Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९४
भगवतीसूत्रे त्तरं चारितास्तथा शर्कराप्रभया अपि उपरिमाः पृथिव्यश्चारयितव्याः 'जाव अहवा एगे सक्करप्पभाए, एगे धूमप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा' यावत् अथवा एकः शर्करामभायाम्, एको वालुकाप्रभायाम् , एकः पङ्कप्रभायाम् , एकस्तमायां भवति २२ । अथवा एकः शर्कराप्रभायाम्, एको वालुकापभायाम् , एकः पङ्कप्रभायाम् , एकोऽधःसप्तम्यां भवति २३ । अथवा एकः शर्कराप्रभायाम् , एको वालुकाममायाम् , एको धूभषभायाम्, एकस्तमायां भवति २४॥ अथवा एकः शकरामभायाम् , एको वालुकाममायाम् , एको धूमप्रभायाम् , एकोऽध:सप्तम्यां भवति २५। अथवा एकः शर्करामभायाम् , एको वालुकाममायाम् , एकस्तमायाम् , एकः अधःसप्तम्याम् , २६ । अथवा-एकः शर्कराप्रभायाम् , एकः पृथिवी का भी योग ऊपर की पृथिवियों के साथ करना चाहिये-(जाव अहवा एगे सकरप्पभाए, एगे धूमप्पभाए, एगे तमाए, एगे अहे सत्तमाए होज्जा) यावत् अथवा एक नारक शर्कराप्रभा मे, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में और एक नारक तमः प्रभा में उत्पन्न हो जाता है २२, अथवा एक नारक शर्कराप्रभा में, एक नारक वालुका प्रभा में, एक नारक पंकप्रभा में और एक नारक अधः सप्तमी में उत्पन्न हो जाता है २३, अथवा-एक शर्करोप्रभा में एक नारक वालुकाप्रभा में एक नारक धूमप्रभा में और एक नारक तमः प्रभा में उत्पन्न हो जाता है २४, अथवा एक नारक शकराप्रभा में एक नारक वालुकाप्रभा में, एक नारक धूमप्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है २५, अथवा-एक नारक शर्कराप्रभा में, एक नारक वालुकाप्रभा में एक नारक तमः प्रभा में और एक नारक આવ્યા છે, તે પ્રમાણે શર્કરામભાને પણ પછીની પૃથ્વીઓ સાથે એગ કરીને विse 3 . “ जाव अहवा एगे सक्करप्पभाए, एगे धूमप्पभाए, एगे तमाए, एगे अहे सत्तमाए होज्जा" (२२) मे ना२४ शामi, 2 ना२४ વાલુકાપ્રભામાં, એક નારક પંકપ્રભામાં અને એક નારક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૨૩) અથવા એક નારક શર્કરા પ્રભામાં, એક વાલુકાપ્રભામાં, એક પંકપ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૨૪) અથવા એક શર્કરા પ્રભામાં, એક વાલુકાપ્રભામાં, એક ધૂમપ્રભામાં અને એક તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૨૫) અથવા એક શર્કરા પ્રભામાં, એક વાલુકાપ્રભામાં એક ધ્રુમપ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે.
(૨૬) અથવા એક નારક શર્કરામભામાં, એક નારક વાલુકાપ્રભામાં, એક નારક તમ પ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (ર૭)
श्री. भगवती सूत्र : ८