Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२४
भगवती सूत्रे
9
9
,
तिनि सक्करपभाए, एगे अहेसत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत् - अथवा एको रत्नप्रभायां त्रयः शर्कराप्रभायाम्, एकः पङ्कप्रभायां भवति २, अथवा एको रत्नप्रभायां त्रयः शर्कराप्रभायाम्, एको धूमप्रभायाम् भवति ३, अथवा एको रत्नप्रभायां त्रयः शर्करा प्रभायाम् एकस्तमायां भवति ४, अथवा एको रत्नमभायां त्रयः शर्कराप्रमायाम्, एकोऽधः सप्तम्यां भवति, ५, इति चतुर्थविकल्पे पञ्च भङ्गाः अथ ' द्वौ द्वौ एक: ' इति पञ्चमविकल्पमाह - ' अहवा दो स्यणप्पभाए, दो सक्करपभाए, एगे वालुयप्पभाए होज्जा ' अथवा द्वौ रत्नप्रभायां द्वौ शर्कराप्रभायाम्, एको वालुकाप्रभायां भवति १, 'एवं जाव अहवा दो रयणप्पाए, दो सक्कर
भाए एगे असत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत् अथवा द्वौ रत्नप्रभारपभाए, एगे अहे सन्तमाए होज्जा ) अथवा एक नारक रत्नप्रभा में, तीन नारक शर्कराप्रभा में, और एक नारक पङ्कप्रभा में उत्पन्न हो जाता है २, अथवा एक नारक रत्नप्रभा में, तीन नारक शर्कराप्रभा में और एक नारक धूमप्रभा में उत्पन्न हो जाता है ३, अथवा एक नारक रत्नप्रभा में तीन नारक शर्कराप्रभा में और एक नारक तमः प्रभा में उत्पन्न हो जाता है ४ अथवा एक नारक रत्नप्रभो में, तीन शर्कराप्रभा में और एक नारक अधः सप्तमी में उत्पन्न हो जाता है ५ । " दो दो एक " रूप जो पांचवां विकल्प है उसमें पांच भंग इस प्रकार से होते हैं - ( अहवा -दो रयणप्पभाए, दो सक्करप्पभाए एगे वालुयप्पभाए होज्जा ) अथवा दो रत्नप्रभा में, दो नारक शर्कराप्रभा में और एक नारक वालुकाप्रभा में उत्पन्न हो जाता है १, ( एवं जाव अहवा दो रयणप्पभाए, दो सकरपभाए एगे अहे सत्तमाए होजा ) इसी तरह से ( यावत् अथवा दो
भए, एगे अहे सत्ताए होज्जा ) (२) अथवा थे नार रत्नप्रभाभी, त्रयु शराપ્રભામાં અને એક નારક પંકપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા એક નારક રત્નપ્રભામાં, ત્રણ નારક શરાપ્રભામાં અને એક નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક નારક રત્નપ્રભામાં, ત્રણ નારક શર્કરાપ્રમામાં અને એક નારક તમ:પ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા એક નારક રત્નપ્રભામાં ત્રણ નારક શરાપ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે.
49-16
હવે ૨-૨-૧ રૂપ પાંચમાં વિકલ્પના પાંચ ભંગેા પ્રકટ કરવામાં આવે अहवा दो रयणप्पभाए, दो सक्करपभाए, एगे वालुयप्पभाए होज्जा ” ( १ ) અથવા એ નારક રત્નપ્રભામાં, એ નારક શર્કરાપ્રભામાં અને એક નારક વાલુप्रलाभां उत्पन्न थाय छे. " एवं आव अहवा दो रयणप्पभाए, दो सकरप्पभाए
શ્રી ભગવતી સૂત્ર : ૮