Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टी०० ९ उ०३२ सू०४ भवान्तरप्रवेशमनिरूपणम्
१३३
वालुकाममायाम् , एकः पङ्कममायाम् , भवति १३ ‘एवं जाव अहवा दो रयगप्पभार, एगे सकरप्पभाए, एगे वालुयप्पभाए, एगे अहे सत्तमाए होज्जा १४ ' अथवा द्वौ रत्नपभायाम् , एकः शर्करामभायाम् , एको वालुकाप्रभायाम् एको धूमप्रभायाम् , भवति १४,अथवा द्वौ रत्नप्रभायाम् , एकः शर्करामभायाम्, एको वालुकाप्रमायाम् , एकस्तमप्रभायां भवति १५, अथवा द्वौ रत्नप्रभायाम् , एकः शर्करामभायाम् , एको वालुकाप्रभायाम् , एकोऽधः सप्तम्यां भवति १६, ‘अहवा एगे स्यगप्पभाए, एगे सकरप्पभाए, एगे पंकप्पभाए, दो धूमप्पभाए, होज्जा' अथवा एको रत्नप्रभायाम् एकः शर्करामभायाम् , एकः पङ्कप्रभायाम् , द्वौ धूममभायाम् , भातः, एवं जहा प्रभा में और एक नारक पंकप्रभा में उत्पन्न हो जाता है १३, (एवं जाव अहवा दो रयणप्पभाए, एगे सकरप्पभाए, एगे वालुयप्पभाए एगे अहे सत्तमाए होज्जा) अथवा दो नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, एक वालुकाप्रभा में, और एक नारक धूमप्रभा में उत्पन्न हो जाता है १४, अथवा दो नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, एक नारक वालुकाप्रभा में, और एक नारक तमः प्रभा में उत्पन्न हो जाता है १५, अथवा दो नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, एक नारक वालुकाप्रभा में, और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है १६ (अहवा एगे रयणप्पभाए, एगे सकरप्पभाए, एगे पंकप्पभाए, दो धूमप्पभाए होज्जो) अथवा एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, एक नारक पंकप्रभा में, और दो नारक धूम
" मा २-१-१-१ ३५ या वि४८५ ५। Rin छे. “ एवं जाव अहवा दो रयणप्पभाए, एगे सकरप्पभाए, एगे वालुयप्पभाए, एगे अहे सचमा होजा" (२) अथवा में ना२४ २त्नमामा, मे ना२४ २४२मामा, मे નારક વાલુકાપ્રશામાં અને એક નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા બે નારક રત્નપ્રભામાં, એક નારક શર્કરા પ્રભામાં, એક નારક વાલુકાપ્રભામાં અને એક નારક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા બે નારક રન. પ્રભામાં, એક નારક શર્કરામભામાં, એક નારક વાલુકાપ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉપન્ન થાય છે. આ રીતે પહેલી ત્રણ પૃથ્વીઓ સાથે પછીની પૃથ્વીના કુલ ૧૬ ભાંગા થાય છે. ___“ अहवा एगे रयणप्पभाए, एगे सकरप्पभाए, एगे पंकप्पभाए, दो धम. पभाए होज्जा" मया से ना२४ २८ननामा, मे ना२४ सप्रमामा, मे ॥३४ ५'मामा मन मे ना२४ धूमप्रनाम जपन्न थाय छे. “ एवं जहा
श्री. भगवती सूत्र : ८