Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी००९७०३२ ० ४ भवान्तर प्रवेशन कनिरूपणम्
१३५
चत्वारिंशदधिकैकशतविकल्पा जाताः १४० । ते संक्षेपेण प्रदर्श्यन्ते अत्र चत्वारो विकल्पा भवन्ति, यथा- एकः, एकः, एकः द्वौ १, एकः एकः द्वौ एकः, २, एक, द्वौ, एकः, एकः, ३, द्वौ, एकः एकः एकः ४, इति चत्वारो विकल्पाः । अथ सप्तानां पृथिवीनां चतुष्कसंयोगे एकैकस्मिन् विकल्पे पञ्चत्रिंशद्भङ्गा भवन्ति, तेषां चतुर्भिर्विगुणने चत्वारिंशदधिकैकशतभङ्गा भवन्ति तथाहि - रत्नप्रभामाधान्ये अशीतिर्भङ्गाः ८० । शर्करामभाप्राधान्ये चत्वारिंशद्भङ्गाः ४० । वालुकाप्र भाषाधान्ये षोडशभङ्गाः १६ । एवं पङ्कप्रभाप्राधान्ये चत्वारोभङ्गाः ४ । एवम् ८० -४०-१६-४=१४० । अशीतिः, चत्वारिंशत्, षोडश, चत्वारः, इति सर्वसंमेलने जाताः सर्वे चत्वारिंशदधिकशतभङ्गाः भवन्ति इति ।
समझ लेना चाहिये ग्रन्थविस्तार के भय से हमने यहां पर उनको लिखा नहीं है। पांच नारकों के नरकचतुष्टय के संयोग में जो १४० भंग कहे गये हैं- वे संक्षेप इस प्रकार से हैं पांच नारकों का चतुः संयोग १-१ -१-२, १-१-२–१, १-२-१-१, २-१-१-१ इस चार प्रकार से होता है- अर्थात् पांच नारकों के चतुष्टयसंयोग में ये चार विकल्प होते हैंसात पृथिवियों के चतुष्क संयोग में एक एक विकल्प में ३५ भंग होते हैं । इन ३५ भंगों को इन चार विकल्पों से गुणा करने पर १४० भंग निष्पन्न हो जाते हैं । रत्नप्रभा की प्रधानता में ८० भंग, शर्कराप्रभा की प्रधानता में ४० भंग, वालुकाप्रभा की प्रधानता में १६ भंग, पंकप्रभा की प्रधानता में ४ इस तरह ८०-४०-१६-४ को आपस में जोडने पर १४० भंग हो जाते हैं ।
થઈ જવાના ભયે એ બધાં વિકલ્પે: ( ભાંગાએ ) અહીં આપવા શકય નથી. પાંચ નારકાના ચતુષ્કસ યાગી જે ૧૪૦ ભાંગાએ કહ્યા છે તેમને સક્ષિપ્તમાં આ પ્રમાણે સમજવા—
पांथ नारोनो यतुष्ठसयोग १ - १-१-२, १-१-२–१, १-२-१-१, અને ૨-૧-૧-૧, આ ચાર પ્રકારે થાય છે, એટલે કે પાંચ નારકેાના ચતુષ્ક સ’ચાગવિષયક ચાર પ્રકારના વિકલ્પો બને છે. સાત પૃથ્વીઓના ચતુષ્કસ ચેાગથી દરેક વિકલ્પના ૩૫ ભાંગાએ થાય છે, તેથી ચાર વિકલ્પના કુલ ભાંગાએ ૩૫૪૪=૧૪૦ થાય છે. રત્નપ્રભાની પ્રધાનતાવાળ! ૮૦ ભાંગા, શર્કરાપ્રભાની પ્રધાનતાવાળા ૪૦ ભાંગા, વાલુકાપ્રભાની પ્રધાનતાવાળા ૧૬ ભાંગા અને પકप्रभानी प्रधानतावाणा ४ लगा थाय छे. या रीते डुल ८०+४०+१६+४=१४० ચતુષ્કસ ચેાગી ભાંગાએ થાય છે,
શ્રી ભગવતી સૂત્ર : ૮