Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श० ९ ३० ३२ सू० ४ भवान्तरप्रवेशनकनिरूपणम् १११ "अहवा चत्तारि रयणप्पभाए, एगे सकरप्पमाए होज्जा ' अथवा चत्वारो रत्नप्रभायाम् , एकः शर्कराप्रभायां भवति१ । ‘एवं जाव अहया चत्तारि रयणप्पभाए, एगे अहेसत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत् अथवा चत्वारो रत्नप्रभायाम् , एकस्तु वालुकामभायां भवति२, अथवा चत्वारो रत्नप्रभायाम् , एकः पङ्कप्रभायाँ भवति३॥ अथवा चत्वारो रत्नप्रभायाम् एको धूमप्रभायां भवति४, अथवा चत्वारो रत्नप्रभायाम् एकस्तु तमायां भवति ५ । अथवा चत्वारो रत्नप्रभायाम् एकोऽध:सप्तम्यां भवति ६॥ इति चतुर्थविकल्पे षट् ६ । एवं विकल्प चतुष्टयेन षट्, षट्, षट्, षट्, ६-६-६-६ इति रत्नप्रभाप्राधान्ये चतुर्विशतिभङ्गा जाताः २४ ।। ६ भंग होते हैं, जो इस प्रकार से हैं-(अहवा चत्तारि रयणप्पभाए, एको सकरप्पभाए होज्जा) अथवा चार रत्नप्रभा में उत्पन्न हो जाते हैं और एक शर्कराप्रभा में उत्पन्न हो जाता है १, (एवं जाव अहवा चत्तारि रयणप्पभाए एगे अहे सत्तमाए होज्जा) अथवा चार रत्नप्रभा में और एक वालुकामभा में उत्पन्न हो जाता है २, अथवा-चार रत्नप्रभा में और एक नारक पंकप्रभा में उत्पन्न हो जाता है ३, अथवा चार नारक रत्नप्रभा में और एक नारक धूमप्रभा में उत्पन्न हो जाता है ४, अथवा चार नारक रत्नप्रभा में उत्पन्न हो जाते हैं और एक नारक तमःप्रभा में उत्पन्न हो जाता है ५, अथवा चार नारक रत्नप्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है ६, इस तरह से चारों विकल्पों के ये २४ भंग हो जाते हैं। ये २४ भंग यहाँ रत्नप्रभा पृथिवी की प्रधानता से हुए हैं।
હવે ૪-૧ ના ચોથા વિક૯૫ના ૬ ભંગ પ્રકટ કરવામાં આવે છે– ( अहवा चत्तारि रयणप्पभाए, एको सक्करप्पभाए होज्जा, एवं जाव अहवा चत्तारि रयणप्पभाए, एगे अहे सत्तमाए होज्जा) (१) अथवा ते पाय नामांना यार નારકે રત્નપ્રભામાં ઉત્પન્ન થાય છે અને એક નારક શર્કરા પ્રભામાં ઉત્પન્ન થાય છે. (૨) અથવા ચાર ન રક રત્નપ્રભામાં અને એક નારક વાલુકાપ્રભામાં ઉત્પન થાય છે. (૩) અથવા ચાર નારક રત્નપ્રભામાં અને એક નારક પંકપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા ચાર નારક રત્નપ્રભામાં અને એક નારક ધૂમપ્રભામાં ઉત્પન થાય છે. (૫) અથવા ચાર નારક રત્નપ્રભામાં અને એક નારક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૬) અથવા ચાર નારક રત્નપ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. આ રીતે ચારે વિકલ્પના મળીને ૨૪ ભાંગાઓ થાય છે. આ ૨૪ ભાંગાએ રત્નપ્રભા પૃથ્વીની પ્રધાન નતાની અપેક્ષાએ બન્યા છે.
શ્રી ભગવતી સૂત્ર : ૮