Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी०।०९उ०३२ सु०३ भवान्तरप्रवेशनकनिरूपणम् ८३
अथ पङ्कप्रभा-तमःप्रभेति पृथिवीद्वयमाश्रित्य भङ्गत्रयमाह-एकः पङ्कप्रभायाम् , एकस्तमायां, द्वौ अधःसप्तम्यां भवतः १। तथा-एकः पङ्कप्रभायां, द्वौं तमायाम् , एकः अधःसप्तम्यां भवति १ । तथा द्वौ पङ्कप्रभायाम् , एकस्तमायाम् , एकः अधःसप्तम्यां भवति १ । इति त्रयो भङ्गाः ३ । ६-३९ । इति पङ्कमभां प्रधानीकृत्य जाताः सर्वे नव भङ्गाः ९ । इति पूर्वोक्तत्रिनवतिभङ्ग संमेलने जाताः सर्वे द्वयधिकशतभङ्गाः ४५-३०-२८-९ = १०२ ॥
__ अथ धूमप्रभां प्रधानीकृत्य भङ्गत्रयमाह, तत्र धूमप्रभा-तमःमभापृथिवीभ्यां सह अधःसप्तम्यां योगे कृते त्रयो भङ्गा भवन्ति, तानाह-एको धूमप्रभायाम् , प्रभा में उत्पन्न हो जाता है १, अथवा दो पङ्कप्रभा में, एक धूमप्रभा में
और एक नारक अधः सप्तमी में उत्पन्न होता है। इस प्रकार ये पंकप्रभा और धूमप्रभा को आश्रित करके ६ भंग हैं।
अब पंकप्रभा और तमःप्रभा को आश्रित करके तीन भंग इस प्रकार से होते हैं-एक नारक पंकप्रभा में, एक नारक तमः प्रभा में, और दो नारक अधः सप्तमी में उत्पन्न होते हैं १, तथा-एक नारक तमः प्रभा में और एक नारक अधः सप्तमी में उत्पन्न होता है १, तथा दो नारक पंकप्रभा में, और एक नारक तमः प्रभा में और एक नारक अधः सप्तमी में उत्पन्न होता है। इस प्रकार से ये तीन भंग हैं । पंकप्रभा को प्रधान करके सब भंग ये नौ हो जाते हैं। पूर्वोक्त ९३ वें भंगों में इन नौ भंगों को मिलादेने से १०२ भंग हो जाते हैं।
પ્રભામાં એક ધુમપ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે.
હવે પંકપ્રભા અને તેમપ્રભા સાથે સાતમી પૃથ્વીને એગ કરવાથી નીચે પ્રમાણે ત્રણ વિકલ્પ બને છે-(૧) અથવા એક નારક પંકપ્રભામાં, એક નારક તમઃ પ્રભામાં અને બે નારકે નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૨) અથવા એક નારક પંકમભામાં, બે નારક તમ પ્રભામાં અને એક નારક सातमी न२४मा ५-- थाय छे. (3) अथवा मे ना२ ५'मामा, मे નારક તમપ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. - આ રીતે પંકપ્રભાની પ્રધાનતાવાળાં કુલ ૯ વિકલ્પ બને છે. આ નવ વિકલ્પમાં પૂર્વોક્ત ૯૩ વિકલ્પ ઉમેરવાથી ૧૦૨ વિકપનું કથન અહીં ५३ थाय छे.
श्रीभगवती. सूत्र: ८