Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२०
भगवती सूत्रे
।
"
"
वालुकाप्रभा - पृथिवीप्राधान्येन षड् भङ्गा भवन्ति ६ । अथ पङ्कमभा - धूमप्रभाभ्यां शेषतः प्रभावः सप्तमीयोगे द्वौ भङ्गौ २ । पङ्कप्रभा - तमःप्रभाभ्यां शेषाधःसप्तमीयोगे एको भङ्गः १ । एवम् २-१ द्वावेकः इति पङ्कमभाप्राधान्येन त्रयो भङ्गा भवन्ति ३ । धूमप्रभा - तमः प्रभा - ऽधः सप्तमीति पृथिवीत्रययोगे एको भङ्गः १ | एवम् धूमप्रभाप्राधान्येन एको भङ्गः १ । एवम् १५-१०-६-३-१, पञ्चदश, दश, षट्, त्रयः, एकः इति सर्वसंमेलने जाताः सर्वे पञ्चत्रिंशद् भङ्गाः ३५ । ततः पञ्चत्रिंशतः पभिर्गुणने दशाधिकशतद्वयभङ्गा जायन्ते २१० । तान् दर्शयन् प्रथमम् एकः एकः त्रयः इति प्रथमविकल्पमाह - ' अहवा एगे ' इत्यादि । ३-२-१=६ भंग वालुका पृथिवी की प्रधानता से होते हैं। पंकप्रभा और धूमप्रभा के साथ शेष तमः प्रभा और अधः सप्तमी पृथिवी का योग होने पर दो भंग और पंकप्रभा एवं तमः प्रभा के साथ शेष अधः सप्तमी पृथिवी का योग होने पर एक भंग आता है। इस तरह पंकप्रभा की प्रधानता से तीन भंग और धूमप्रभा की प्रधानता से एक भंग होता है । इस तरह १५-१०-६-३-१ ये सब मिलकर ३५ भंग हो जाते हैं । इन ३५ भंगों में ६ का गुण करने पर २१० भंग हो जाते हैं। इन भंगों को दिखाते हुए सूत्रकार प्रथम एक एक तीन इस विकल्प का पहिले कथन करते हैं - ( अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए तिन्नि वालुभाए, होज्जा ) अथवा पांचनारकों में से एक नारक रत्नप्रभा में, एक शर्करा ना में, और तीन वालुकाप्रभा में उत्पन्न हो जाते हैं १,
पाथी १ लौंग भने छे. आ रीते वासुप्रलानी प्रधानतत्राणा_3+२+१=६ ભંગ બને છે. પંકપ્રભા અને ધૂમપ્રભા સાથે ખાકીની એ પૃથ્વીઓના ચેગ કરવાથી ૨ ભંગ અને પ'કપ્રભા અને તમ પ્રભા સાથે સાતમી પૃથ્વીના ચાગ કરવાથી ૧ ભંગ અને છે. આ રીતે પકપ્રભાની પ્રધાનતાવાળા ર+1=૩ ભંગ અને છે. ધૂમપ્રભા અને તમઃપ્રભા સાથે સાતમી પૃથ્વીના યાગ કરવાથી ધૂમअलानी प्रधानतावाणी १ लौंग भने छे. या रीते १५+१०+१+३+१=३५ ભગ પહેલા વિકલ્પની અપેક્ષાએ બને છે. એવાં ૬ વિકાના કુલ ત્રિકસચેાગી लौंग ३५५६=२१० थाय छे.
પહેલાં તે સૂત્રકાર એક-એક-ત્રણના વિકલ્પવાળા ભ'ગેાનુ' નીચે પ્રમાણે अथन ४रे छे - ( अहवा - एगे रयणनभाए, एगे सकरपभाए, तिन्नि वालुभाए होज्जा ) (1) अथवा ते पांथ नारीमाथी थे ना२४ रत्नप्रभामां, से नार शङ्खशप्रलाभां भने त्रशु ना२४ वासुप्रलाभां उत्पन्न थाय छे. ( एवं जाव
શ્રી ભગવતી સૂત્ર : ૮