Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३२
भगवती सूत्रे
,
"
9
एको बालुकाप्रभायाम् एकः पङ्कप्रभायां भवति, ' एवं जात्र अहवा एगे रयणप्पभाए दो सक्कर पाए, एगे वालुयप्पभार, एगे अहे सत्तमाए होज्जा १२ ' एवं पूर्वोक्तरीत्या यावत् अथवा एको रत्नप्रभायाम् द्वौ शर्कराममायाम्, एको वालुकाप्रभायाम्, एको धूमप्रभायाम् भवति १०, अथवा एको रत्नप्रभायाम्, द्वौ शर्कराप्रमायाम्, एको वालुकाप्रभायाम् एकस्तमः प्रभायां भवति, ५ अथवा एको रत्नप्रभायां द्वौ शर्कराप्रभायाम्, एको वालुकामभायाम्, एकोऽधः सप्तम्यां भवति १२, ' अहवा दो रयणप्पभाए, एगे सक्करपभाए, एगे वालुयप्पभाए, एगे पंकष्पभाए होज्जा' अथवा द्वौ रत्नमभायाम् एकः शर्करामभायाम्, एको (९) ( एवं जाव अहवा एगे रयणप्पभाए, दो सक्करप्पभाए, एगे वालुभाए, एगे अहे सत्तमाए होज्जा ) अथवा एक नारक रत्नप्रभा में, दो नारक शर्कराप्रभा में, एक नारक वालुकाप्रभा में, और एक नारक धूमप्रभा में उत्पन्न हो जाता है २ (१०) अथवा एक नारक रत्नप्रभा में, दो नारक शर्कराप्रभा में एक नारक वालुकाप्रभा में, और एक नारक तमः प्रभा में उत्पन्न हो जाता है ११, अथवा एक नारक रत्नप्रभा में, दो नारक शर्कराप्रभा में, एक नारक वालुकाप्रभा में और एक नारक अधः सप्तमी में उत्पन्न हो जाता है १२ ( अहवा दो रयणप्पभाए, एगे सक्करप्पभाए एगे वालुयप्पभाए, एगे पंकप्पभाए होज्जा ) यह कथन २-१-१-१ इस चतुर्थ विकल्प की अपेक्षा से किया जा रहा है-अथवा - दो नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में एक नारक वालुकाએક નારક પંકપ્રભામાં ઉત્પન્ન થાય છે. एवं जाव अहवा एगे रयणप्पभाए, दो क्रपभाए, एगे वालुयपभाए, एगे अहे खत्तमार होज्जा ” ( २ ) अथवा એક નારક રત્નપ્રભામાં, એ નારક શર્કરાપ્રભામાં, એક નારક વાલુકાપ્રભામાં અને એક નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા એક નારક રત્ન પ્રભામાં, એ નારક શરાપ્રમામાં, એક નારક વાલુકાપ્રભામાં અને એક નારક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક નારક રત્નપ્રભામાં, એ નારક વાલુકાપ્રભામાં અને એક નારક અધઃસપ્તમીમાં ઉત્પન્ન થાય છે. આ ચાર ભાંગાએ ત્રીજા વિકલ્પના છે.
"
હવે ચેાથા વિકલ્પના ચાર
ભાંગાએ આપવામાં આવે છે—
66
अहवा दो रयणप्पभाए, एगे सकरपभाए, एगे वालुयपभाए, एगे प'कम्पभाए होज्जा " (१) अथवा मे नारी रत्नप्रलाभ, खेड नार शश પ્રભામાં, એક નારક વાલુકાપ્રભામાં અને એક નારક પકપ્રભામાં ઉત્પન્ન થાય
શ્રી ભગવતી સૂત્ર : ૮