Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी०० ९ उ०३२ सू०४ भवान्तरप्रवेशनकनिरूपणम् १०९ भवन्ति, इति ६, इति प्रथमविकल्पे षड् भङ्गाः ६॥ अथ द्वौ त्रयः' इति द्वितीय विकल्पमाह-' अहवा दो रयणप्पभाए, तिन्नि सकरप्पभाए होज्जा' अथवा द्वौ रत्नप्रभायां भवतः, त्रयश्च शर्करामभायां भवन्ति१, ‘एवं जाव अहवा दो रयणप्पभाए तिनि अहेसत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत्-अथवा द्वौ रत्नप्रभायां त्यस्तु-वालुकाप्रभयां भवन्ति २, अथवा द्वौ रत्नप्रभायां त्रयस्तु पङ्कप्रभायां भव. न्ति३, अथवा द्वौ रत्नप्रभायां त्रयश्च धूमप्रभायां भवन्ति४, अथवा द्वौ रत्नप्रभायां त्रयस्तु तमायां भवन्ति ५, अथवा द्वौ रत्नप्रभायां भवतः, त्रयस्तु अधःसप्तम्यां जाता है और चार नारक तमः प्रभा में उत्पन्न हो जाते हैं ५, अथवा एक नारक रत्नप्रभा में उत्पन्न हो जाता है और चार नारक अध: सप्तमी में उत्पन्न हो जाते हैं ६ इस तरह से ये प्रथम विकल्प में ६ भंग हो जाते हैं । द्वितीय विकल्प में भी ६ ही भंग होते हैं जो इस प्रकार से है (अहवा दो रयणप्पभाए, तिन्नि सकरप्पभाए होज्जा) अथवा दो नारक रत्नप्रभा में उत्पन्न हो जाते हैं और तीन नारक शर्कराप्रभा में उत्पन्न हो जाते हैं १, (एवं जाव अहवा दो रयणप्पभाए तिन्नि अहे सत्तमाए होजा) अथवा दो नारक रत्नप्रभा में उत्पन्न हो जाते हैं और तीन नारक वालुकाप्रभा में उत्पन्न हो जाते हैं २, अथवा दो नारक रत्नप्रभा में और तीन नारक पंकप्रभा में उत्पन्न हो जाते हैं ३, अथवा दो नारक रत्नप्रभा में और तीन नारक धूमप्रभा में उत्पन्न हो जाते हैं ४, अथवा दो नारक रत्नप्रभा में और तीन नारक तमः प्रभा में उत्पन्न हो जाते हैं ५, अथवा दो नारक रत्नप्रभा में उत्पन्न हो અને ચાર નારક તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૬) અથવા એક નારક રત્નપ્રભામાં અને ચાર નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. આ રીતે પહેલા વિકલ્પવાળા ૬ ભાંગાઓ થાય છે. હવે બીજા વિકલ્પના ૬ ભાંગાઓ પ્રકટ કરવામાં આવે છે –
(अहवा दो रयणप्पभाए, तिन्नि सक्करप्पनाए होज्जा, एवं जाव अहवा दो रयणप्पभाए तिन्नि अहे सतमाए होज्जा) (१) अथवा मे ना२४ २त्नप्रभामा भने ત્રણ નારક શરામભામાં ઉત્પન્ન થાય છે. (૨) અથવા બે નારક રત્નપ્રભામાં અને ત્રણ નારક વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા બે નારક રત્ન પ્રભામાં અને ત્રણ નારક પંકપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા બે નારક રત્નપ્રભામાં અને ત્રણ નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે (૫) અથવા બે નારક રત્નપ્રભામાં અને ત્રણ નારક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૬) અથવા બે નારક રત્નપ્રભામાં અને ત્રણ નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે.
श्री. भगवती सूत्र : ८