Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टा०० ९४०३२ ० ४ भवान्तरप्रवेशनक निरूपणम्
,
पृच्छति - हे भदन्त ! पञ्च नैरयिकाः नैरयिकप्रवेशनकेन प्रविशन्तो नैरयिकभवमवेशनं कुर्वन्तः किं रत्नप्रभायां भवन्ति, कि वा शर्करामभायां वा, वालुकाममायां वा, पङ्कप्रभायां वा धूमप्रभायां वा, तमायां वा, अधःसप्तम्यां वा भवन्ति ? इति पृच्छा, भगवानाह - ' गंगेया ! स्यणप्पभाए वा होज्जा, जात्र अहेसत्तमाए वा होज्जा ' हे गाङ्गेय ! नैरयिकमवेशनकं कुर्वन्तः पञ्च नैरयिका रत्नमभायां वा भवन्ति यावत् शर्कराप्रभायां वा, वालुकाप्रभायां वा, पङ्कप्रभायां वा धूमप्रभायां वा, तमायां वा, अधःसप्तम्यां वा भवन्ति इति सप्त भङ्गाः ७ । अत्र - 'एकचत्वारः ( पंच भंते! नेरइया नेरहयपवेक्षणएणं पतिमाणा किं रयणप्पभाए होज्जा ? पुच्छा ) हे भदन्त ! पांच नैरविक नैरयिक प्रवेशनक द्वारा नैरयिकभव में प्रवेश करते हुए क्या रत्नप्रभा में होते हैं ? या शर्कराप्रभा में होते हैं? अथवा वालुकाप्रभा में होते हैं ? क्या पंकप्रभा में होते हैं ? या धूमप्रभा में होते हैं ? या तमः प्रभा में होते हैं ? या अधः सप्तमी में होते हैं ? इसके उत्तर में प्रभु कहते हैं (गांगेया) हे गांगेय ! ( रयणपभाए वा होज्जा, जाव अहे सत्तमाए वा होजा) नैरयिक प्रवेशनक करते हुए पांच नैरयिक रत्नप्रभा में भी होते हैं, यावत् शर्कराप्रभा में भी होते हैं, वालुकाप्रभा में भी होते हैं, पंकप्रभा में भी होते हैं धूमप्रभा में भी होते हैं, तमः प्रभा में भी होते हैं और अधः सप्तमी में भी होते हैं - अर्थात् गत्यन्तर से निकल करके पांच जीव कि जिन्हें नरक में नारककी पर्याय से उत्पन्न होता है वे रत्नप्रभामें भी उत्पन्न हो सकते हैं, शर्कराप्रभा में भी उत्पन्न हो सकते हैं यावत् अधः सप्तमी
१०७
पुच्छा) डे लहन्त ! अन्य गतिमांथी नीजीने नैरयिङ प्रवेशन द्वारा नार ભવમાં પ્રવેશ કરતા પાંચ નારકે શું રત્નપ્રભામાં ઉત્પન્ન થાય છે ? કે શર્કરાપ્રભામાં ઉત્પન્ન થાય છે ? કે વાલુકાપ્રભામાં ઉત્પન્ન થાય છે? કે પ'કપ્રભામાં ઉત્પન્ન થાય છે ? કે ધૂમપ્રભામાં ઉત્પન્ન થાય છે ? કે તમઃપ્રભામાં ઉત્પન્ન થાય છે ? કે સાતમી તમસ્તમપ્રભામાં ઉત્પન્ન થાય છે ?
મહાવીર પ્રભુના ઉત્તર- " गंगेया ! " हे गांगेय ! ( स्यणप्पभाए वा होज्जा, जाव अहे सत्ताए होज्जा ) ना२४ भवमा प्रवेश रतां यांय नारी રત્નપ્રભામાં પણ ઉત્પન્ન થાય છે, શકરાપ્રભામાં પણ ઉત્પન્ન થાય છે, વાલુકાપ્રભામાં પણ ઉત્પન્ન થાય છે, પંકપ્રભામાં પશુ ઉત્પન્ન થાય છે, ધૂમપ્રભામાં પશુ ઉત્પન્ન થાય છે, તમઃપ્રભામાં પશુ ઉત્પન્ન થાય છે અને તમસ્તમપ્રભા નામની સાતમી નરકમાં પશુ ઉત્પન્ન થાય છે. આ રીતે અહીં સાત ભાંગા થાય છે.
શ્રી ભગવતી સૂત્ર : ૮