Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११०
भगवतीसूत्रे भवन्ति, इति ६ । इति द्वितीय विकल्पे षड् भङ्गाः ६। अथ त्रयो द्वौ' इति तृतीयविकल्पमाह-' अहया तिन्नि रयणप्पभाए दो सक्करप्पभाए होज्जा' अथवा त्रयो रत्नप्रभायां भवन्ति, द्वौ शर्करामभायां भवतः१, ‘एवं जाव तिन्नि रयणप्पभाए दो अहेसत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत्-अथवा त्रयो रत्नप्रभायां भवन्ति, द्वौ वालुकामभायां भक्तः २ । अथवा त्रयो रत्नपभायां द्वौ पङ्कप्रभायां भवतः ३, अथवा यो रत्नप्रभायां द्वौ धूमप्रभायां भवतः ४, अथवा त्रयो रत्नप्रभायाम् , द्वौ तमायां भवतः५, अथवा त्रयो रत्नप्रभायां द्वौ अधःसप्तम्यां भवतः इति तृतीयविकल्पे षड् भङ्गाः ६ । अथ — चत्वार एकः' इति चतुर्थविकल्पमाहजाते हैं और तीन नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाते है ६। तृतीयविकल्प ३-२ में भी ६ विकल्प होते हैं जो इस प्रकार से हैं-(अहवा तिन्नि रयगप्पभाए दो सकरप्पभाए होज्जा) अथवा तीन नारक रत्नप्रभा में उत्पन्न हो जाते हैं और दो नारक शर्कराप्रभा में उत्पन्न हो जाते हैं १ (एवं जाय तिनि रयणप्पभाए दो अहे सत्तमाए होज्जा ) इसी तरह से ५ पांच विकल्प और इस प्रकार से जानना चाहिये-अथवा तीन नारक रत्नप्रभा में उत्पन्न हो जाते है और दो नारक वालुकाप्रभा में उत्पन्न हो जाते हैं २, अथवा तीन नारक रत्नप्रभा में उत्पन्न हो जाते हैं और दो नारक पंकप्रभा में उत्पन्न हो जाते हैं ३, अथवा तीन नारक रत्नप्रभा में उत्पन्न हो जाते है और दो नारक धूमप्रभा में उत्पन्न हो जाते हैं ४, अथवा तीन नारक रत्नप्रभा में उत्पन हो जाते हैं और दो नारक तमःप्रभा में उत्पन्न हो जाते है ५, अधवा तीन नारक रत्नप्रभा में उतान्न हो जाते हैं और दो नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाते हैं ६। चतुर्थ विकल्प में भी - હવે ૩-૨ ના ત્રીજા વિકલ્પના ૬ મગાઓ પ્રકટ કરવામાં આવે છે – ( अहवा तिन्नि रयणप्पभाए, दो सकरप्पमाए होज्जा, एवं जाव अहवा तिन्नि रयणप्पभाए दो अहे सत्तमाए होज्जा ) (1) 424 ते पांय नारीमान ! નારકે રત્નપ્રસામાં અને બે નારકૈ શર્કરામભામાં ઉત્પન્ન થાય છે. (૨) અથવા ત્રણ નારક રત્નપ્રભામાં અને બે નારક વાલુકાકક્ષામાં ઉત્પન્ન થાય છે. (૩) અથવા ત્રણ નારક રત્નપ્રભામાં અને બે નારક પંકપ્રભામાં ઉત્પન થાય છે (૪) અથવા ત્રણ નારક રત્નપ્રભામાં અને બે નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા ત્રણ નારક રત્નપ્રભામાં અને બે નારક તમ પ્રભામાં ઉપન થાય છે. (૬) અથવા ત્રણ નારક રત્નપ્રભામાં અને બે નારક નીચે સાતમી નરકમાં ઉત્પન થાય છે.
શ્રી ભગવતી સૂત્ર : ૮