Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टोका श०९ उ0 ३२ स०३ भवान्तरप्रवेशनकनिरूपगम् ६९ याम् एकः शर्कराप्रभार , एकोऽधःसप्तम्या भवति, ५, इति प्रथमविकल्पवयेण पञ्चदश भङ्गाः-१५ । अथ वालुकापृथिव्या सह-तानाह-' अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए, दो पंकप्पभाए होज्जा' अथवा एको रत्नपभायाम् , एको वालुकाप्रमायां द्वौ पङ्कप्रभायां भवतः १, “एवं जाव अहया एगे रयणप्पभाए एगे वालुयप्पभाए, दो अहेसत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत् अथवा एको रत्नप्रभायाम् , एको बालुकाप्रभायां द्वौ धूमप्रभायां भवतः २, अथवा एको रत्नपभायाम् एको वालुकापभायां द्वौ तमायां भवतः ३, अथवा एको रत्न पभायाम् एको वालुकामभायां द्वौ अधः सप्तम्यां भवतः ४ । ' एवं एएणं गमएणं जहा तिहं तियनोगो तहा मागियच्यो जाव अावा दो धूमप्पभाए, एगे तमाए एगे शर्कराप्रभा में, और एक अधः सप्तमी में उत्पन्न हो जाता है .५, इस तरह प्रथमविकल्पत्रय की अपेक्षा से ये १५ भंग हैं। अब वालुकाथिवी के साथ इन विकल्पों को कहते हैं-(अहवा एगे रयणप्पभाए एगे वालयप्पभाए दो पंकप्पभाए होजा) अथवा एक रत्नप्रभा में, एक वालुकाप्रभा में, और दो पङ्कप्रभा में, उत्पन्न हो जाते १, (एवं जाव अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए, दो अहे सत्तमाए होजा) अथवा एक रत्नप्रभा में, एक वालुकामभा में और दो धूमप्रभा में उत्पन्न होते हैं २, अथवा एक रत्नप्रभा में, एक वालुकाप्रभा में और दो तमः प्रभा में उत्पन्न हो जाते हैं ३, अथवा एक रत्नप्रभा में एक वालुकाप्रभा में और दो अधः सप्तमी पृथिवो में उत्पन्न हो जाते हैं ४, (एवं एएणं गमएणं जहा तिण्हं तियजोगो, तहा भाणियव्यो जाव अहवा दो धूम
ઉત્પન્ન થાય છે. (૫) અથવા બે રત્નપ્રભામાં, એક શકરપ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. આ રીતે પ્રથમ વિકલપત્રયની અપે. ક્ષાએ ત્રિસંયેગી ૧૫ ભાંગા (વિકલ) થાય છે.
એજ પ્રમાણે વાલુકાપ્રભાપૃથ્વી સાથે તે વિકપનું કથન કરવામાં આવે छे-" अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए दो पकप्पभाए होज्जा” (१) અથવા એક રત્નપ્રભામાં, એક વાલુકાપ્રભામાં અને બે પંકપ્રભામાં ઉત્પન્ન थाय छे. "एवं जाव अहवा एगे रयणप्पभाए, एगे बालुयप्पभाए दो अहे सत्त माए होज्जा" (२) अथ॥ ४ २त्नप्रनामा, पानामा मन मे ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક રત્નપ્રભામાં, એક વ લુકાप्रभामा भने मे नये सातमी १२४i Sur- थाय छे. “ एवं ए ए णं गमएणं जहा तिण्हं तियजोगो तहा भाणियव्यो जाव अहवा दो धूमप्पभाए, एगे
श्री. भगवती सूत्र : ८