Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
भगवतीसूत्रे इति वालुकाममा प्रधानीकृत्य जाताः सर्वे अष्टादश भङ्गाः १८ । इति पूर्वोक्त पश्चसप्ततिभङ्गसंमेलने जाताः सर्वे त्रिनवतिर्भङ्गाः, ४५-३०-१८९३ । __ अथ पङ्कप्रभां प्रधानी कृत्य नव भङ्गानाह-तत्र पङ्कमभा-धूमपभेति पृथिवीद्वयमाश्रित्य षड्भङ्गानाह-एकः पङ्कपभायाम्, एको धूमप्रभायां, द्वौ तमायां भवतिः१। एकः पङ्कपभायाम् , एको धूमप्रभायां, द्वौ अधःसप्तम्यां भवतः २।
तथा-एकः पङ्कप्रभायां, द्वौ धूमप्रभायाम् , एकस्तमायां भवति १, एकः पङ्क. प्रभायां द्वौ धूमप्रभायाम् , एकः अधःसप्तम्यां भवति २ । तथा-द्वौ पङ्कप्रभायाम् , एको धूमप्रभायाम् , एकस्तमायां भवति १ । द्वौं पङ्कप्रभायाम् , एको धूमप्रभायाम् , एकः अधःसप्तम्यां भवति २। इति षड् भङ्गाः ६ । में उत्पन्न हो जाता है ३, इस प्रकार से ये तीन भंग हैं। इस तरह बालुकाप्रभा को प्रधान करके ये ९-६-३-१८ भंग होते हैं। पूर्वोक्त ७५ भंगों में इन १८ भंगों को जोड़ देने से ९३ भंग होते हैं।
अब पंकप्रभा को प्रधान करके नो भंगों को सूत्रकार कहते हैंइममें पङ्कप्रभा और धूमप्रभा इन दो पृथिवियों को आश्रित करके ६ भंग इस प्रकार से होते हैं-एक नारक पङ्कप्रभा में, एक नारक धूमप्रभा में और दो नारक तमः प्रभा में उत्पन्न होते हैं १, अथवा-एक नारक पङ्कप्रभा में एक नारक धूमप्रभा में और दो नारक अधः सप्तमी में उत्पन्न होते हैं २, तथा एक पङ्कप्रभा में, दो धूमप्रभा में और एक तमः प्रभा में उत्पन्न होते हैं १, अथवा-एक पङ्कप्रभो में दो धूमप्रभा में और एक नारक अधः सप्तमी में उत्पन्न हो जाता है २, तथा दो नारक पंकप्रभा में, एक नारक धूमप्रभा में और एक नारक तमः
मा शत पापमानी प्रधानताatne++3=१८ विदयो मन छे. तेभाપૂર્વોક્ત ૭૫વિકલ્પ ઉમેરવાથી ૯૩ વિકલ્પોનું કથન અહીં સુધીમાં પૂરું થાય છે.
હવે પંકપ્રભાની પ્રધાનતાવાળા નવ વિકલ્પ સૂત્રકાર પ્રકટ કરે છે–
પહેલાં પંકપ્રભા અને ધૂમપ્રભા સાથે પછીની બે પૃથ્વીના ચોગથી બનતાં ૬ વિકપનું કથન નીચે પ્રમાણે સમજવું-(૧) અથવા એક નારક પંકप्रभामां, से धूमप्रमामा, मने मे तम:प्रमा न२४मा उत्पन्न थाय छे. (२) અથવા એક પંકપ્રભામાં, એક ધૂમપ્રભામાં અને બે નીચે સાતમી નરકમાં ઉત્પન થાય છે. (૩) અથવા એક નારક ૫ કપ્રભામાં, બે ધૂમપ્રભામાં અને એક તમપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક પંકપ્રભામાં, બે ધૂમપ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૫) અથવા બે પંકપ્રભામાં એક ધૂમપભામાં અને એક તમ પ્રભામાં ઉત્પન્ન થાય છે. ૬ અથવા બે પંક.
श्री. भगवती सूत्र : ८