Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Re
७२
भगवतीसूत्रे ३ । इति प्रथमविकल्पस्य त्रयो भङ्गाः ३ । अथ द्वितीयविकल्पमाह-एको रत्नप्रभायां द्वौ पङ्कप्रभायाम् एको धूमप्रभायां भवति १ । एको रत्नप्रभायाम् द्वौ पङ्कप्रभायाम् एकस्तमायां भवति २। एको रत्नप्रभायां द्वौ, पङ्कपभायाम् , एकः अधःसप्तम्यां भवति ३ । इति द्वितीयविकल्पस्य त्रयो भङ्गाः ३ । तृतीयविकरूपमाह-द्वौ रत्नप्रभायाम् , एकः पङ्कमभायाम् , एको धूमप्रभायां भवति । द्वौ रत्नप्रमायाम् , एकः पङ्कपभायाम् ,एकस्तमायां भवति२, द्वौ रत्नप्रभायाम् , एकः पङ्कपभायाम् . एका अधःसप्तम्यां भवति ३ । इति तृतीयविकल्पस्य त्रयोभङ्गाः ३ । जाताः विकल्प त्रयस्य नय भङ्गाः ९, पूर्वोक्त सप्तविंशतिभङ्गसप्रेलने जाताः षटत्रिंशद्भङ्गाः, २७-९-३६ । पृथिवी में उत्पन्न हो जाते हैं ३ इस तरह ये तीन भंग प्रथम विकल्प जो १-१-२ रूप है उसके हैं।
अब द्वितीय विकल्प जो एक दो एक रूप है उसके तीन भंग इस प्रकार से है-अथवा-एक रत्नप्रभा में, दो पडप्रभा में और एक धमप्रभा में उत्पन्न हो जाता है १, अथवा एक रत्नप्रभा में, दो पङ्कप्रभा में और एक तमःप्रभा में उत्पन्न हो जाता है १, अथवा एक रत्नप्रभा में, दो पक्षप्रभा में और एक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है १, ये द्वितीय विकल्प के तीन भंग हैं। अब तृतीय विकल्प जो दो एक एक रूप है उसके तीन भंग इस प्रकार से हैं-अथवा दो नारक रत्नप्रभा में एक नारक पङ्कप्रभा में और एक धूमप्रभा में उत्पन्न हो जाता है १, अथवा दो रत्नप्रभा में, एक पंकप्रभा में और एक तमः प्रभा में उत्पन्न हो जाता है १, अथवा-दो रत्नप्रभा में, एक पंकप्रभा में और एक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है
હવે ૧-૨-૧ રૂ૫ બીજા વિકપના ૩ ભાંગાઓ પ્રકટ કરવામાં આવે છે.(0 અથવા એક રત્નપભામાં, બે પંકપ્રભામાં, અને એક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૨) અથવા એક રત્નપ્રભામાં, બે પંકપ્રભામાં અને એક તમપ્રભામાં ઉત્પન્ન થાય છે (૩) અથવા એક રત્નપ્રભામાં, બે પંકપ્રભામાં અને એક અધઃસપ્તમી નરકમાં ઉત્પન્ન થાય છે
હવે ૨-૧–૧ રૂપ ત્રીજા વિકલપના ૩ ભાંગાએ પ્રકટ કરવામાં આવે છે-(૧) અથવા બે રત્નપ્રભામાં, એક પંકપ્રભામાં અને એક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૨) અથવા બે રત્નપ્રભામાં, એક પંકપ્રભામાં અને એક તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા બે રત્નપ્રભામાં, એક પંકપ્રભામાં અને એક अधासभामा ५न्न थाय छे. मात्र वियाना ३ 3+3+3=८ मांगामा
श्री. भगवती सूत्र : ८