Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे वालुकामभायां भवतः २, अथवा द्वौ रत्नप्रभायां, द्वौ पङ्कप्रभायां भवतः ३, अथवा द्वौ रत्नप्रभायां द्वौ च धूमप्रभायां भवतः ४, अथवा द्वौ रत्नपभायां द्वौ च तमायां भयतः ५, अथवा द्वौ रत्नप्रभायां द्वौ च अधःसप्तम्यां भवतः ६, द्वौ द्वौ इति विकल्पेन जाताः षड् भङ्गाः ६ । 'अहवा तिन्नि रयणप्पभाए, एगे सकरप्पभाए होज्जा' अथवा त्रयो नैरयिका रत्न पभायां भवन्ति एकश्च शर्करामभायां भवति १, एवं जाव अहवा तिन्नि रयणप्पभाए, एगे अहे सत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत् अथवा त्रयो रत्नप्रभायां भवन्ति, एको वालुकाप्रभायां भवति २, अथवा त्रयो रत्नप्रभायाम् , एकः पङ्कप्रभायां भवति३, अथवा त्रयो रत्नप्रभायाम् , एको धूमप्रभायां भवति ४, अथवा त्रयो रत्नमभायाम् एकस्तमायां भवति ५, अथवा में और दो वालुकाप्रभा में हो जाते हैं २, अथवा दो रत्नप्रभा में और दो पङ्कप्रभा में हो जाते हैं ३, अथवा दो रत्नप्रभा में और दो धूमप्रभा में हो जाते हैं, ४, अथवा दो रत्नप्रभा में और दो तमःप्रभा में हो जाते हैं ५, अथवा दो रत्नप्रभा में और दो अधः सप्तमी में हो जाते हैं ६, इस तरह २-२ इस विकल्प से ६ भंग ये हो गये हैं (अहवातिन्नि रयणप्पभाए एगे सकरप्पभाए होज्जा) अथवा तीन नैरयिक रत्नप्रभा में हो जाते हैं और एक नैरयिक शर्कराप्रभा में हो जाता है १, ( एवं जाव अहवा तिन्नि रयणप्पभाए एगे अहे सत्तमाए होजा ) अथवा तीन रत्नप्रभा में हो जाते हैं, और एक नैरयिक वालुकाप्रभा में हो रयणप्पभाए दो अहे सत्तमाए होज्जा” (२) १२५ मे २ल्लामा भने मे વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા બે રત્નપ્રભામાં અને બે પંક. પ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા બે રત્નપ્રભામાં અને બે ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા બે રત્નપ્રભામાં અને બે તમ પ્રભામાં ઉત્પન્ન થાય છે. (૬) અથવા બે રત્નપ્રભામાં અને બે નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. - હવે ૩-૧ ના વિકલ્પ દ્વારા જે ૬ ભાંગા (વિકલ્પ) બને છે તે બતાવવામાં આવે છે
" अहवा तिग्नि रयणप्पभाए एगे सक्करदपभोए होज्जा" (१) अथवा ત્રણ નારકે રત્નપ્રભામાં અને એક શર્કરામભામાં ઉત્પન્ન થાય છે. (૨) અથવા ત્રણ રત્નપ્રભામાં અને ૧ વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા ત્રણ રત્નપ્રભામાં અને એક પંકપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા ત્રણ રત્નપ્રભામાં અને એક ધૂમપ્રભામાં ઉત્પન્ન થાય છે (૫) અથવા ત્રણ રત્નપ્રભામાં मन मे तम:भामा ५-1 थाय छे. “ एवं जाव अहवा तिन्नि रयणप्पभाए एगे अहे सत्तमाए होज्जा" (6) भय ३ नमामा भने से नाय
श्री. भगवती सूत्र : ८