Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Nadhana Kendra wwwkobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // अहम् // श्रीमान् मलयगिरि विरचित विवरणयुक्त भाष्यनियुक्ति समेतश्री व्यवहारसूत्रस्यपीठिकाऽनंतर तृतीयो विभागः / पिंडस्स जा विसोही, समितीयो भावणा तवो दुविहो // पडिमा अभिग्गहावि य, उत्तरगुणा मो वियाणाहि // 289 // पिंडस्यया विशोधिर्याश्च समितय ई-समित्यादिका याश्च भावना महाबतानां, यच्च द्विभेदं तपः, याश्च प्रतिमा भिक्षूणां द्वादश ये चाभिग्रहा द्रव्यादिभेदभिन्ना एतानुत्तरगुणान् मो इति पादपूरणे विजानीहि, एतेषां चोत्तरगुणानामियं क्रमेण संख्या // बायाला अटेवउ पणवीसा बार बारस य चेव // दवाइचउरभिग्गह, भेया खलु उत्तरगुणाणं // 26 // ___ उत्तरगुणानां प्रागुक्तानां पिंडविशुध्यादीनां क्रमेण खल्चमी भेदास्तद्यथा, पिंडविशुहेर्दाचत्वारिंशद्भेदाः षोडशविध उद्गमः, षोडशविधा उत्पादना, दशविधा एषणा च, समितीनामष्टौ भेदास्तद्यथा पंच ईर्यासमित्यादयस्तथा मनःसमितिर्वाक् - For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव- समितिः कायसमितिरित्यष्टौ, भावनानां भेदाः पंचविशतिः, एकैकस्य महाव्रतस्य पंच पंच भावनाः सद्भावात् , तपसो हारसूत्रस्य / द्विविधस्यापि सर्वसंख्यया भेदा द्वादश, द्विविधं हि तपो बाह्याभ्यंतरभेदात्, बाह्याभ्यंतरस्य च प्रत्येकं षभेदा इति, पीठिका- प्रतिमानां भेदा द्वादश, ते च मासाईसत्तं ताइत्याद्यावश्यकग्रंथतो वेदितव्याः, अभिग्रहभेदाश्चत्वारो द्रव्यादिकाः द्रव्याभिग्रहाः नंतरः। चेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाश्च तदेवमुक्ता उत्तरगुणाः; संप्रति यदधस्तात् प्रायश्चित्तमुपवर्णितं, तद्गतानां पुरुषाणा मिमे विशेषा इति प्रतिपादयति, निग्गयवहतावि य संचइया खलु तहा असंचइया॥एकेकाते दुविहा उग्घाया तहा अणुग्घाया // 261 // ये पायाश्चत्तं वहंति, ते द्विविधास्तद्यथा निर्गताः वर्तमानाश्च निर्गता नाम ये तपोह प्रायश्चित्तमतिक्रांताच्छेदादि प्राप्ताः, वर्चमाना ये तपोर्हे प्रायश्चित्ते वर्चते, तत्र ये वर्चमानास्ते पुनर्द्विविधाः संचयिता असंचयिताश्च संचयः संजात एषामिति संचयिताः, तारकादिदर्शनादितचप्रत्ययः येषां षमा मासानां परतः सप्तमासादिकं यावदुत्कर्षतोऽशीतं शतं मासानां प्रायश्चिचं प्राप्तास्ते संचयितास्तेषां मासेभ्यः स्थापनारोपणाप्रकारेण दिवसान् गृहीत्वा षण्मासावधिकं प्रायश्चित्वं दीयते, असंचयिता नाम ये मासिके द्वैमासिके त्रैमासिके चातुर्मासिके पांचमासिके पाण्मासिके वा प्रायश्चित्ते वर्त्तते, ते संचयिता असंचयिताश्च एकैके द्विविधा उद्घातास्तथा अनुद्घाता, उद्घातो नाम लघुरनुद्घातो नाम गुरुस्तत्र ये संचये असंचये च उद्घाते वर्चते, ते संचयिता असंचयिताश्च उद्घाताः, ये पुनरनुद्घाते वर्त्तते, संचयिता असंचयिताश्च ते अनुद्घाता; सांप्रतमेनामेवगाथा यथोक्तव्याख्यानेनव्याख्यानयति / / For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छयाईयावमाउ निग्गयाते तवाउ बोधव्वा // जे पुण वहति तवे, ते वदंता मुणेयव्वा / / 262 // मासादीपावाले, जा छम्मासा असंचयं होइ // छम्मासाउ परेणं, संचइयं तं मुणेयव्वं // 293 // ये छेदादिप्रायश्चित्तमापन्नास्ते निर्गता उच्यते, कुतस्ते निर्गता इत्याह, ते तवाउ बोधब्बा, ते निर्गतास्तपसस्तपोर्हात | प्रायश्चित्तात्तु बोधव्या, ये पुनवर्त्तते, तपसि तपोहे प्रायश्चित्ते, ते वर्तमाना ज्ञातव्याः, मासादी इत्यादि-मासादिकं प्रायश्चित्तस्थानमापने मासादारभ्य यावत् पणमासास्तावत् प्रायश्चित्तमसंचयं असंचयसंझं भवति, षण्मासात् षड्भ्यो मासेभ्यः परेण परतो यत् प्रायश्चित्तं तत् संचयितं ज्ञातव्यं, उद्घातानुद्घातविशेषस्तु सुप्रतीत इति न व्याख्यातः संप्रति संचयासंचयेद्घातानुद्घातेषु प्रस्थापनविधि विवक्षुरिदमाह मासाइ असंचइए, संचइए छहिं तु होइ पट्रवणा॥ तेरसपय असंचइए संचये एक्कारस पयाइं // 26 // असंचयिते प्रायश्चित्तस्थाने प्रस्थापना मासादि मासप्रभृतिका, संचयिते पुनः प्रस्थापना नियमतः षड्भिर्मासैर्भवति, प्रस्थापना नाम दानं, उक्तं च निशीथचूर्णी; पट्ठवणा नाम दाणंति, इयमत्र भावना, असंचयिप्रायश्चित्तस्थाने विषये यो मासिकं प्रायश्चित्तस्थानमापन्नस्तस्य मासिकी प्रस्थापना द्वौ मासावापन्नस्य द्वैमासिकी, त्रीन् मासान्नापन्नस्य त्रैमासिकी एवं यावत् षण्मासानापन्नस्य पाण्मासिकी, यः पुनः संचयापनस्तस्य नियमात् पाण्मासिकी प्रस्थापनातत्रासंचये प्रस्थापनायाः पदानि त्रयोदश, संचये एकादश, तत्रा संचये प्रस्थापनायाः पदानि त्रयोदशामूनि / / For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाऽनंतरः। // 2 // * तवतियं छेयतियं वा, मूलतियं अणवठ्ठावणतियं च॥चरमंच एकसरयं, पढमंतववजियं बिइयं // 265 // तपत्रिकं, छेदत्रिकं मूलत्रिक, अनवस्थाप्यत्रिकं चरमं पारांचितं. तदेकसरं एकवारं दीयते, इदमुक्तं भवति, असंचये उद्घातं मासादिकमापन्नस्य प्रथमवेलाया मुद्घातो मासो दीयते, द्वितीयवेलायामुद्धातचातुमासकं, तृतीयवेलायामुद्घातपण्मासिकं, चतुर्थवेलायां छेदः पंचमवेलायामपि छेदः, षष्ठवेलायामपि छेदः, सर्वत्र त्रीणि त्रीणि दिनानि छेदः सप्तमवेलायां मूलमष्टमवेलायां मूलं, नवमवेलायामपि मूलं, दशम वेलाया मनवस्थाप्य मेकादश वेलाया मनवस्थाप्यं, द्वादश वेलायामप्य नवस्थाप्यं त्रयोदशवेलायां पारश्चितमिति / एवमनुदघातितेऽपि असंचये त्रयोदशपदानि प्रस्थापनायां वक्तव्यानि / " पढमं ' ति प्रथममसंचयं पदं गतम् // द्वितीयं संचयपदं तववञ्जियं' ति मासचतुर्मासलक्षणाभ्यामादिमाभ्यां वर्जितमेकादशपदं भवति / एतदेव व्याख्यानयतिबिइयं संचइयं खलु तं श्राइपएहिं दोहिं रहियं तु / छम्मासतवादीयं एक्कारसपएहिं चरमेहिं // 266 / / द्वितीयं खलु संचयितमुच्यते, / तत् द्वाभ्यामादिपदाभ्यां रहितं पण्मासतपादिकं पण्मासतपःप्रभृतिकं चरमैरेकादशपदेद्रष्टव्यम् / तत्रापीयं भावना-संचयितप्रायश्चित्तस्थानमापनस्य प्रथममुद्घातं पाण्मासादिकं तपो दीयते / द्वितीयवेलायां च्छेदः, तृतीयवेलायां च्छेदः, चतुर्थवेलायामपि च्छेदः, पञ्चमवेलायां मूलं, षष्ठवेलायां मूलं, सप्तमवेलायामपि मूलं, अष्टमवेलायामनवस्थाप्यं, नवमवेलायामनवस्थाप्य, दशमवेलायामनवस्थाप्यं, एकादशवेलायां पाराश्चितमिति, / एतदेवाह // // 2 // For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छम्मास तवो च्छेदाइयाण तिगतिगतहेक्क चरमंच संवट्टियावराहे, एक्कारस पयाउ संचइए // 297 // संचयिते कथंभूते ? इत्याह-संवर्तितापराधे संवर्तिताः-पिण्डीभृता अपराधा यत्र तत् संवर्तितापराधं / तथाहि बहुषु मासेषु प्रतिसेवितेषु स्थापनारोपणाप्रकारेण तेभ्यो मासेभ्यो दिनानि दश दश पञ्च पञ्चेत्यादिरूपतया गृहीत्वा पाण्मासिक तपो निष्पाद्यते / ततो भवति संचयितं संवर्तितापराध, तस्मिन्नेकादश पदान्येवं भवन्ति,-प्रथमवेलायामुद्घातं पाण्मासिक तपः / ततः छेदादीनां त्रिकं त्रिकं / किमुक्तं भवति ? तदनन्तरं वेलात्रयमपि यावत् च्छेदत्रिक, ततो मूलत्रिकं तदनन्तरमनवस्थाप्य त्रिकं, | तथा एकमेकं वेलं वा चरमं पाराश्चितमिति / एवं अनुद्घातितेऽपि संचयिते एकादश पदानि वाच्यानि / सम्प्रति येन प्रायश्चित्तस्याहाः पुरुषास्तान् प्रतिपादयति,| पच्छित्तस्स उ अरिहा इमे उपुरिसाचउठिबहा होति। उभयतर आयतरगा परतरगा अपतरगा य॥२९८॥ प्रायश्चित्तस्याही योग्या इमे चतुर्विधाश्चत्वारः पुरुषा भवन्ति, / तद्यथा-उभयतरा आत्मतरकाः परतरका अन्यतरकाश्च / तत्र ये उत्कषेतः षण्मासानपि यावत्तपः कुर्वतोऽग्लानाः सन्तः प्राचार्यादीनामपि वैयावृत्यं कुर्वन्ति, तत् लब्ध्युपतत्वात्, ते उभयमात्मानं परं चाचार्यादिकं तारयन्तीत्युभयतराः, | पृषोदरादित्वात इस्वः ये पुनस्तपोबलिष्ठा यावृत्यलब्धिहीनास्त तप एव यथोक्तरूपं कुर्वन्ति, न वैयावत्यमाचार्यादीनामित्यात्मानं केवलं तारयन्तीत्यात्मतराः, / स्वार्थिकप्रत्ययविधानात आत्मतरकाः, / ये पुनस्तपः कर्तुमसमर्था वैयावृत्यं चाचार्यादीनां कुर्वन्ति, ते परं तारयन्तीति परतरकाः / येषां तपसि For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir का foy श्री व्यवहारसूत्रस्य पीठिकाऽनंतरः। तृतीयो विभागः। वैयावृत्ये च सामर्थ्यमस्ति केवलमुभयं युगपत्कर्तुं न शक्नुवन्ति, किन्त्वन्यतरत्ते एकस्मिन् काले आत्मपरयोरन्यमन्यतरं तारयन्तीति अन्यतरकाः / / अायतर परतरे विय, आयतरे अभिमुहे य निक्खित्ते। एक्केकमसंचइए, संचइ उग्घायमणुग्घाया // 299 / / आत्मतरश्च स परतरश्च आत्मतरपरतर उभयतर इत्यर्थः / यश्चात्मतर एतौ द्वावपि प्रायश्चित्तवहनाभिमुखौ भवतः, / ततस्तस्मिन् प्रत्येकं प्रायश्चित्तमभिमुखमुच्यते / यस्तु परतरोऽन्यतरको वायावत् वैयावृत्यं करोति, तावत्तयोः प्रायश्चित्तं निक्षिप्त क्रियते, इति तबिक्षिप्तमभिधीयते / एकैकमभिमुखं निक्षिप्तं च द्विधा संचयितमसंचयितं च, पुनरेकैकं द्विधा-उद्घातमनुघातं च / तदेतत् संक्षेपत उक्तमिदानी विस्तरोऽभिधेयस्तत्र यः प्रथम उभयतरस्तस्येमं दृष्टान्तमाचार्याः परिकल्पयन्ति सेवक दृष्टान्त भावना जह मासतो उलद्धो, सेवयपुरिसेण जुयलयं चेव / तस्स दुवे तुट्ठीतो वित्तीय कया जुयलयं च // 30 // एगो सेवगपुरिसो, रायं ओलग्गइ, / सो राया तस्स वित्तिं न देइ, / अन्नया तेण राया केणइ कारणेण परितोसितो, / ततो तेण रण्णा तस्स तु?ण पइदिवसं सुवण्णमासगो वित्ति कया, | पहाणं च सेवत्थजुयलं दिन, तथा चाह-'जहेत्यादि यथेति दृष्टान्तोपन्यासे माषक: सुवर्णमाषक: सेवकपुरुषेण लब्धो, युगलं च वस्त्रयुगलं च तस्य च सेवकपुरुषस्य द्वे तुष्ट्यौ जाते, एकं वृत्तिः कृता द्वितीयं वस्त्रयुगलमिति एष दृष्टान्तोऽयमुपनयः, For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं उभयतरस्सा दो तुट्ठीओ उ सेवगस्सेव / सोही य कयामेत्ती वेयावच्चे निउत्तो य // 301 // एवं सेवकपुरुषदृष्टान्तप्रकारेण उभयतरस्य सेवकस्येव द्वे तुष्ट्यौ भवतस्तद्यथा-एक तावन्मे प्रायश्चित्तदानेन शोधिः कृता, द्वितीयं वैयावृत्ये नियुक्तस्य महती मे निर्जरा भविष्यति / ____ अथ प्रायश्चित्तं वहन् वैयावृत्यं च कुर्वन् यदि पुनरपि श्रोत्रादीनां पश्चानामिन्द्रियाणामन्यतमेनेन्द्रियेण / आदिशब्दात क्रोधादिभिश्च स्तोकं बहु वा प्रायश्चित्तमापद्यते, / यदि अन्यदपि प्रायश्चित्तमापद्यते तदा कथम् ? उच्यते, सो पुण जइ वहमाणो, पावज्जइ इंदिया इह पुणोवि / तं पि य से प्रारुहिज्जइ, भिन्नाइं पंचमासंतं // 302 / / स पुनरुभयतरः प्रायश्चित्तं वहन वैयावृत्यं च कुर्वन् यदि पुनरपि श्रोत्रादीनां पश्चानामिन्द्रियाणामन्यतमेनेन्द्रियेण / आदिशब्दात्क्रोधादिभिश्च स्तोकं बहु वा प्रायश्चिचमापद्यते, / तत्र स्तोकं विंशतिरात्रिंदिवादारभ्य पश्चादानुपूर्ध्या यावत् पञ्चरात्रिंदिवं बहुपाराञ्चितादारभ्य पश्चादनुपूज्यों यावत्मासिकं तदपि से तस्य आरुह्यते, भिन्नादिभिन्नमासादि / आदिशब्दात्सकलमासादिपरिग्रहः पञ्चामासान्तं पश्चमासपर्यन्तं इयमत्र भावना-स्तोकं बहुवा यथोक्तस्वरूपं यदि प्रायश्चित्तस्थानमापनस्तथापि तस्य भिन्नमासादि दीयते, / कस्मादिति चेदत आहतवलितोसो जम्हा.तेण तेण अप्पे वि दिजये बहुयं। परतर उ पुण जम्हा,दिज्जइ बहुए वितो थोवं॥३०३॥ यस्मादुभयतरकः प्रायश्चित्ततपः करणे धृतिसंहननबलिष्टस्तेन कारणेन रेफः पादपूरणे 'इजेराः' पादपूरणे इतिवचनात् / For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 4 // अन्पेऽपि पञ्चरात्रिं दिवादिके प्रायश्चित्तस्थाने बहुकं भिन्नमासादि दीयते / यस्माच्च परतरः परमाचार्यादिक वैयावृत्यकरणतस्तारयति / ततो बहुकेपि पाराश्चितादिके प्रायश्चित्ते प्राप्ते स्तोकं भिन्नमासादि दीयते, तदेवं स्तोके बहुके वा प्रायश्चित्तस्थान प्राप्ते भिन्नमासादिदाने कारणमुक्तम् / सम्प्रति भिन्नमासादि यथा दातव्यं तथा प्रतिपादयति,-- वीसट्टारस लहु गुरु, भिन्नाणं मासियाणमावन्नो / सत्तारस पन्नारस, लहगुरुगा मासिया होति // 304 // स उभयतरकः प्रस्थापितं प्रायश्चित्तं वहन् वैयावृत्यं च कुर्वन् यदि स्तोकं बहुं वा उद्घातमनुद्घातं वा प्रायश्चित्तस्थानमन्यदापनस्ततो यदि पूर्वप्रस्थापितं प्रायश्चित्तमुद्घातं तमुद्घातो भित्रमासो दीयते / यदि पुनरप्याद्यते ततो भूयोऽपि भिन्नमासो दीयते, एवं विंशतिवारान् भिन्नमासो दातव्यः / / 20 // यदि विंशतेर्वारेभ्यः परतोऽपि भूय आपद्यते, ततः स्तोके बहुके वा प्रायश्चित्ते प्राप्ते लघुमासो दीयते / एवं भूयो भूयस्तावद्यावत् सप्तदश वारा 17, नवरमत्र स्तोकं पञ्चकादिभिन्नमासान्तं बहु द्विमासादि पाराश्चितान्तं ततः परतो यदि पुनरपि भूयो भूय आपद्यते, ततोऽन्यत् सप्तदशवारान् द्वैमासिक | दातव्यं / अत्र स्तोकं पञ्चकादिलघुमासपर्यन्तं बहुत्रिमासादिपाराश्चितान्तं / एवं त्रैमासिकादिष्वप्यधस्तनानि स्थानानि स्तोकमुपरितनानि बहु वेदितव्यानि / ततः सप्तदशवारेभ्यः परतो यदि भूयः पुनः पुनरापद्यते / / ततस्त्रैमासिकं सप्तदश वारान् दीयते 17 / ततोऽपि परतो यदि पुनः पुनराद्यते, ततः सप्तवारान् लघु चातुमासिक दीयते 7 / ततोऽपि परतो यदि पुनर्भूयो भूय आपद्यते ततः पञ्च वारान् लघु पञ्च मासिकं दीयते / यदि ततोऽपि परतो भूय आपत्तिस्ततः एकवारं लघु पाण्मासिकं दीयते / तदनन्तरं यदि पुनरपि भूयो भूय आपत्तिस्ततस्त्रीन् वारान् छेदो दीयते For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / यदि ततः परमपि पुनः पुनरापत्तिस्ततरस्त्रीन् वारान् मूलं दीयते, 3 / ततोऽपि परतो भूयो भूय आपत्तौ त्रीन् वारान् अनवस्थाप्य दानं / तदनन्तरं यदि पुनरप्यापद्यते ततः एकं वारं पाराश्चितं दानमिति / एवमसञ्चयितमुद्घातितं गतमथासश्चयमनुद्घातितं प्रस्थापितं / ततोपं बहु वा यदि प्रायश्चित्तस्थानमापद्यते तर्हि गुरुको भिन्नमासो दीयते / ततः पुनः पुनरापत्तौ स अष्टादश वारान् दीयते 18 / ततः परं भूयो भूय आपत्तौ पञ्चदश वारान् गुरुमासिकं 15 / ततः परं पञ्चदश वारान् गुरु द्वैमासिकं 15 // ततः परं पञ्चदश वारान् गुरु द्वैमासिकं 15 / ततः परं पश्चदश वारान् गुरु त्रैमासिकम् ततो भूयोपि परं पंचवारान् गुरुचातुर्मासिकम् 5 / ततः परं यदि भूयो भूय आपत्तिस्ततस्त्रीन् वारान् गुरुपश्चमासिकं / तदनन्तरमेकवारं षट्गुरु 1 / ततः परं छेदत्रिकं, ततो मूलत्रिकं, ततोऽनवस्थाप्य त्रिकं / तत परमेकं वारं पाराश्चितम् / | सम्प्रत्यक्षरार्थों वित्रियते-यदि पूर्वस्थापितमुद्घातमनुद्घातं च प्रायश्चित्तं वहन् वैयावृत्त्यं च कुर्वन् उभयतरः स्तोकं बहु वा भूयो भूयः प्रायश्चित्तस्थानमापद्यते / ततो यथासंख्यसमुद्घातं प्रायश्चित्तं रहतो लघुभिन्नानां मासिकानां विंशतिवारान् प्रदानम्, अनुद्घातं प्रायश्चित्तं वहतो गुरुभिनानां मासिकानामष्टादश वारान् / तदनन्तरं भूयो भूय आपत्तावुद्घातं प्रायश्चित्तं वहतः सप्तदश वारान् लघुमासिका भवन्ति, अनुद्घातं प्रायश्चित्तं वहतः पञ्चदश वारान गुरुमासिकाः // उग्घाइयमासाणं सत्तरसेवय अणुमयंतेणं।णायव्वादोण्णि तिरिण य,गुरुया पुण होंति पण्णरस॥३०५॥ सत्त चउक्का उग्धाइयाणं, पंचेव होंत अणुग्घाया। पंच लहुयाओ पंच उगुरुगा पण पंचगा तिण्णि / / 306 // For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्रीव्यव- उद्घातितमासानामनुद्घातितमासानी ये सप्तदश वारा स्तान् अमुञ्चता ज्ञातव्यो द्वौ मासो, त्रयश्च मासा ज्ञातव्याः हारसूत्रस्य ये पुनर्गुरुका द्वौ त्रयश्च मासास्ते पश्चदश वारान ज्ञातव्याः / किमुक्तं भवति ? उद्घातितं प्रायश्चित्तं वहतो मासिकानन्तरं पीठिका- ITI भूयो भूय आपत्तौ द्वौ मासौ सप्तदश वारान् दीयते / ततोऽपि भूयो भूय आपचौ सप्तदश वारान्त्रीन् मासान् अथानुरानंतरः। तितं प्रायश्चित्तं वहति, तर्हि गुरुमासिकानन्तरं भूयो भूय आपत्तो द्वौ गुरुको मासौ पञ्चदश वारान् दीयते / तदनन्तरं पञ्चदशवारान् त्रीन् गुरुकान् मासानिति सप्तचउक्केत्यादि उद्घातितानां चतुष्काः सप्त भवन्ति / अनुद्धातितानामत्र गाथायां | प्रथमा षष्ठयर्थे चतुष्काः पश्च भवन्ति लघुकाः पञ्च मासा पञ्च वारान् भवन्ति, गुरुकाः पुनः पञ्चकाः पञ्चमासाखीन वारा निदमुक्तं भवति-उद्घातं प्रायश्चित्तं वहतः त्रैमासिकानन्तरं भूयो भूय आपत्तौ सप्तवारान् लघुका श्चत्वारो मासा दीयन्ते / तदनन्तरं पञ्चवारान् लघुकाः पञ्चमासाः अनुद्घातितं प्रायश्चित्तं वहतः त्रैमासिकानन्तरं पुनरापत्तौ पश्च वारान गुरुका श्चत्वारोमासाः तदनन्तरं त्रीन् वारान् पश्च गुरुमासान् // साम्प्रतमत्रैवासश्चये उद्घातानुद्घातापत्तिस्थानानानां सुखावगमोपायमाहउक्कोसा उपयातो वा ठाणे ठाणे दुवे परिहरेज्जा / एवं दगपरिहाणी, नेयव्वा जाव तिन्नेव // 307 // ____ उत्कृष्टं नाम उद्घातभिन्नमासगतं विंशतिलक्षणं तस्मादारभ्योद्घातगते स्थाने स्थाने यदुत्कृष्टं तदपेक्षया अनुद्घात गतेषु स्थानेषु द्वौ द्वौ परिहापयेत् / एवं द्विकपरिहानिस्तावत् ज्ञातव्या यावदुद्घातगतपञ्चकोत्कृष्टापेक्षया अनुदाते त्रय इति / इयमत्र भावना-उद्घाते भिन्नमासे विंशतिः, अनुदाते द्विकपरिहान्या अष्टादृश / तथा उद्घाते मासे सप्तदश, For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुदाते पञ्चदृश / एवं द्विमासे त्रिमासेऽपि / तथा उद्घाते चतुर्मासे सप्त अनुदाते पञ्च / तथा उद्घाते पञ्चमाते पश्च अनुदाते त्रय इति / तदेवमापत्तिस्थानान्युक्तानि // उद्घातानुद्धातदानविधिः साम्प्रतमेतेषां दानविधिमाहअहउ अवणेत्ता सेसा दिज्जंति जाव उतिमासो; जत्थठगावहारो न होज तं झोसए सव्वं // 30 // ये भिन्नमासादयो विंशत्यादिवारा आपन्नास्तेभ्यः प्रत्येकमष्टावष्टावपनयेत् / अपनीय शेषा दीयंते, एवं तावत् वाच्यमयावत्रिमासाः त्रैमासिकं / अयमत्र भावार्थः / विंशतिवाराः किलोद्घाता भिन्नमासा आपन्नास्तत्राष्टौ भिन्नमासा झोषिताः, शेषा द्वादश दीयन्ते / तेपि स्थापनारोपणाप्रकारेणाधिक परिशाट्य पण्मासाः कृत्वा दीयन्ते, तथा अष्टादश अनुद्धाता| भिन्नमासा आपन्नास्तेभ्योऽष्टौ त्यक्त्वा शेषा दश मिन्नमासाः प्रदातव्याः / तेऽपि स्थापनारोपणाप्रकारेण अधिकं समस्तमपि त्यक्त्वा षण्मासाः कृत्वा दानीया इति / तथा सप्तदशवारा लघुमासाः प्राप्तास्तेभ्योऽष्टौ परित्यज्य शेषा नवलघुमासा दीयन्ते / पञ्चदशवारा गुरुमासा आपन्नास्तेभ्योऽष्टौ परित्यज्य शेषाः सप्त गुरुमासा देयाः / एवं द्वैमासिके त्रैमासिकेऽपि वाच्यम् / सर्वत्र स्थापनारोपणाप्रकारेणाधिक्यं त्यक्त्वा षण्मासाः कृत्वा देयाः / अथ अष्टकझोषणाभिधानं किमर्थम् ? एत देव कस्मान्नोक्तं विंशत्यादयो भिन्नमासादयः स्थापनारोपणाप्रकारेण षण्मासीकृत्य दातव्या इति ? उच्यते / मध्यमतीर्थकृतामष्टमासिकी या तपोभूमि स्तदनुग्रहार्थमित्यदोषः / उक्तं च निशीथचूर्गों-' अष्टमसिया मन्छिमातवो भृमी तीए अणुगहकरणथमट्ठमभागहारझोसणा कया इति / यत्र पुनश्चतुर्मासिके वा पश्चमासिके वा अष्टकापहारो न भवेत् / अष्टानामेवासम्भवात् / तं सर्व झोषयेत्सर्वमपि तत्परित्यजेत् न किमपि तत्र दानं भवतीति भावः / येभ्योऽष्टकापहारे यदवतिष्टते For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव- तदेतदुमयं दर्शयति-- हारसूत्रस्य / बारस दस नव चेव य सत्तेव जहन्नगाइं ठाणाइं / वीसठारस सत्तरस, पन्नरठाणाण बोधव्वा // 309 // पीठिका द्वादश दश नव सप्तेत्यमूनि जघन्यानि स्थानानि बोधव्यानि / जघन्यतो येषां विंशत्याद्यपेक्षयामीपां स्तोकत्वात् केषां | नंतरः। | स्थाने इत्याह-विंशत्यष्टादशसप्तदश पञ्चदशस्थानानां स्थाने इदमुक्तं भवति,-विंशतिस्थानानामष्टकापहारे द्वादश स्था नानि / अष्टादशानामष्टकापहारे दश / सप्तदशानामष्टकापहारे नव / पञ्चदशानामष्टकापहारे सप्तेति // पुणरवि जे अवसेसा मासा जहिं पि च्छन्हमासाणं / उवरिं झोसेउणं, छम्मासा सेस दायव्वा // 310 // ___अष्टकापहारे कृते सति पुनरपि षण्णां मासानामुपरि येऽवशेषा मासा वर्तन्ते जेहिं जेहिं पीत्यादि अनुग्रहकृत्स्नविषयमेतत् यैरपि च दिवसासवा पूर्व प्रस्थापितानां षण्णां मासानामुपरि गच्छति तत्सर्व स्थापनारोपणाप्रकारेण झोषयित्वा षण्मासाः शेषा दातव्याः, / अनुग्रहचित्तायां पूर्व प्रस्थापितषण्मासोद्व्यूढदिवसैः सह परिपूर्णीकृत्य षण्मासाः शेषा दातव्या / निरनुग्रहकृत्स्नचिन्तायां परिपूर्णाः षण्मासाः शेषा देयाः, / झोषस्तु पूर्वप्रस्थापितषण्मासविषय इति // छहिं दिवसेहिं गएहिं, छण्हं मासाण होति पक्खेवो। छहिं चेव य सेसेहिं छण्हं मासाण पक्खेवो॥३११॥ सूत्रे तृतीया सप्तम्यर्थे / ततोऽयमर्थः / षट्सु दिवसेषु गतेषु षण्मासानां भवति प्रक्षेपः / इयमत्र भावना-ये ते प्रस्था For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पिताः षण्मासास्तेषां षड् दिवसा व्यूढास्तदनन्तरमन्यान् षण्मासानापन्नास्ततः पूर्व प्रस्थापितषण्मासानां पञ्चमासाश्चतुर्विंशतिदिनाश्च झोष्यंते, / झोषयित्वा च तत्र पाश्चात्याः षण्मासाः प्रक्षिप्यन्ते / ते च यथा प्रक्षिप्यन्ते यथा पूर्वप्रस्थापितषण्मासाव्यूढदिवसैः सह षण्मासा भवन्ति / एवं पाश्चात्यानामपि षण्मासानां षड् दिवसा झोषिता इति / एतद् धृतिसंहननाभ्यां दुर्बलमपेक्ष्यानुग्रहकृत्स्नमेष मित्रवाचकक्षमाश्रमणानामादेशः / साधुरक्षितगणिक्षमाश्रमणाः पुनरेवं ब्रुवते, छहिं चेवयेत्यादि, पदसु चैव दिवसेषु षण्मासानां प्रक्षेपः / इदमुक्तं भवति?-ये पूर्वप्रस्थापिताः षण्मासास्ते पड्भिर्दिवसैरूनाः परिपूर्णाव्यूढाः शेषाः पद् दिवसास्तिष्ठन्ति / अत्रान्तरे अन्यान् षण्मासानापन्नास्ते षण्मासास्तेष्वेव पट्सु दिवसेषु प्रक्षिप्यन्ते / किमुक्तं भवति ? तेषां पण्णां मासानां षट् दिवसाः प्रायश्चित्तं, शेषं समस्तमपि झोषितं / पूर्वप्रस्थापितषण्मासानामपि पर दिवसाः झोषिताः। एतत् धृतिसंहननदुर्बलमपेक्ष्यानुग्रहकृत्स्नमिति; सम्प्रति निरनुग्रहकृत्स्नमाह| एवं वारस माला छदिवसूणा य जेट्ठपठवणा / बदिवसएऽगुग्गह निरगुग्गह छागप क्खेवो / / 312 // ___ इह निरनुग्रहकृत्स्ने आदेशद्वयं एकस्तावदयमादेशः / पूर्वप्रस्थापितानां षण्मासानां पट् दिवसा व्यूढास्तेषु षट्सु दिवसेषु व्यूढेषु अन्यत् पाण्मासिकमापन्नः / ततः पूर्वप्रस्थापिताः षण्मासास्तेष्वेव पद्सु दिवसेषु व्यूढेष परिसमाप्यन्ते / किमुक्तं भवति ? / ये व्यूढाः पद् दिवसास्ते व्यूढा एव शेषा पञ्च मासाश्चतुर्विशतिदिवसा झोषिताः यत्पुनरन्यत् पाण्मासिकं तत्परिपूर्ण दीयते / एवं षट् मासाः पभिर्दिवसैरधिका भवन्ति / एतत् धृतिसंहननबलिष्ठस्य निरनुग्रहकृत्स्नं द्वितीय आदेशः, पूर्वप्रस्थापितानां षण्मासानां षट् दिवसाः शेषास्तिष्ठन्ति, / अन्यत्समस्तमपि ब्यूढं ततोऽन्यान् पण्मासान् प्राप्तः। ततो ये शेषाः पद् For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्रीव्यव- हारसूत्रस्य पीठिकान नंतरः। दिवपास्ते झोष्यन्ते पाश्चात्यं पाण्मासिकं परिपूर्ण दीयते, धृतिसंहननबलिष्ठन्वात् ।एवं च षण्मामाः पड्भिर्दिभन्यूनः पूर्वस्थापिताः पाश्चात्याः परिपूर्णाः षण्मासाः ततः सर्वसंकलनया द्वादश मासाः षभिर्दिवसैन्यूना भवन्ति / एषा ज्या प्रस्थापनादानं, नातः परा तपोऽहे प्रायश्चित्ते उत्कृष्टतरा प्रस्थापनास्तीति भावः, अत्रापि सानुग्रहनिरनुग्रहचिन्तां कुर्वन्नाह-छद्दिवसगएत्यादि पूर्वप्रस्थापितानां षण्मासानां षट्सु दिवसेषु गतेषु यदन्यदापन्नं षण्मासादिकं तपस्तदारोप्यते / पूर्वप्रस्थापिताश्च षण्मासास्तेष्वेव षट्सु दिवसेषु गतेषु व्यूढेषु परिसमाप्ताः क्रियन्ते / एतदनुग्रहकृत्स्नम् , यत्पुनः षट्सु मासेषु षड्भिावसैगगतेषु अव्यूढेषु दिवसा शेषा अव्यूढाः सन्ति / अन्यच्च समस्तमपि व्यूढमिति भावः, / अत्रान्तरे अन्यत् पाण्मासिकमापनस्तत्परिपूर्णमारोप्यते / प्राकृताच शेषीभूताः षट् दिवसाः त्यज्यन्ते / एतन्निरनुग्रहकृत्स्नं / इति / चोएइ रागदोसे दुब्बलबलिए व जाणए चक्खू / भिन्ने खंधग्गिम्मिय, मास चउमासिए चेडे / / 313 // परश्चादयति, यूर्य रागद्वेषवन्तस्तथाहि यस्य षलां मासानां षट्सु दिवसेषु शेषीभूतेष्वन्यत् पाण्मासिकमापन्नं षट्सु दिवसेषु परिसमाप्यते / तस्य दुर्वलस्योपरि रागो यतो यूयं जानीथ एष बलिकः सन् सुखं विनयवैयावृत्यं करोति / यस्य पुनः पूर्वप्रस्थापितषण्मासानां पञ्चसु मासेषु चतुर्षिशतौ दिवसेषु व्यूढेषु षद् दिवसाः शेषीभूता झोषिताः॥१॥ अन्यत् पाण्मासिकमारोपितं, तस्य बलिष्ठस्योपरि विद्वेषः / अत्रापि जानीथ यथैष तपःकृशशरीरो नास्माकं शक्नोति वैयावृत्यं कर्तुं तस्माद्दीयतामस्य निरनुग्रहप्रायश्चित्तमिति / एवं भवन्तः कुर्वन्तो नूनं चक्षुर्मेलं कुरुथ / चक्षुर्मेलो नाम यदेकं चक्षुरुन्मीलयति / अपरं निमीलयति, / एवमेकं सानुग्रहप्रायश्चित्तदानेन जीवापयथ, / अपरं निरनुग्रहप्रायश्चित्तदानेन मारयथेति / अत्राचार्य आह For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | भिन्नत्यादि पश्चाई भिन्नो नाम तत्कालमरणिनिर्मन्थनेन नवोदितोऽग्निः स यथा महति काष्टादिके प्रक्षिप्ते तद्दन्धुमसमर्थो भवति, शीघ्रं च विध्यायति, स एव श्लक्ष्णकाष्टछगणादिचूणांदिषु स्तोकं प्रक्षिप्यमाणेषु क्रमेण प्रबल उपजायते / | स्कन्धाग्निर्नाम महत्काष्टं प्रज्वन्याग्निरूपतया परिणमितः स महत्यपि काष्टादिके प्रक्षिप्ते तद्दग्धुं समर्थो भवति / प्रबलः | प्रबलतरश्चोपजायते / एवं दुर्बलस्य पमु मासेषु पूर्वप्रस्थापितेषु बहुषु व्यूढेषु षट्सु दिवसेषु शेषीभूतेषु यदि वा षट्सु मासेषु पूर्वस्थापितेषु षट्सु दिवसेषु व्यूढेषु यदन्यत् पाण्मासिकं तपः पृथग् दीयते / ततः सभिन्नाऽग्निरिव विषदिति धृतिसंहननदुर्वलत्वात् / यस्य पुनः पुनः पद्मु मासेषु व्यूढेषु षट्सु दिवसेषु शेषीभूतेषु अन्यदारोप्यते पाण्मासादिकं तपः सधृतिसंहननाभ्यां बलीयानिति न विद्राति न च विषादमुपगच्छति, स्कन्धानिरिव / तथा द्वौ चेटौ, तद्यथा-मासजातश्चतुर्मासजातश्च तत्र यदि मासजातस्य चेटस्य चतुर्मासचेटाहारो दीयते, तदा सोजीर्णेन विद्राति, चतुर्मासजातस्यापि यदि मासजातवदाहारो दीयते, तदा स तेनाहारेण नात्मानं सन्धारयितुमलं / एवं यो दुर्बलस्तस्य यदि बलिष्ठं प्रायश्चित्तं दीयते, तदा स विद्राति दुर्बलत्वात् मासिकचेटकवत् , बलिष्ठस्यापि यदि दुर्बलप्रायश्चित्तं दीयते, तदा स तावता न शुद्धिमासादयतीत्यशुद्धथा विषीदति, / ततो यथा भिन्नानौ स्तोकमिन्धनं स्कंधाग्नौ प्रभूतमिन्धन तथा मासजाते चेटे स्तोकमाहारं, चतुर्मासजाते प्रभूतमाहारं प्रयच्छतो | नरागद्वेषवत्तायोग्यतानुरूपप्रवृत्तेः। तथा दुर्बले बलिष्ठे च यथोक्तरूपं प्रायश्चित्तं ददाना न वयं रागद्वेषवंत इति उक्त उभयतरकः / इदानीं आत्मतरकादयो वक्तव्याः। परमुभयतरसदृशोऽन्यतर इति स एवोत्क्रमेण प्रथमतो भण्यते, / तस्य स्वरूपमिदम्यथा एकेन स्कन्धेन द्वेकापोत्यौ युगपत् वोढुं न शक्नोति तथा सोऽप्यन्यतरकः प्रायश्चित्तवैयावृत्ये युगपत्कर्तुं न शक्नोति / For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। // 8 // श्री व्यब- स च संचयितमसंचयितं वा प्रायश्चित्तमापन्नोऽथ च तदा गुरूणामन्यो वैधावृत्यकरो न विद्यते / ततस्तदापन्नं प्रायश्चित्तं निहारसूत्रस्य | क्षिप्त क्रियते / एतेन यदक्तमधस्तात निक्षिप्तमिति तद्भावितमवसेयं / गुरूणां वैयावृत्य कायते तच वेयावृत्यं कुर्वन् यदान्द्रिपीठिका- यादिभिरन्यदापद्यते तत्सर्वं झोष्यते यदा तु वैयावृत्य समाप्तं भवति, तदा तत्प्राग निक्षिप्तं प्रायश्चित्तमुरिक्षप्यते / तच्च वहन् नंतरः। यदीन्द्रियादिभिरन्यदापद्यते तदनेन विधिना दातव्यं / सत्त चउक्का उग्घा इयाण पंचेव होंति अणुग्घाया। पंच लहु पंच गुरुगा, गुरुगा पुणपंचगा तिन्नि // 314 // सत्तारस पन्नारस निक्खेवा होति मासियाणं तु / वीसट्रारस भिन्ने तेण परं निक्खिणवयाउ॥३१५॥ सोऽन्यतरः पूर्वप्रस्थापितं प्रायश्चित्तं वहन् यदि स्तोकं बहु उद्घातमनुद्घात वा प्रायश्चित्तस्थानमापनस्ततो यदि पूर्वप्रस्थापितं प्रायश्चित्तमुद्घातस्तत उद्धातो भिन्नमासो दीयते, / यदि पुनरापद्यते तदा भूयोऽपि भिन्नमासदानमेवं भूयो भूय आपत्तौ विंशतिवारान् भिन्नमासा दातव्याः // 20 / / तदनन्तरं सप्तदशवारा लघुमासाः 17 / एवं द्विमासत्रिमासा अपि वक्तव्यास्तदनन्तरमपि भयो भय आपत्ती सप्तवाराश्चतुर्मासाः / ततः परं पञ्चवाराः। पञ्च लघुमासाः 5 / तदनन्तरं | त्रीन्वारान् च्छेदः / ततः परं वारत्रयं मूलं, तदनन्तरं वारत्रयमनवस्थाप्यं, तदनन्तरमेकं वारं पाराश्चितमिति / / अथ तस्य पूर्वस्थापितमनुद्घातितं / ततोऽष्टादश वारा गुरुभिन्नमासा दातव्याः 18 / तदनन्तरं पञ्चदशवारा गुरुमासाः 15 / एवं द्विमासास्त्रिमासा अपि वक्तव्याः / तदनन्तरं पञ्चवाराश्चत्वारो गुरुमासाः / ततोऽपि परं त्रिवाराः // 8 // For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्च गुरुमासाः 3 / ततो वारत्रयं छेदः 3 / तदनन्तरं वारवयं मूलं / ततः परं वारत्रयमनवस्थाप्यं / एवं संचयितेऽप्युद्घातेऽनुदाते वक्तव्यम् / नवरमादिमास्तपोभेदा न वक्तव्याः / किन्तु प्रथमत एव पाण्मासिकं, तदनन्तरं च्छेदत्रिकादि अष्टकापहारादिकं पूर्ववद्वक्तव्यम् / अधुनाचरगमनिका-इह विचित्रा व्याख्या प्रवृत्तिरिति पश्चानुपूर्त्या व्याख्या विधेया / पूर्वप्रस्थापितमुद्घातमनुद्घातं च बहतो यथाक्रमं भिन्न भिन्नमासविषये दानं विंशत्यष्टादशवारान् / किमुक्तं भवति ? पूर्वप्रस्थापितमुद्घातं प्रायश्चित्तं वहतो विंशतिवारा भित्रमासा दातव्याः। अनुद्घातं बहतोऽष्टादश वारा भिन्नमासाः तणपरमित्यादि, ततो भिन्नमासदानात् पश्चानुपूया परं प्रागिति भावार्थः / निक्षेपणता निक्षिप्तता आसीत् विंशत्यष्टादशवारानन्तरं च उद्घातं पूर्वप्रस्थापितं वहतो मासिकानां लघूनां मासिक द्वैत्रैमासिकानां सप्तदशनिक्षेपा भवन्ति / सप्तदशवारं दानं भवतीत्यर्थः / अनुद्घातं पूर्वप्रस्थापितं वहतो मासिकानां निक्षेपाः पञ्चदश भवन्ति / पञ्जदशवारं मासिकानां दानमित्यर्थः / तथा उद्घातितानां चतुष्कमासचतुष्ट्यानि सप्त भवन्ति / अनुदाताः चतुष्काः पञ्च भवन्ति / तथा पश्च मासा लघुकाः पश्च भवन्ति, गुरुकाः पुनः पञ्चकाः पञ्चमासास्त्रय इदमुक्तं भवति ? पूर्वप्रस्थापितमुद्धातं वहतस्त्रिमासदानानन्तरं सप्तवाराश्चत्वारो लघुमाना दातव्यास्तदनन्तरं पश्चवाराः पञ्चमासा लघवः अनुद्यातं पूर्वप्रस्थापितं वहतो गुरुमासत्रिमासदानानन्तरं पञ्चवारा लघवः गुरुवश्चतुमोसा दातव्याः। ततः परं गुरुवः पञ्च मासाखिवारा इति तदेवमेकपामाचायोणां व्याख्यानमुपदशितमन्ये पुनरेवं व्याख्यानयन्ति--- अन्यतरो नाम द्विधा आत्मतरः परतरश्च / तत्रात्मतरस्य प्रायश्चित्तदामविधानमिदम्-सत्तचउक्काउग्धाइयाणमित्यादि, | For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 4 // यदि पूर्वप्रस्थापितमुद्घातं वहन् भूयो भूयोऽन्यदापद्यते प्रायश्चित्तं तदा प्रथमत एव सप्तवारा उद्घातितानां लघूनां मासानां चतुष्का दातव्याः। सप्तवारा लघवः चतुर्मासा देयाः, तदनन्तरं पञ्चवारा लघवः पश्चमासास्तदनन्तरं वारत्रयं च्छेदः,। ततः परं वारत्रिकं मूलं / ततो वारत्रिकमनवस्थाप्यं / तत एकवारं पाराश्चितम् / अथानुद्धातं पूर्वप्रस्थापितं वहन् पुनःपुनरापद्यते प्रायश्चित्तं / तत आदौ पञ्च वारा अनुदाता गुरुवश्चत्वारो मासा दाने भवन्ति / तदनन्तरं त्रीन्वारान् पञ्च मासा गुरुवस्ततो वारत्रयं च्छेदं / तदनन्तरं वारत्रयं मूलं, ततो वारत्रयमनवस्थाप्यं / तत एकवारं पाराश्चितं / यस्त्वन्यतर परतरस्तस्येदं प्रायश्चित्तविधानम्-सत्तरसपनरसेत्यादिपूर्वप्रस्थापितमुद्घातं प्रायश्चित्तं वहन् यदि भूयो भूयः स्तोकं बहु वा अन्यत् प्रायश्चित्तमापद्यते / ततस्तस्य सप्तदश त्रैमासिकानां निक्षेपा भवन्ति / सप्तदशवारं त्रैमासिकं दीयते इति भावः / तदनन्तरं भूयो भूय आपत्तौ सप्तदश निक्षेपा द्वैमासिकानां / तदनन्तरं सप्तदश निक्षेपा मासिकानां तत परं निक्षेपणता निक्षेपणं दानं मिने भिन्नमासस्य विंशतिवारान् / ततः परं वारत्रयं छेद स्तदनन्तरं वारत्रयं मूलं, ततः परं वारत्रयमनवस्थाप्यं, तत एकवारं पाराश्चितं,-अनुद्घातं पूर्वप्रस्थापितं वहन् यदि भूयो भूयः स्तोकं बहु वा प्रायश्चित्तमन्यदापद्यते / तस्य पञ्चदश गुरूणां द्वैमासिकानां निक्षेपा भवन्ति / पञ्चदशवारं द्वैमासिकं गुरु दीयते इत्यर्थः / तत परं निक्षेपणता भिन्नमासानां गुरूणामष्टादशवारान् , ततः परं वारत्रयं च्छेद स्तदनन्तरं वारत्रयं मूलं, ततोऽनवस्थाप्यत्रिकं, ततः एकवारं पाराश्चितमिति उक्तोऽन्यतरः। साम्प्रतमात्मतरस्य प्रायश्चित्तदानमुच्यते-संचयितमसंचयितं वा प्रत्येकमुद्घातमनुद्घातं वा वहन् यदि भूयो भूयः स्तोकं // 6 // For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बहु वान्यदिन्द्रियादिमिः प्रायश्चित्तमापद्यते / तदा सप्तवारं लघुमासिकं दीयते, / तत परं भूयो भूय आपत्तौ चतुर्वारं लघुकं चातुर्मासं / ततः परं च्छेदत्रिक, तदनन्तरं मूलत्रिकं / तदनन्तरं अनवस्थाप्यत्रिकं / तत एकवारं पाराश्चितं / यदि पुनः पूर्वप्रस्थापितमनुद्घातं वहन् स्तोकं बहु वान्यदापद्यते, भूयो भूयस्ततः पञ्चवारान् गुरुमासिकं दीयते / ततः परं त्रीन् वारान् चतुर्गुरुक, ततो वारत्रयं च्छेदस्तदनन्तरं वारत्रयं मूलं ततो वारत्रयमनवस्थाप्यं, तत एकवारं पाराश्चितमेतदेवाहआइत्तरमाइयाणं मासा लहुगुरुगसत्तपंचेव / चउतिगचाउम्मासा तत्तो य चउव्विहो भेओ // 316 // आत्मतरो नाम यस्य वैयावृत्यकरणे लब्धिर्नास्ति, आदिशब्दात् परतरपरिग्रहः आत्मतरादिर्येषां ते आत्मतरादयः आत्मतराः परतराश्चेत्यर्थः। तेषामात्मतरादीनां प्रायश्चित्तदानविधिरुच्यते-तत्रात्मतराणामयमुद्घातं पूर्वप्रस्थापितं वहता सप्तवारान् लघुमासा दीयन्ते / तदनन्तरं चतुरो वारान् चतुर्मासा लघवः, / ततश्चतुर्विधो भेदस्छेदमूलानवस्थाप्य पाराश्चितलक्षणो दातव्यः / अनुद्घातं पूर्वप्रस्थापितं वहां पश्च वारान् गुरुमासा दीयन्ते / तदनन्तरं त्रीन् वारान् गुरवश्चतुर्मासाः / ततो यथोक्तरूपश्चतुर्विधो भेदः / सम्प्रति परतरस्य प्रायश्चित्तदानविधिरभिधीयते / परतरो नाम यस्य वैयावृत्यकरणे | || लब्धिरस्ति न तपसि, ततः स यदा तपः करोति न तदा वैयावृत्यं कर्तुं समर्थ इति / अत्रापि एकस्कन्धेन कापोतीद्वयं वोढुं न शक्यमिति दृष्टान्तो वक्तव्यः / यश्च प्रायश्चित्तं संचयितमसंचयितं वापनस्तत् तु यावद्वैयावृत्यं करोति, तावत् निक्षिप्तं क्रियते, वैयावृत्यं च कुर्वन् यद्यन्यदापद्यते तत् सर्व झोष्यते, / वैयावृत्ये च समाप्ते तत् पूर्वनिक्षिप्त प्रस्थाप्यते, तच्च वहन | यदि भूयो भूयः इन्द्रियादिभिरन्यदापद्यते / तत उद्घातं पूर्वप्रस्थापितं वहतः सप्तवारान् लघुमासिकं दीयते / तदनन्तरं For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो |विभागः श्री व्यवहारसत्रस्य पीठिकाऽनंतरः। पञ्चवारान् चतुर्लघुकं / ततः परं वारत्रयं च्छेदस्तदनन्तरं वारत्रयं मूलं, ततः परं वारत्रयमनवस्थाप्यं, ततः एकवारं पाराञ्चितमिति, / अनुद्घातं पूर्वप्रस्थापितं बहतः षद्वारान् गुरुमासिकं दीयते / तदनन्तरं चतुरी वारान् चतुर्गुरुकं / ततः परं वारत्रयं च्छेदस्तदनन्तरं वारत्रयं मूलं, ततः परं वारत्रयमनवस्थाप्यं / तत एकवारं पाराश्चितं एतदेव सुव्यक्तार्थमाहश्रावण्णो इंदिएहिं परतरए झोलणा ततोपरणं। मासलहगाय सत्त उछच्चेव होंति मास गुरु // 317 // चउ लहुगाणं पसागं चउगुरुगाणं तहा चउक्कं च // तत्तो च्छेदादीयं, होइ चउक्कं मुणेयव्वं // 318 // परतरको वैयावृत्यं तु कुर्वन् यदि इन्द्रियादिभिः स्तोकं बहु वा आपद्यते प्रायश्चित्तं ततस्तस्मिन् परतरके ततो वैयावृत्यकरणादारभ्य यावद्वैयावृत्यं करोति तावत् परोपकारीति / स्तोकं बहु वा यदन्यदापद्यते, तस्य सर्वस्य झोषणता परित्यागः। ततो वैयावृत्यसमात्यनन्तरं पूर्वनिक्षिप्तं प्रायश्चित्तमुद्घातं वहतो भूयो भूय आपत्ती मासलघुकाः सप्त भवन्ति दातव्याः, सप्तवारान् लघुमासो दीयते इति भावः / अनुदातं वहतः षद् भवन्ति मासगुरवो देयाः षट् वारान् गुरुनासो दीयते इत्यर्थः / चउलहुमाणमित्यादि उद्घातं वहतः सप्तवारलघुमासिकदानानन्तरं भूयो भूय आपत्तौ चर्तुलघुकानां पञ्चकं दात्तव्यम् / पश्च वारान् चत्वारो मासलघुका दातव्या इत्यर्थः / अनुद्घातं वहतः षड्वारगुरुमामिकादानानन्तरं चतुर्गुरुकाणां चतुष्कं चतुरो वारान् चतुर्गुरुकं देयम् / ततः परमुभयस्यापि च्छेदादि चतुष्कं च्छेदमूलानवस्थाप्प पाराश्चित लक्षणं भवति / पूर्वप्रकारेण दानबुद्धथा ज्ञातव्यं / साम्प्रतं झोषणा ततो परेणं एतस्य व्याख्यानार्थमाह-- For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तं चेव पुठ्वभणियं परतरए णस्थि एगखंधादी। दो जोए अचयंते, वेयावच्चट्या झोसो // 31 // यत्पूर्वमन्यतरके भणितं यथा नास्त्येतत् यत् एगखंधाई एकेन स्कन्धेन एककालं द्वे कापोत्यावुह्येते इति तदेव परतरकेपि सर्व भणनीयम् / ततो द्वो योगो तपःकरण वैयावृत्यलक्षणो युगपदशक्नुवन् संचयितमसंचयितं वा यदापनस्तनिक्षिप्त कृत्वा वैयावृत्यं कुरुते / वैयावृत्यं च कुर्वतो यद्यदापनं स्तोकं बहु वा तस्य सर्वस्यापि वैयावृत्यार्थतया प्रवृत्तत्वात् झोषः परित्यागः कर्तव्यः / तदेवं तपो भणितं यानि यत्र भिन्नमासादीनि मासादीनि वा तपःस्थानानि षट् पश्चेत्यादिलक्षणानि तावन्ति दिनानि च्छेदप्राप्ते च्छेदाः कर्तव्याः / अथ मूलं कीदृशस्य देयमुच्यतेतवतीयमसदहए तवबलिए चेव होइ परियागे / दुब्बल अप्परिणामे अस्थिरअबहुस्सुए मूलं // 320 // यो मासादिकं षण्मासपर्यन्तं तपोऽतीतो व्युत्क्रान्तः / किमुक्तं भवति ? / मासादिना षण्मासपर्यन्तेन तपसा यो न शुद्ध्यति, तपोग्रहणमुपलक्षणं देशच्छेदमपि योऽतीतो देशच्छेदेनापि यो न शुद्ध्यतीति भावः, तस्य मूलं दीयते, इति सर्वत्र सम्बद्ध्यते / तथा असहहिए इति तपसा पापं शुद्ध्यतीति एतद्यो न श्रद्दधाति, तस्मिन्नप्यश्रद्दधाने मूलं अथवा अश्रद्दधानो नाम मिथ्यादृष्टिः, / ततो यो अश्रद्दधान एव सन् व्रतेषु स्थापितः पश्चात्सम्यक्त्वं प्रतिपन्नः सन् सम्यगावृत्तो भवति तस्य मूलं देयं यथा गोविन्दवाचकस्य दत्तमिति, / तव बलिएत्ति तपसा बलिको बलिष्ठोऽसौ तपोबलिकः / किमुक्तं भवति / महतापि तपसा यो न क्लाम्यति, यत्र तत्र स्वल्पे प्रयोजने तपः करिष्यामीति विचिन्त्य प्रतिसेवते, / यदि वा पाण्मासिके For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 11 // तपसि दत्ते वदति समर्थोऽहमन्यदपि तपः कर्तुं तदपि मे देहीति तस्मिन् तपोबलिके मूलं पर्याये इति यस्य च्छेदेन छिद्यमानः पर्यायो न पूर्यते स्तोकत्वात् / अथवा च्छेदपर्यायं यो न सम्यक् श्रद्दधाति / यथा कोऽयमर्धजरतीयो न्यायः कियत्पर्यायस्य च्छिद्यते कियन्नेति, च्छिद्यते तहिं मूलत एव च्छिद्यतां / यदि वा न किमपीति, यदि बा वक्ति रत्नाधिकोऽहं बहुकेऽपि परिच्छिन्ने पर्याये अस्ति मे दीर्घः पर्याय इति न किमपि छेत्स्यति, तस्य सर्वस्यापि पर्याये हीनस्य पर्याये श्रद्धानरहितस्य पर्याये गर्वितस्य मूलं, तथा यो बहु प्रायश्चित्तमापनोऽथ च धृतिसंहननाभ्यां दुर्बलत्वात तपःकर्तमसमर्थस्तस्मिन् दुर्बले मूलं, तथायोऽपरिणामत्वात् बूते / यदेतत्तपः पाण्मासिकं युष्माभिर्मे दत्तमेतेनाहं न शुद्ध्यामि प्रायश्चित्तस्य बहुत्वात तस्मिन्नप्यपरिणामे मूलं, तथा यो धृतिदुर्वलतया पुनः पुनः प्रतिसेवते तस्मिनस्थिरे धृत्यवष्टम्भरहिते मूलं, तथाऽबहुश्रुतोऽगीतार्थः / अथवानवस्थाप्यंपाराश्चितं वा आपनस्तस्य वाऽबहुश्रुततया तहानायोग्यता तस्मिन्नप्यबहुश्रुते मूलं दातव्यमिति / साम्प्रतमाचार्यों विशेष दर्शयितुकामो यदेवाधस्तादुक्तं तदेव प्रच्छयन्नाह / / जहमन्ने एगमासियं सेविऊण एगेण सो उनिग्गच्छे। तहमन्ने मासियसेविऊण चरमेण निग्गच्छे।।३२१॥ ___चोदको वक्ति-अहं एवं मन्ये यथा मासिकं परिहारस्थानं सेवित्वा सोऽधिकृतप्रायश्चित्तप्रतिपन्ना एकेन मासेनेति गम्यते निर्गच्छति शुद्ध्यति / तथा आस्तामन्येन द्वैमासिकादिना एतदप्यहं मन्ये, अतिशयज्ञापनार्थ भूयो मन्ये इत्युपादानं मासिकं सेवित्वा चरमेण पाराश्चितेन निर्गच्छति शुद्धयति / एवं चोदकेनोक्ते सत्याचार्य आह-सत्यमेतत् / यथा मासिक सेवित्वा मासेन स निर्गच्छति तथा मासिकं सेवित्वा कदाचिच्चरमेण शुद्धयति / इह मासिकं सेवित्वा मासेन शुद्धयती // 11 // For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagersuri Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kabatirth.org त्यादि गमो गृहीतो मासिकं सेवित्वा चरमेण शुद्धयति / इत्यन्तगमः पाद्यन्तग्रहणे मध्यमस्यापि ग्रहणमिति शेषा अपि गमाः सूचिताः / मासिकग्रहणेन द्वैमासिकादीन्यपि / तद्यथा-मासं सेवित्वा मासेन निर्गच्छति तथा मासं सेवित्वा द्वाभ्यां मासाम्यां निर्गच्छति, मासं सेवित्वा त्रिभिर्मासैनिर्गच्छति, मासं सेवित्वा चतुर्भिर्मासैनिर्गच्छति, मासं सेवित्वा पञ्चभिर्मासैनिर्गच्छति, मासं सेवित्वा षड्भिर्मासैनिगच्छति / मासं सेवित्वा च्छेदेन निर्गच्छति, मासं सेवित्वा मूलेन निर्गच्छति / मासं सेवित्वा अनवस्थाप्येन निर्गच्छति, मासं सेवित्वा चरमेण पाराश्चितेन निर्गच्छति, तथा द्वैमासिकं सेवित्वा द्वाभ्यां मासाभ्यां निर्गच्छति / द्वैमासिकं सेवित्वा त्रिभिर्मासनिर्गच्छति एवं यावत् द्वैमासिकं सेवित्वा चरमेण निर्गच्छति, तथा त्रैमासिकं सेवित्वा त्रिभिर्मासैनिर्गच्छति, त्रैमासिकं सेवित्वा चतुर्भिर्मासैनिर्गच्छति / एवं यावत् त्रैमासिकं सेवित्वा चरमेण निर्गच्छति, तथा चातुर्मासिकं सेवित्वा चतुर्भिर्मासैनिर्गच्छति यावच्चरमेण निर्गच्छति / तथा पश्चमासिकं सेवित्वा पञ्चभिर्मासनिर्गच्छति / एवं यावच्चरमेण निर्गच्छति, तथा पाण्मासिकं सेवित्वा पड्भिर्मासैनिगच्छति यावच्चरमेण निर्गच्छति, / छेदं सेवित्वा च्छेदेन निर्गच्छति, यावच्चरमेण निर्गच्छति, मूलं सेवित्वा मूलेन निर्गच्छति यावच्चरमेण, अनवस्थाप्यं सेवित्वा अनवस्थाप्येन निर्गच्छति, अनवस्थाप्यं सेवित्वा चरमेण निर्गच्छति / अत्र शिष्यः प्राह-यस्मिन्नापन्ने यत्तदेव दीयते तदापत्तिसमं दानमुचितं अन्यदृशत्वासेविते यदन्यादृशं दीयते . तत्र को हेतुः / प्राचार्य आह-- जिणनिल्लेवणकुडए मासे अपलिउंचमाणे सहाणं / मासेण विसुज्ज्ञिहिई, तो देई गुरुवएसेणं // 322 // जिनाकेवलिनो जिनग्रहणादवधिमनःपर्यायज्ञानिनः चतुर्दशदशनवपूर्वधरा गृहीताः एते यथावस्थिताः संक्लेशविशोधीः For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-11 तृतीयो विभागः। हारसूत्रस्य पीठिकाsनंतरः। // 12 // परिज्ञाय अपराधनिष्पन्नं मासकादिभावनिष्पन्नं च द्विमासिकादि यथा विशुद्धयति तथा तद्विशोधिनिमित्तं प्रायश्चित्तं ददति। तत्राध्यवसानेन मासे प्रतिसेविते यद्यप्रतिकुश्चितमालोच यति / ततस्तस्मिन्त्रालोचनायामप्रतिकुश्चति स्वस्थानं मासमेव प्रयच्छन्ति / अथ प्रतिकुञ्चनया आलोचयति / अथवा यानि द्वैमासिकादीनां प्रायश्चित्तानामोणि यानि अध्यवसाय स्थानानि तैर्मासः प्रतिसेवितः / एष द्विमासादिभिर्मासैर्विशोत्स्यतीति जिनाः केवलादिवलतः श्रुतव्यवहारिणो वा गुरूपदेशेनाधिकमपि प्रायश्चित्तं प्रयच्छति / अत्र चार्थे निल्लेवण कुडे इति निर्लेपनकुटदृष्टान्तः / निलेपनो रजकः / कुटो जलभृतो घटः / यथा जलकुटेर्वस्त्राणि रजकः प्रक्षालयति तथापराधपदानि जिनादयो मासादिभिः शोधयन्ति / अथवा निलेपनं लेपस्य मलस्याभावः / कुटो जलकुटः स दृष्टान्तः / अत्र चत्वारो भङ्गाः-एकं वस्त्रमेकेन जलकुटेन निर्लेपनं क्रियते 1, एकवस्त्रमनेकैलकुटैः 2, अनेकानि वस्त्राणि एकेन जलकुटेन 3, अनेकानि वस्त्राणि अनेकजलकुटैः 4 / तत्र प्रथमद्वितीयभङ्गव्याख्यानार्थमाह--- एगुत्तरिया घडच्छ करण च्छेयादि होंति नियमाणं। एएहिं दोसबुढी कप्पिजइ दोहिं ठाणेहिं // 323 // एकोतरिका घटस्य वृद्धिः, घटषद्केन परिसमापयितव्या / इयमत्र भावना-कोऽप्यन्यमलः पट एकेन जलकुटेन शुद्धयति / स गृह एव प्रक्षान्यते, एष प्रथमो भंगः। ततो मलिनतरः कठिनमलो वा पटो द्वाभ्यां कुटाभ्यां शुद्धिमासादयति, सोऽपि गृह एव प्रक्षान्यते / ततोऽपि मलिनतरत्रिभिः कुटैः सोऽपि गृहे प्रक्षाल्यते / एवमेकोतरिका वृद्धिस्तावनेया यावत् कोपि मा नतरः षड्भिर्जलकुटैः शुद्धयति / सोऽपि गृहे एव प्रक्षान्यते / अत्र वस्त्रस्थानीयान्यपराधपदानि मलस्थानीवानि 12 / / For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * रागद्वेषाध्यवसायस्थानानि तज्जनितो वा कर्मसंचयः, जलकुट स्थानीयानि मासिकादीनि प्रायश्चित्तानि, तथा हल्पमपराधपद मेकेन मासेन शुद्धयति / ततो गुर्वपराधपदं द्वाभ्यां मासान्यां, गुरुतरमपराधपदं त्रिभिर्मासैस्ततोऽपि गुरुतरं चतुर्भिर्मासैर्यावत् गुरुतरमपराधपदं षड्भिर्मासैः / छयाई होति निग्गमणमिति ये गाढगाढतरादिमलाः पटास्ते गृहानिर्गत्य बहिः सरित्तडागादि गत्वा प्रभूतप्रभूततरैः चारगोमूत्रादिभिर्बहुबहुतरैराच्छोटनपिट्टनादिभिर्महन्महत्तरप्रयत्नैः शुद्धिमासादयन्ति / तथापराधपदान्यपि गाढगाढतराध्यवसायनिर्वर्तितानि च्छेदमूलानवस्थाप्य पाराश्चितैः पर्यायादिभ्यो निःकाशेन शुद्धयन्ति / ततो निर्गमनं निर्गमनतुल्याश्छेदादयो भवन्ति / अथ कथं जलकुटबहिर्निर्गमनतुन्यामासादिच्छेदादय इति अत्राह-एएहिं इत्यादि / एताभ्यामनन्तरोदिताभ्यां द्वाभ्यां स्थापनाभ्यां मासादिच्छेदादिलक्षणाभ्यां दोषवृद्धिस्तीव्रतीव्रतररागद्वेषाध्यवसा यवृद्धिस्तजनिताकर्मोपचयवृद्धिा कल्प्यते, च्छिद्यते, ततो मासादि च्छेदादयो नलकुटनिर्गमनसमानाः / साम्प्रतमेगोत्तरिया घडच्छक्कएणंति व्याख्यानयतिअप्पमलो होइ सुई, कोइ पडो जलकुडेण एक्केण / मलपरिवुड्डीए भवे कुडपरिवुट्ठी उ जा छन्नू॥३२४॥ कोऽपि पटोऽन्पमलः सन् एकेन जलकुटेन शुचिर्भवति शुद्ध्यति / एष प्रथम भङ्ग उक्तः, मलपरिवृद्धौ कुटपरिवृद्धिर्भवति / सा च तावत् यावत् षट् / तुशब्दोऽतिविशेषणार्थः / स चैतद्विशिनष्टि, षद्केन यावत् पटस्य शुद्धिर्गृह एव क्रियते / इयमत्र भावना-बहुमलः पटो द्वाभ्यां जलकुटाभ्यां शुद्धथति / बहुमलतरबिभिजेलकुटेरेवं मलपरिवृद्धया जलकुटपरिवृद्धिस्तावद्वसेया यावत् वहुमलतमः पड्भिर्जलकुटैरेते च गृह एव प्रचाल्यन्ते, एवमपराधपदान्यपि मासिकादीनि साधूनां स्वपर्याय 3 For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie तृतीयो विभागः। श्रीव्यव- हारसूत्रस्य पीठिकानंतरः। // 13 // मंडल्यादिरूपगृहे एव स्थितानि मासिकादिभिः प्रायश्चित्तैः शोध्यन्ते, एतेन द्वितीयो भंग उपदर्शितः / छेयाई होति निग्गमणमित्यस्य व्याख्यानमाह-- तेण परं सरियादी गंतुं सोहिंति बहुतरमलं तु; मलनाणत्तेण भवे, श्रायं च ण जत्तनाणत्तं // 325 // ___ तस्मादनन्तरोदितात् पटात् परं बहुतरमलं पटं सरिदादि, सरिद्नदी, आदिशब्दात् हृदकूपतडागादिपरिग्रहः, तत्रगत्वा शोधयन्ति / एवं साधूनामप्यपराधपदानि च्छेदादिभिः पर्यायमण्डन्यादिरूपात् गृहानिष्काशनेन जिनादयः शोधयन्ति, / मलनाणतेणेत्यादि द्वितीयादिपदेषु यथा यथा मलनानात्वं तथा तथा प्रादंचनं / यत्ननानात्वमपि, / आदश्चनं नाम गोमूत्राजालिण्डिकोखादि यत्नाच्छोटनपिट्टनादिषु प्रयत्नः तन्नानात्वमपि / तथा हि-यथा यथा मलस्योपचयस्तथा तथा बहुतरगोमुत्रादिप्रक्षेपो बहुबहुतराच्छोटनपिट्टनादिषु प्रयत्नस्ततो भवति / मलनानात्वे आदञ्चन यत्ननानात्वमिव साधूनामप्यपराधपदेषु रागद्वेपोपचयवृद्धौ मासादिवृद्धौ मासादिवृद्धिस्तपः क्रियाविशेषवृद्धिश्चेति चरमतृतीयभङ्गव्याख्यानार्थमाहबहुएहिं जलकुंडेहिं बहूणि वत्थाणि काणि वि विसुज्झे।अप्पमलाणि बहूणिवि काणि विसुज्झंति एक्केण कानिचित् वस्त्राणि तथाविधगाढमलानि बहूनि बहुभिर्जलकुटैर्विशुद्ध्यन्ति / एवमपराधपदान्यपि तथाविधानि बहूनि साधूनां बहुभिर्मासैः शुद्धिमासादयन्ति / एतेन चतुर्थभङ्गो व्याख्यातः / तथा कानिचित् अल्पमलानि बहूनि वस्त्राणि एकेन जलकुटेन शुद्धयन्ति / एवं मन्दानुभावकृतानि बहून्यपि साधूनामपराधपदानि एकेन मासेन शुद्धयन्ति / एष तृतीय भंग उपदर्शितः ना॥१३॥ For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्र शिष्यः प्राह-रागद्वेषवृद्धिवशतः प्रायश्चित्तवृद्धिरुपलब्धा तथा किं रागद्वेषहानिवशतः प्रायश्चित्तहानिरप्युपलब्धा / आचार्य प्राह-उपलब्धा तथा चैतदेव पृच्छतिजहमन्ने दसमं सेविऊण निग्गच्छए उदसमेणं / तहमन्ने दसमं सेविऊण नवमेण निग्गच्छे // 327 // अहं एवं मन्ये, यथा दशमं प्रायश्चित्तं पाराश्चित्तं प्रतिसेव्य दशमेन पाराञ्चितेन प्रायश्चित्तेन निर्गच्छति / तथा एतदपि मन्ये दशमं पाराश्चित सेवित्वा नवमेन अनवस्थाप्येन प्रायश्चित्तेन निगच्छति शुद्ध्यति / आचार्य आह-सत्यमेतत् / दशमं सेवित्वा दशमेन शुद्ध्यति कदाचिन्नवमेनापि अनया गाथया सर्वेऽधोमुखागमाः सूचिताः। ते चामी-दशमं सेवित्वा मृलेन निर्गच्छति, एवं पाण्मासिकेन पाश्चमासिकेन चातुर्मासिकेन त्रैमासिकेन द्वैमासिकेन मासिकेन च वक्तव्यम् / दशमं सेवित्वा भिन्नमासेन निर्गच्छति / दशमं सेवित्वा विंशत्या रात्रिंदिवैर्निगच्छति दशमं सेवित्वा पंचदशभीरात्रिंदिवैनिर्गच्छति दशमं सेवित्वा दशमीरात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा पंचभीरात्रिंदिवैनिर्गच्छति दशमं सेवित्वा दशमभक्तेन निर्गच्छति, दशमं सेवित्वा अष्टमेन निर्गच्छति, दशमं सेवित्वा षष्ठेन निर्गच्छति, दशमं सेवित्वा चतुर्थेन निर्गच्छति / दशमं सेवित्वा आचाम्लेन निर्गच्छति / दशमं सेवित्वा एकाशनकेन निर्गच्छति / दशमं सेवित्वा पूर्वार्द्धन निर्गच्छति / दशमं सेवित्वा निर्विकृतिकेन निर्गच्छति, तथा अनवस्थाप्यं सेवित्वा अनवस्थाप्येन निर्गच्छति अनवस्थाप्यं सेवित्वा मूलेन निर्गच्छति / एवं यावन्निर्विकृतिकेन निर्गच्छति, / एवं मूलेऽपि नेतव्यम् / यावन्मूलं सेवित्वा निर्विकृतिकेन निर्गच्छति / एवं च्छेदे एवं पाण्मासिके, एवं पाश्चमासिके, एवं चातुर्मासिके, एवं त्रैमासिके, एवं द्वैमासिके, एवं मासिके, एवं भिन्नमासे विंशति रात्रिं For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi तृतीयो विभागः। श्री व्यव-* दिवे पञ्चदशरात्रिंदिवे दशरात्रिंदिवे पश्चरात्रिंदिवे, दशमभक्त अष्टमे पष्टे चतुर्थे-आयामाम्ले एकाशनके पूर्वार्द्ध निर्विकृतिके च हारसूत्रस्य गमा वक्तव्याः, / तथा एतेऽपि गमा द्रष्टव्याः / सूत्रस्व सूचकत्वात् निर्विकृतिक सेवित्वा तेनैव निर्विकृतिकेन शुद्ध्यति / पीठिकाs निर्विकृतिक सेवित्वा पूर्वार्द्धन निर्गच्छति / एवं यावच्चरमेण पाराञ्चितेन निर्गच्छति / तथा पूर्वार्ध सेवित्वा पूर्वार्धन निर्गनंतरः। च्छति / पूर्वाध सेवित्वा एकाशनेन निर्गच्छति यावच्चरमेण एकाशनं सेवित्वा एकाशनेन निर्गच्छति / एकाशनं सेवित्वा | आयामाम्लेन निर्गच्छति / यावश्वरमेण एवमायाम्लादिष्वप्यूर्ध्वगमा वक्तव्याः / अत्र शिष्यः प्राह॥१४॥ जहममे बहसोमासियाइंसेविय एगेण सो उनिग्गच्छे।तहमन्ने बहसो मासियाइंसेविय बहहिं निग्गच्छे अहमेवं मन्ये, यथा बहुशो बढून वारान्मासिकानि परिहारस्थानानि सेवित्वा एकेन मासेन सोऽपराधकारी निर्गच्छति, / अपराधपदानिर्याति, मन्दानुभावेन प्रतिसेवनायाः कृतत्वात् , / तथा एतदपि मन्ये बहुशो बहून् वारान् मासिकानि सेवित्वा | कदाचित् बहुभिर्मासैनिर्गच्छति, / यदि तीव्रानुभावेन प्रतिसेवना कृता स्यादिति भावः, अत्रार्थे आचार्येणाममिति वक्तव्यम् / | रागद्वेषवृद्धिहानिवशत एकस्मिन्नापत्तिस्थाने सर्वप्रायश्चित्तानामारोपणाभावात् / तत्र यदुक्तं दशमं प्रायश्चित्तस्थानं सेवित्वा दशमेन शुद्ध्यति / दशमं सेवित्वा नवमेन शुद्ध्यति / तत्र कुट दृष्टान्तं प्रागुक्तमेव दर्शयतिएगुत्तरिया घडच्छकएण च्छेयाई होति निग्गमणं / तेहिं तु दोसवुढी, उत्पत्तीरागदोसेहिं // 329 // एकोतरिका जलकुटस्य वृद्धिर्घटपदकेन जलभृतघटषद्केन नियमयितव्याः। किमुक्तं भवति ? कोऽपि तथाविधाल्पमल: | पट एकेन जलकुटेन गृहे प्रक्षाल्यते, कोऽपि बहुतरमलो द्वाभ्यां कुटाभ्यां ततोऽपि बहुतरमलस्विभिः कुटैरेवं यावत् बहुतममलः // 14 // For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पभिः कुरैः / एवं किमपि साधूनामपराधपदमतिप्रभूतरागद्वेषाध्यवसायोपचितं स्वपयार्यमण्डन्यादिरूपे गृह एवावस्थितानां | षड्भिर्मासैः शुद्ध्यति किमपि स्तोकरागद्वेषाध्यवसायोपचितं पञ्चभिर्मासैस्ततोऽपि स्तोकरागद्वेषाध्यवसायोपचितं चतुर्मिमौसैरेवमेकैकहानिस्तावद्वक्तव्या यावत्किमप्यल्पतररागद्वेषाध्यवसायोपचितमेकेन शुद्ध्यतीति। च्छेयादी होति निग्गमणं / यथा केऽपि पटा अतिप्रभूतकठिनमला गृहानिर्गत्य बहिः सरित्तडागादि गत्वा बहुभिर्गोमूत्रादिभिर्बहुभिश्चाच्छोटनपिट्टनप्रकारैः शुध्यन्ति / तथा निर्गमतुल्याश्छेदादयो भवन्ति / तथा हि-किञ्चिदतिप्रबलरागद्वेषाध्यवसायोपचितमपराधपदं साधूनां दशमेव पाराश्चितामिधानेन शुद्ध्यति, / किश्चित्ततो हीनरागद्वेषाध्यवसायोपचितमनवस्थाप्येन, ततोऽपि हीनतररागद्वेषाध्यवसायोपचितं मूलेन, ततोऽपि हीनतमरागद्वेषाध्यवसायोपचितं च्छेदेन च्छेदादयश्च पयार्यादि गृहानिकाशनेन भवन्तिः, / ततो निर्गमनतुल्याः -छेदादयः कस्मादेवं प्रायश्चित्तहानिरत आह, तेहि तु इत्यादि, तै रामद्वेषैस्तीनतीव्रतरैर्दोषवृद्धे कर्मोपचयवृद्धे रुत्पत्तिरतो यथा यथा रागद्वेषाध्यवसायवृद्धिस्तथा तथा प्रायश्चित्तस्यापि वृद्धिः / यथा यथा च रागद्वेषहानिस्तथा तथा प्रायश्चित्तस्यापि हानिरिति एतदेवाहजिणनिल्लेवणकुडए, मासे अपलिउंच माणे सटाणं॥मासेण विसुज्झिहिई तोदें तिगुरूवएसेणं // 330 // जिनाः केवल्यवधिमनःपर्यायज्ञानिप्रभृतयः ते केवलादिवलतो यथावस्थिता रागद्वेषाध्यवसायहानिवृद्धिरूपलम्यमाना निर्लेपनकुटान् प्रागुक्तप्रकारेण दृष्टान्तीकृत्य यो यथा शुद्ध्यति तस्मै तथा प्रायश्चित्तं प्रयच्छन्ति / तथा हि-मासाहैं रामद्वेषाध्यवसायैर्मासे मासे प्रतिसेविते तदनन्तरमालोचनायामप्रतिकुञ्चति जिनाः केवलादिबलतः श्रुतव्यवहारिणो गुरूपदेशतः For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। पाठान्तरे जिनोपदेशेन मासेनैव विशोत्स्थतीति विज्ञाय स्वस्थानं मासिकमेव प्रायश्चित्तं ददति प्रयच्छन्ति / यदि पुनर्द्वमासिकं त्रैमासिकं यावत्पारश्चितं वा मासांहैरेवं रागद्वेषाध्यवसायैस्ततो हीनतरैर्वा प्रतिसेवितं यदि पश्चात् हा दुष्टु कृतमित्यादिमिनिन्दनैः प्रतनुकृतं तदा जिनाः केवलादिबलतः श्रुतव्यवहारिणो गुरूपदेशतस्तथा विज्ञाय तमै मासं भिन्नमासं यावदन्ते निविकृतिकमपि प्रयच्छन्ति, ततो न कश्चिद्दोषः / पुनरप्याह चोदकःपत्तेयं पत्तेयं. पए पए भासिऊण अवराहे। तो केण कारणेणं, हीणब्भहिया व पट्टवणा // 331 // पदे पदे सूत्रगते प्रत्येक प्रत्येकमपराधान् भाषित्वा तदनन्तरमर्थतः केन कारणेन हीना अभ्यधिका वा प्रस्थापना भणिता / यथा स्तोके प्रायश्चित्तस्थाने बहु प्रयच्छथ, बहुके वा स्तोकं, यदि वा सर्वथा झोषं कुरुथेति प्राचार्य पाहमणपरमोहिजिणं वा चउ दस दस पुब्वियं च नवपुचि। थेरं च समासज्जाऊणब्भहिया च पट्टवणा।३३२॥ ___मनःपर्यायज्ञानिनं परमावधि प्रभूतावधिं जिनं वा केवलज्ञानिनं चतुर्दशपूर्विणं दशपूर्विणं नवपूर्विणं च स्थविरांश्च समासाद्याश्रित्य हीना अभ्यधिका वा प्रस्थापना भवति, / इयमत्र भावना-मनःपरमावधिजिनादयः प्रत्यक्षज्ञानिनस्ततस्ते प्रतिसेवकेषु रागद्वेषाध्यवसायस्थानानां हानि वृद्धिं वा साक्षादवेक्षमाणास्तुल्येऽप्यपराधपदे रागद्वेषानुरूपं हीनमधिकं वा प्रस्थापयन्ति ददतीत्यर्थः। अथ ये मनःपरमावधिजिनादयः प्रत्यक्षज्ञानिनस्तेषामेतत् युक्तं रागद्वेषाध्यवसायवृद्धिहान्या साक्षादवेक्षणात / ये पुनः स्थविरास्ते कथं रागद्वेषाणां हानि वा वृद्धि वा जानीयुरुच्यते / बाह्यपश्चाचापाादीलिङ्गतस्तत्र हानिपरिज्ञानलिङगं पश्चाचापादिकमाह For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हा दुहु कयं हादुहु कारियं हा दुट्ठमणुमयमेत्ति / अंतों अंतो डज्झइ, पच्छातावेण चेवंते // 333 // प्राणातिपातादि कृत्वा कारयित्वा अनुमोद्य च तदुत्तरकालं हा इति विषादे दुछु अशोभनं मया कृतं हा दुष्टु कारितं, हा दुष्ठु अनुमतं मे ममेत्येवंलक्षणेन पश्चात्तापेन पश्चात्तापवाहिना वेपमानः पश्चात्तापकरणतः एव कम्पमानो अन्तरन्तश्चित्तमध्ये दह्यते, / ततो ज्ञायते स्थविरैरेतस्स रागद्वेषहानिरिति तदनुरूपं प्रायश्चित्तं प्रस्थाप्यते वृद्धिपरिज्ञानलिङ्गमाहजिणपन्नत्ते भावे, असद्दहंतस्स तस्स पच्छित्तं / हरिसमिव वेदयंतो, तहा तहा वडए उवरि // 33 // तस्य प्रायश्चित्तप्रतिपत्तुर्जिनैः सर्वज्ञैः प्रकर्षेण ज्ञप्ताः प्राप्ता भावा जीवादिकास्तान जिनप्रज्ञप्तान् भावान् अश्रद्दधानस्य तथा प्राणातिपातादि कृत्वा आस्तां तदुत्तरकालं किं चा लोचनायामपि निधिलाभे हर्षमिव वेदयमानस्य यथा यथा हर्षगमनं तथा तथा प्रायश्चित्तमुपर्युपरि वर्धते। किमुक्तं भवति ? स्थविरा अपि जिनप्रज्ञप्तभावाश्रद्धानेन तथा तथा हर्षगमनेन च प्रतिसेवकस्य रागदेषवृद्धिमवगच्छन्त्यवगत्य च तदनुरूपमुपर्युपरि प्रायश्चित्तं प्रयच्छन्ति / सूत्रम् 'जे भिक्खू चाउम्मासियं वा सातिरेग चाउम्मासियं वा सातिरेगपंचमासियं वा एएसि परिहारहाणाणं अप्लयरं परिहारट्ठाणं पडिसेवित्तापालोएजा, अपलिउंचिय आलोएमाणस्स चाउम्मासियं वा सातिरेगचाउम्मासियं पंचमासियं वा सातिरेगपंचमासियं; पलिउंचिय आलोएमाणस्स पंचमासियं वा सातिरेगपंचमासियं छमासियं वा, तेण परं पलिउंचिए वा अपलिउंचियएवा ते चेव छम्मासा // 13 // (5) यो भिक्षुश्चातुर्मासिकं वा सातिरेगचातुर्मासिकं वा पाश्चमासिकं वा सातिरेकपाश्चमासिकं वा एतेषां परिहारस्थानाना मुक्तं भवति ? र प्रायश्चित्तं प्रयागार परिहारहा For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir श्री व्यबहारसूत्रस्य तृतीयो विभागः। पीठिकान नंतरः। // 16 // मन्यतरत् परिहारस्थानमालोचयेत् तस्याप्रतिकुञ्च्यालोचयतः चातुर्मासिक वा सातिरेकचातुर्मासिकं वा पाश्चमासिकं वा सातिरेकपाश्चमासिकं वा दद्यात्सातिरेक इति शेषः। यत्प्रतिसेवितं तद् दद्यादिति भावः तद्योगैरेवाध्यवसानैस्तस्य तस्य प्रतिसेवनादालोचनायां वा तत्प्रतिकुचनात् प्रतिकुश्यालोचयतश्चातुर्मासिकप्रतिसेवकस्य पाश्चमासिकं सातिरेकचातुर्मासिकप्रतिसेवकस्य सातिरेकपाश्चमासिकं मायानिष्पन्नस्य गुरुमासस्याधिकस्य दानात् पाश्चमासिकप्रतिसेवकस्य सातिरेकपाश्चमासिकप्रतिसेवकस्य पएमासिकं पण्मासात् परस्य भगवद्बर्धमानस्वामितीर्थे तपोदानस्थासंभवात् / तेण परमित्यादि ततः पाश्चमासिकात् स्थानात् परस्मिन् पाण्मासिके सातिरेके वा पाण्मासिके प्रतिसेवित आलोचनाकाले प्रतिसेविते प्रति कुंचित अप्रतिकुश्चिते वा त एव स्थिताः पण्मासाः प्रदातव्याः / परसस्तपोदानस्य निषेधनात्तदेवं पञ्चमसूत्रमुक्तम् / इदानी षष्ठं सूत्रमाह-एवं बडुसो विनेयब्ध, एवममुना प्रकारेण बहुशोऽपि बहुशः शब्देन विशिष्टमपि सूत्रं षष्ठं वक्तव्यम् / तञ्चैवम्-जे भिक्खू बहुसो चाउम्मासियं बहुसो सातिरेगचाउम्मासियं वा बहुमो पञ्चमासियं वा बहुसो सातिरेगपश्चमासियं | वा एएर्सि परिहारठाणाणं अन्नयरं परिहारठाणं पडिसेवित्ता आलोएज्जा / अपलिउंचिय पालोएमाणस्स चाउम्मासियं वा साइरेगचाउम्मासियं वा पञ्चमासियं वा साइरेगपश्चमासियं वा पलिउंचियं आलोएमाणस्स पश्चमासियं वा सातिरेगपञ्चमासियं छम्मासियं वा तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा इति अस्याक्षरगमनिका पञ्चमसूत्रानुसारतः कर्त्तव्या। नवरं बहुशोऽपि चातुर्मासिके प्रतिसेविते यद्येकं चातुर्मासिकं दत्तं तत् बहुशोपि प्रतिसेवनाया मन्दानुभावकतत्वात् मालोचनावेलायामप्पेकका सर्वेपामालोचितत्वात / एवं सातिरेकरूचातुर्मासादावपि भावनीयम् / // 16 // For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्प्रति वक्तव्यविशेषमभिधित्सुराह-(आलोचनायो दन्तपुरकथानकम् / एत्तो निकायणा मासियाण जह घोसणं पुहविपालो। दंतपुरे कासी या, बाहरणं तत्थ कायब्वं // 335 // इत इति तृतीयार्थे पञ्चमी / ततोऽयमर्थः / एतैरनन्तरोदितैः सर्वैरपिसूत्रर्मासिकानां मासनिष्पन्नानां मासिकद्वैमासिकत्रैमासिक यावत् पण्मासिकानां निकाचनोक्ता / निकाचना नाम यत्मासिकादि प्रतिसेवितं तत् यावदद्याप्यालोचनाहेस्य पुरतो नालोच्यते तावदनिकाचितमवसेयमालोचितं तु निकाचितं तत आलोएज्जा आलोचनाहेण अपरिश्राविणा भवितव्यं, धनमित्रोदाहरणमत्र / इत्यादि पदैनिकाचना भाविता द्रष्टव्या / तत्र आलोचना आहरणं ज्ञातं कर्तव्यं / किं तदित्याहजह घोसणमित्यादि, ययेत्याहरणोल्लेखोपदर्शने दन्तपुरे पत्तने पृथिवीपालो राजा, दन्तवक्त्रनामा घोषणामकाति-'दन्ता न केनापि क्रेतव्याः स्वगृहे चसन्तः समर्पणीयाः / इत्येवंरूपामित्यादि / तच्चेदं दन्तपुरं नयरं, दन्तवक्त्रो राया। तस्स सच्चवती देवी। तीसे दोहलो जातो-'जइ अहं सव्वदंतमए पासाए कीलिजामि'। ना रनो कहियं / रमा अमच्चो आणत्तो। सिग्यमेवं ते उवट्ठवेसि / तेण नगरे घोसावियं 'जो अन्नो दंत किणेइ न देइ वा घरे संते तस्स सारीरो दंडो'। तत्थ नगरे धणमित्तो सत्थवाहो / तस्स दो भजाओ-धणसिरी / पउमसिरी य / अन्नया तासिं दुन्हवि कलहो जाओ। तत्थ धणसिरीए पउमसिरी भणिया-'किमेवं गव्यमुबहसिन किं ते सच्चवतीए विव दंतमो पासामो | कतो'। ताहे पउमसिरीए असग्गाहो गहितो 'जइ मे दंतमओ पासादो ण किञ्जइ तो अलं मे जीविएणं न देइ धणमित्तस्स वि उल्लावं / तस्स वयंम्रो दढमित्तो नाम तस्म कहियं / तेण भणियं अकालहीणं अहं ते इच्छं पूरेमि, उड्डाविया अस्सगाई ताहेसो दढ For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो |विभागः। श्री व्यवहारसुत्रस्य पीठिकाsनंतरः। // 17 // मित्तो वणयरदाणमणिसंगाहए करेइ तेहिं भणियं किं आणेमो किंवा पइच्छामो तेण भणियं दंतेमोदेह, तेहिं य ते दंता खडप्रयगेहिं गोविया, सगडं भरियं, नगरदारे पवेसिजंताण एगो खडपूयगोत्ति गोणेणाकड्डितो दंतो पडिओ, चोरो ति यो रायपुरिसेहिं वणयरो गहितो। पुच्छितो कस्सेते दंता ? | सो न साहइ। एत्थंतरे दढमित्तेण भणियं-ममेते दंता। एस कम्मकरो। ततो वणयरो मुक्को। दढमित्तो गहितो / रण्णा पुच्छितो। कस्सेते दंता? सो भणति-ममंति / एत्थंतरे दढमिचं गहियं नाउं धणमित्तो पागतो। रणो पुरतो भणइ-ममेते दंता मम दंडं सारीरं वा निग्गहं करेह / दढमित्तो भणति-अहमेयं न जाणामि।। ममं सन्तिया दंता / मम निग्गहं करेह / एवं ते अण्णोण्णावराहरक्खाट्ठिया, रण्णा भणिया तो तुम्मे निरापराधी भूयत्थं कहेह, तेहिं सव्वं जहाभूयं कहियं / तुटेण रण्णा मुक्का; उम्मुक्को जहा सो दढमित्तो निरवलावो अबियमरणमप्भुवगतो न य परावराहो सिट्ठो, तहा आलोयणारिहेण अपरिसाविणा भवियव्वं / जहा सो घणमित्तो भूयत्थं कहेइ, ममेसो अवराहोत्तिएवं आलोयगेण मूलुत्तरावराहा अपलिउंचमाणेण जहा ट्ठिया कहेयव्वा / निकाचना किल तत्वत आलोचना / सा च आलोचना आलोचनार्हालोचकाम्बां विना न भवतीति त्रितयमपि 4 सप्रपश्चं विवक्षुरिदमाहआलोयणारिहोबालोयश्रोय पालोयणाए दोसविही पणगातिरेगजा पण्णवीसपंचमसुत्ते अह विसेसो३३६ आलोचनाहों यादृगू भवति, ताग वक्तव्यः, / तथा आलोचकश्च यथावस्थितो यादृशो भवति तादृशोऽभिधातव्यः, आलोचनाया दोषविधयो दोषभेदा वक्तव्याः; तथा अहत्ति एष सूत्रे पश्चमसूत्रे विशेषो यदुत चातुर्मासिकस्य पांचमासिकस्य For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चकातिरेको रात्रिंदिवपञ्चकेनातिरेकोऽत्यर्गलता, एव पञ्चक वृद्धयातिरेकस्तावद्वाच्यो यावत्पञ्चविंशतिः / पञ्चविंशत्यातिरेक इत्यर्थः / इयमत्र भावना-सूत्रे चातुर्मासिकस्य पांचमासिकस्य च या सातिरेकता सा दिनानां पञ्चकेन दशकेन पञ्चदशकेन विंशत्या पञ्चविंशत्या वा द्रष्टव्येति, / साम्प्रतमालोचना) यादृग् भवति तादृशमुपदर्शयतिआलोयणारिहो खलु निरावलावी उ जह उ दढमितो, अटहिं चेव गुणेहि, इमेहिं जुत्तो नायब्वो॥३३७॥ आलोचनाहः खलु निरपलापी / अपलपति गृहतीत्येवं शीलोऽपलापी निश्चितमपलापी निरपलापी, नियमतोऽपरिश्रावीति भावार्थः / यथैव तुरेवकारार्थः / दृढमित्रोऽनन्तरकथानकोक्तः तथैव द्रष्टव्यः / स चाष्टभिर्गुणैरभिवक्ष्यमाणस्वरूपैर्युक्तो ज्ञातव्यः / तानेव गुणानाहआयार व थाहारव ववहारो वीलए पकुव्वीया। निजव वायदंसी, अप्परिसावीय बोधव्वो // 33 // आचारो ज्ञानाचारादिरूपः पञ्च प्रकारः। सोऽस्यास्तीति आचारवान् / प्रा सामस्त्येन पालोचितापराधानांधारणमाधारः। सोऽस्यास्तीत्याधारवान् / आलोचकेनालोच्यमानो यः सर्वमवधारयति स आधारवानित्यर्थः। व्यवहियतेऽपराधजातं प्रायश्चित्तं प्रदानतो येन स व्यवहारः आगमादिरूपश्चप्रकारः। सोऽस्यास्तीति व्यवहारवान् / यः सम्यगागमादिव्यवहारं जानाति, ज्ञात्वा च सम्यक् प्रायश्चित्तदानतो व्यवहरति स व्यवहारवानिति भावः। तथा अपनीडयति लजां मोचयतीत्यपत्रीडकः अालोचकं लज्जया अतीचारान् गोपयन्तं यो विचित्रमधुरवचनप्रयोगैस्तथा कथंचनापि वक्ति / यथा स लजामपहाय सम्यगालाचयेति सोऽपव्रीडक For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- हारपत्रस्य तृतीयो विभागः। पीठिका नंतरः। // 18 // इयर्थः / पकुव्धीयत्ति कुर्व इत्यागमप्रसिद्धो धातुरस्ति यस्य विकुर्वणेति प्रयोगः / प्रकुर्वतीत्येवं शीलः प्रकुर्वी / किमुक्तं भवत्यालोचकेनालोचितेष्वपराधेषु यः सम्यक् प्रायश्चित्तप्रदानत आलोचकस्य विशुद्धिमुपजनयति स प्रकुर्वीति, / निजवत्ति, निश्चितं यापयति प्रायश्चित्तविधिषु याप्यमालोचकं करोति निर्वाहयतीति यावदिति निर्यापः / अच् प्रत्ययः / अपराधकारी यथोक्तं प्रायश्चित्तं कर्तुमसमर्थो यथा निर्वहति तथा प्रायस्तदुचितप्रायश्चित्तप्रदानतः प्रायश्चित्तं कारयति स निर्यापक इति भावः। तथा इहलोकापायान् परलोकापायांश्च दर्शयतीत्येवं शीलोपायदर्शी / किमुक्तं भवति ? यः सम्यग्नालोचयति प्रतिकुञ्चितं वा आलोचयति दत्तं वा प्रायश्चित्तं सम्यग् न करोति तस्य यदि त्वं सम्यग् नालोचयिष्यसि प्रतिकुश्चितं वा करिष्यसि दत्तं वा प्रायश्चित्तं न सम्यक् पूरयिष्यसि ततस्ते भूयान् मासिकादिको दण्डो भविष्यतीत्येवमिह लोकापायान् तथा संसारे जन्ममरणादिकं त्वया प्रभूतमनुभवितव्यम् / दुर्लभबोधिता च तवैवं भविष्यतीत्येवं परलोकापायांश्च दर्शयति सोऽपायदर्शीति भावः / तथा न परिश्रवतीत्येवं शीलोऽपरिश्रावी / आलोचितं गोप्यमगोप्यं वा योऽन्यस्मै न कथयति सोऽपरिश्रावीति भावः / साम्प्रतमालोचकमभिषित्सुराह-- आलोयंतो एत्तो दसहिं गुणेहिं तु होइ उववेओ। जाइकुलविणयनाणे दंसणचरणेहिं संपन्नो॥३३॥ | खंते दंते अमाईश्र अपच्छतावी य होति बोधव्वे / आलोयणाए दोसे एत्तो वोच्छं समासेणं // 340 // इत ऊर्ध्वमालोचयन्नालोचको वक्तव्यः। स च दशभिर्गुणैरुपेत एव युक्त एव भवति / तुरेवकारार्थो भिन्नक्रमत्वादत्र il // 18 // For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्बध्यते। तानेव गुणानुपदर्शयति जाति इत्यादि जातिसम्पन्नः, कुलसम्पन्ना, मातृपक्षो जातिः, पितृपक्षः कुलम् / विनयसम्पन्ना, ज्ञानसम्पन्नः, दर्शनसम्पन्न, चरणसम्पन्नः, चान्त: दान्तः अमायी अपश्चात्तापी च बोधव्यः। अथ कस्मादाज्ञोचकस्यैतावत् गुणसमूहोऽन्विष्यते ! उच्यते / जातिसम्पन्नः प्रायोऽकृत्यं न करोति, / अथ कथमपि कृतं तर्हि सम्यगालोचयति, / कुलसम्पन्नः प्रतिपन्नप्रायश्चित्तनिवाहक उपजायते / विनयसम्पमो निषद्यादानादिकं विनयं सर्व करोति, सम्यगालोचयति / ज्ञानसम्पन्नः श्रुतानुसारेण सम्यगालोचयति, / अमुकश्रुतेन मे तद्दत्तं प्रायश्चितमतः शुद्धोऽहमिति च जानीते, दर्शन संपन्नः प्रायश्चिचात् शुद्धिं श्रद्धत्ते, चरणसंपन्नः पुनरतिचारं प्रायो न करोति, अनालोचिते चारित्रं मे न शुक्ष्यतीति सम्यगालोचयति चान्तो नाम क्षमायुक्तः / स कस्मिंश्चित् प्रयोजने गुर्वादिभिः खरपरुषमपि भणितः सम्यक् प्रतिपद्यते / यदपि च प्रायश्चित्तमारोपितं तत्सम्यग् वहति / दान्तो नाम इन्द्रियनाइन्द्रियजयसम्पन्नः प्रायश्चित्ततपः सम्यक्करोति / माया अस्यास्तीति मायी, न मायी अमायी सोऽप्रतिकुश्चितमालोचयति / अपश्चात्तापी नाम यः पश्चात्परितापं न करोति हा दुष्टु कृतं मया यत् आलोचितमिदानीं प्रायश्चित्ततपः कथं करिष्यामीति किन्त्वेवं मन्यते / कृतपुण्योऽहं यत्प्रायश्चित्रं प्रतिपन्नवानिति अत ऊर्ध्वमालोचनाया दोषान् समासेन संक्षेपेण वक्ष्ये प्रतिज्ञातमेव निर्वाहयति आकंपयित्ता अणुमाणयित्ताजं दिठं वायरं च सुहुमं वा। छण्हं सदा उलयं बहुजणअव्वत्त तस्सेवी॥३४२॥ ___ आवर्जितः सन् प्राचार्यः स्तोकं मे प्रायश्चित्तं दास्यतीति बुझ्या वैयावृत्यकरणादिभिरालोचनाचार्यमाकंप्य आराध्य For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www bath.org Acharya Si Kailassagersuri Gyanmandie तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। यत् आलोचयत्येष आलोचनादोषः।१। तथा अनुमान्य अनुमानं कृत्वा लघुतरापराधनिवेदनादिना मृदु दण्डप्रदायकत्वादिस्वरूपमाचार्यस्याकलय्य आलोचयत्येषोऽप्यालोचनादोषः।२। तथा यदृष्टमपराधजातं क्रियमाणमाचार्यादिना तदेवालोचयति नापरमिति तृतीय आलोचनादोषः। वायरत्ति बादरंदोषजातमालोचयति न सूक्ष्मं तनावज्ञापरत्वादेष चतुर्थ आलोचनादोषः।४। सुहमं त्ति सूक्ष्म वा दोषजातमालोचयति न बादरं यः किल सूक्ष्ममालोचयति स कथं चादरं नालोचयिष्यतीत्येवं रूपभाव सम्पादनार्थमाचार्यस्येत्येष पञ्चम आलोचनादोषः। 5 / तथा छण्णमिति प्रच्छन्नं आलोचयति किलमुक्तं भवति / लजालुतामुपदापराधानम्पशब्देन तथालोचयति यथा केवलमात्मैव शृणोति न गुरुरित्येष षष्ट आलोचनादोषः। 6 / सद्दाउलत्ति शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति इदम् उक्तं भवति / महता शब्देन तथा लोचयति यथान्येऽप्यगीतार्थादयः शृण्वन्तीत्येष सप्तम आलोचनादोषः।७। तथा बहुजणत्ति बहुजनमध्ये यद्वालोचनं तद्वहुजनं अथवा बहवो जना आलोचना गुरवे यत्र तत् बहुजनमालोचनं / किमुक्तं भवत्येकस्य पुरत आलोच्य तदेवापराधजावमन्यस्यान्यस्य पुरत आलोचयति एषोऽष्टम आलोचनादोषः। 8 / अव्वत्तत्ति भव्यक्तोऽगीतार्थः / तस्याव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तमेव नवम आलोचनादोषः // 9 // तस्सेवीति शिष्योऽयमपराधमालोचयिष्यति तमेव सेवते यो गुरुरसौ तस्सेवी / तस्समीपे यदपराधालोचनमेष ममातिचारेण तुल्यस्ततो न किमपि मे प्रायश्चित्तं दास्यत्यन्पं वा दास्यति / न च मां खरण्टयिष्यति / यथा विरूपं कृतं त्वयेति बुद्ध्या तदालोचनं तत्सेवी एष दशम आलोचनादोषः // 10 // तदेवमालोचनाविधिर्दोषा उक्ताः / सम्प्रति यथाभूतेषु द्रव्यादिष्वालोचनं तथाभूतद्रव्यादिप्रतिपादयबाह For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandie आलोयणाविहाणं तं चेव दब्बखेत्तकाले य। भावे सुद्धमसुद्धे स सणिद्धे सातिरेगाई // 341 // आलोचनाविधानं तदेवात्रापि सविस्तरमभिधातव्यम् / यदुक्तं प्रथमसूत्रे दव्वादि चउरभिग्रहेत्यादिना ग्रन्थेन ततः प्रागुक्तदोषवर्जिताः आलोचना प्रशस्ते दूव्ये क्षेत्रे काले भावे च प्रागुक्तस्वरूपे दातव्या, नाप्रशस्ते / इह प्रतिसेवितं द्विधा भवति-शुद्धमशुद्धं च / तत्र यत् शुद्धेन भावेन प्रतिसेवितं यतनया च तत् शुद्धं / तच्च शुद्धत्वादेव न प्रायाश्चित्तविषयः। यत्वशुद्धेन भावेन प्रतिसेवितमयतनया च तदशुद्धं / तच्च प्रायश्चित्तविषयोऽशुद्धत्वात् / तस्मिश्चाशुद्धे प्रायश्चित्तानि केवलानि मासिकादीनि सातिरेकाणि च तत्र सातिरेकाणि ससणिडे इति सस्निग्धे हस्ते मात्रके वा सति तेन भिक्षाग्रहणत उपलक्षणमेतत् / तेन बीजकायसंघटनादिनापि सातिरकाणि द्रष्टव्यानि / तत्र सातिरेकातामेव भावयति--- पणगेणाहियो मासो, दसपक्खेणं च वीसभिन्नणं / संजोगा कायव्वा, गुरुलहुमीसेहि य अणेगा // 343 // इह मूलत पारम्यामूनि सर्वाण्यप्यालोचनासूत्राणि किल सर्वसंख्यया दश भवन्ति / तत्राद्यानि चत्वारि सूत्राणि साचात् सूत्रत एव परिपूर्णान्युक्तानि / शेषाणि तु षद् सूत्राण्याभ्यां द्वाभ्यां सूत्राभ्यामर्थतः सूचितानि तानि चामूनि सातिरेकसूत्रं 1 बहुसातिरेकमूत्रं 2 सातिरेकसंयोगसूत्रं 3 बहुसातिरेकसंयोगसूत्रं 4 नवमं सकलस्यसातिरेकस्य च संयोगसूत्रं 5 दशमं बहुशः शब्दविशिष्टस्य सकलस्य बहुशः शब्दविशिष्टस्य सातिरेकस्य च संयोगसूत्रं 6 / तत्र पश्चमं सातिरेकसूत्रं पश्चसूत्रात्मकं / तच्चैवमुच्चारणीयम्-'जे भिक्खू सातिरेगमासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स साति For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः / श्री व्यवहारसूत्रस्य पीठकाऽनंतरः। // 20 // रेगमासियं पलिउंचियालोएमाणस्स सातिरेगदोमासियं' इदं पश्चमसूत्रे प्रथमसूत्रम् , अत्र मासिकस्य सातिरेकतां पूर्वार्द्धन व्याख्यानयति-पञ्चकेन रात्रिंदिवपञ्चकेन मासोऽधिकः / दशत्ति दशभिरहोरात्रैः पक्षण, वीसत्ति विंशत्या रात्रिंदिवैर्मिनेन भिन्नमासेन पञ्चविंशत्यादिनैरित्यर्थः, तत्रपञ्चकातिरिक्तो मासो यथा केनापि शय्यातरपिण्डः सस्निग्धेन हस्तकेन मात्रकेण वा गृहीतः / तत्र मासःशय्यातरपिण्डग्रहणात् रात्रिंदिवपञ्चकं सस्निग्धेन मात्रकेण वा भिक्षाग्रहणात् रात्रिंदिवदशकेनाधिको मासो, यथा केनापि शय्यातरपिण्डः परित्तकायानन्तरनिक्षिप्तः सस्निग्धेन हस्तेन मात्रकेण वा गृहीतः। तत्र मास: शय्यातरपिण्डग्रहणात् रात्रिंदिवपञ्चकं परित्तकायान्तरनिक्षिप्तप्रहणात् द्वितीयं रात्रिंदिवपञ्चकं सस्निग्धेन हस्तकेन मात्रकेण वा मिक्षाग्रहणात् एवं पक्षाद्यतिरेकेपि भावना कार्यो / एवं द्वितीयतृतीयसूत्रादिष्वपि द्वैमासिकादीनां सातिरेकता पश्चकादिमिर्भावनीया / सूत्रपाठस्त्वेवम्-'जे भिक्खू सातिरेगं दो मासियं परिहारहाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स सातिरेगं दोमासियं पलिउंचिउं आलोएमाणस्स साइरेगं ते मासियं / जे भिक्खू सातिरेगं तिमासियं परिहारहाणमित्यादि / षष्ठमपि बहुराः शब्दविशिष्ट सातिरेकसूत्रं पञ्चसूत्रात्मकं तचैवमुच्चारणीयम्-'जे भिक्खू बहुसो सातिरेगमासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय पालोएमाणस्स सातिरेगमासियं पलिउंचियं आलोएमाणस्स सातिरेगदोमासियं जे भिक्खू बहुसो सातिरेगदोमासियं पडिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स सातिरेगं दोमासियं पलिउंचिय पालोएमाणस्स सातिरेगतेमासियमित्यादि / सप्तमं सातिरेकसंयोगसूत्रम् / अष्टमं बहुशः सातिरेकसंयोगसूत्रं / तत्र सातिरेकाणां मासिकादीनां संयोगाः सातिरकसंयोगाः / तदात्मकं सूत्रं सातिरेकसंयोगसूत्र / है // 20 // For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदेव बहुशः शब्दविशिष्टं बहुशः सातिरेकसंयोगसूत्रं / तत्र सातिरेकाणि पश्च पदानि, तद्यथा-सातिरेकं मासिकं 1, सातिरेकं द्वैमासिकं 2, सातिरेकं त्रैमासिकं 3 सातिरेकं चातुर्मासिकं 4, सातिरेक पाश्चमासिक 5 / पञ्चानां च पदानां द्विकसंयोगे भंगा दश, त्रिकसंयोगेऽपि दश, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे एकः। एते च तृतीय चतुर्थसूत्रचिन्तायामिव भावनीयाः / सर्वसंख्यया भङ्गाः षड्विंशति,। एवमेव षड्विंशतिभङ्गा बहुशः सातिरेकं संयोगसूत्रेऽपि भावनीयाः। उभयमीलने भङ्गा द्वापश्चाशत् / पञ्चसूत्राणि पञ्चमे सातिरेकसूत्रे पञ्चसूत्राणि षष्ठे बहुशः सातिरेकसूत्रे तान्यप्यत्र मीलितानि जातानि सर्वसंख्यया द्वाषाष्टिसूत्राणि 62 / एतानि च उद्घातानुद्घातविशेषरहितानि तत एतावन्त्येवोद्घातविशेषपरिकल्पितान्यन्यानि सूत्राणि द्रष्टव्यानि 62 / एतावन्त्येव चानुद्घातविशेषपरिकल्पितान्यपि 62 / एवमेतास्तिस्रो द्वापष्टयः सूत्राणां सर्वसंख्यया षडशीतसूत्रशतं 186 / अत ऊर्ध्वं तु उद्घातानुद्घातमिश्रकाभिधानतः संयोगसूत्राणि भवन्ति तत्सूचनार्थमिदमुत्तरार्द्धमाह-संयोगा कायब्वा इत्यादि / गुरवश्च लघवश्च गुरुलघवस्ते च ते मिश्राश्च गुरुलघुमिश्रास्तैरनेक संयोगा भवन्ति कर्तव्याः / ते चैवमुच्चारणीयाः-जे भिक्खू सातिरेगउग्यायमासियं वा सातिरेगअणुग्घायमासियं वा परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय मालाएमाणस्स सातिरेगमुग्धायमासियं वा साइरेगमणुग्धायमासियं वा पलिउंचिय आलोएमाणस्स सातिरेगमुग्घायदोमासियं वा सातिरेगमणुग्घायदोमासियं वा / जे भिक्ख सातिरेकमुग्धायमासियं वा सातिरेगमणुग्धाय दोमासियं वा परिहारट्ठाणं पडिसविता / इत्येवमुद्घातितपदममुञ्चता अनुद्घातद्वैमासिकादीन्यपि वक्तव्यानि, / एवमेते भङ्गाः पञ्च एते उद्घातमासिके अनुद्घातमासिकद्वैमासिकाद्यकसंयोगेन लब्धाः / एवमुद्घातिते द्वैमासिकेपि पंच For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठियानंतरः। // 21 // एवं त्रैमासिकेऽपि पश्च चातुर्मासिकेऽपि पश्च पाश्चमासिकेऽपि पञ्चेत्युभयोरप्येककसंयोगेन सर्वसंख्यया भङ्गाः पञ्चविंशतिः, तथा उद्घातसातिरेकमासिक एवमनुद्घातसातिरेकमासिकद्वैमासिकादिद्विकसंयोगे भङ्गा दश, एवमुद्घातितेऽपि सातिरेके द्वैमासिके त्रैमासिके चातुर्मासिके पाश्चमासिके च प्रत्येकं दश दशेति सर्वसंख्यया उद्घातितककसंयोगे अनुद्घातितद्विकसंयोगेभङ्गाः पञ्चाशत् / एवं तृतीयसूत्रानुसारतो भङ्गास्तावद्वाच्या यावत्सर्वसंख्यया भङ्गानां नवशतान्येकपट्यधिकानि 161 भवन्ति, एतावन्त एव च 661 भङ्गका अष्टमेऽपि / बहुशः सातिरेक संयोगसूत्रे भवन्ति पडशीतं शतं सूत्राणां प्राक्तनमिति सर्वसंख्यया पङचमषष्टसप्तमाष्टमसूत्रेषु सूत्राणामेकविंशतिशतान्यष्टोत्तराणि भवन्ति 2108, / एतानि च मूलगुणापराधाभिधानेन च उत्तरगुणापराधाभिधानेन च प्रत्येकं वक्तव्यानीत्येष राशिभ्यां गुण्यते जातानि द्वाचत्वारिंशतशतानि षोडशोत्तराणि 4216 / एतानि च दप्तः कल्पतो वाप्ययतनया भवन्तीति द्वाभ्यां गुण्यन्ते जातानि अष्टौ सहखाणि चत्वारि शतानि द्वात्रिंशदधिकानि 8432 / एतावन्त्येव चादिमेषु चतुर्प अपि सूत्रेषु सूत्राणि भवन्ति इत्यष्टास्वपि सूत्रेषु सर्वसंख्यया सूत्राणां षोडशसहस्राण्यष्टौ शतानि चतुःषष्ट्यधिकानि भवन्ति 16864 / नवमं सूत्रं सकलस्य सातिरेकस्य च संयोगात्मकं / तत्र सकलसंयोगामासिकद्वैमासिकादिसंयोगाः सातिरेकसंयोगा लघुगुरुपञ्चकदशकादिसंयोगाः। तत्र प्रथमतो लघुगुरुरहितः पञ्चकादिसूत्राणि केवलान्युपदर्श्यन्ते-'जे भिक्खू पणगातिरेगं मासियं परिहाणठाणं पडिसेविचा आलोएन्जा' इत्यादि / जे भिक्खू दशगातिरेगं मासियं परिहारट्ठाणं पडिसेवित्ता इत्यादि / एवं पञ्चदशकेन विंशत्या पञ्चविं | शत्या च सातिरेकसूत्राणि मासिकविषयाणि च वकव्यानि / एवमेव प्रत्येकं द्वैमासिकत्रैमासिकचातुर्मासिकपांचमासिकविष // 21 // For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याण्यपि पञ्च पञ्च सातिरेकसूत्राणि वक्तव्यानि / सर्वसंख्यया पञ्चविंशतिस्त्राणि एवं लघुपश्चकादिविषयाएयपि पञ्चविंशति सूत्राणि वाच्यानि, / एवमेव पञ्चविंशतिसूत्राणि गुरुपश्चकादिविषयाण्यपि सर्वमीलने पञ्चसप्ततिसूत्राणि / एतानि गुरुलघुविशेषरहितमासिकादिविषयाणि / तदनन्तरमेतावन्त्येव लघुमासिकादिविषयाएयपि वक्तव्यानि / ततः पुनरप्येतावन्ति गुरुमासिकादिविषयाणि / सर्वसंख्यया एककसंयोगे सूत्राणां द्वे शते पञ्चविंशति अधिके 225 / तदनन्तरं जे भिक्खू पणगातिरेगं मासियं वा पणगातिरेगं दो मासियं वा परिहारहाणं पडिसेवित्ता आलोएन्जा इत्यादिः / तथा जे भिक्खू पणगातिरेगमासियं वा दसगात्तिरेग मासियं वा परिहारट्ठाणं पडिसेवित्ता आलोएजा इत्यादि / एवं मासिकं पञ्चकं चामुंचता द्वैमासिके पञ्चक दशक पश्चदशक विंशति पश्चविंशतिभिः सह पञ्चसूत्राणि वक्तव्यानि / एवं त्रैमासिके चातुर्मासिके पाश्चमासिके च प्रत्येकं पञ्च पञ्चेतिमासिके पश्चकेन विंशतिसूत्राणि लब्धानि / एवं दशकेन पञ्चदशकेन विंशत्या पञ्चविंशत्या च विंशतिविंशतिसूत्राणि लभ्यन्ते इति / पञ्चविंशतयः शतं; तदनन्तरं तु द्वैमासिके पश्चकममुश्चता त्रैमासिके पश्चकदशकपश्चदशकविंशतिभिन्नमासैः सह पश्च सूत्राणि / एवं चातुर्मासिके पञ्च पश्चमासिके दशचेति पञ्चदशसूत्राणि वक्तव्यानि / एवं दशकं पञ्चदशकं विंशति पंचविंशति वाऽ मुश्चता पश्चदश पञ्चदश सूत्राणि लभ्यन्ते / इति सर्वमीलने पश्चसप्ततिः सूत्राणि, तथा त्रैमासिके पश्चकममुञ्चता चातुर्मासिके पश्चकादिभिः सह पश्च सूत्राणि पश्च पाश्चमासिकपश्चकादिभिः सहेति दश सूत्राणि / एवं दशकादीन्यप्यमुश्चता प्रत्येकं प्रत्येकं दश दश लभ्यन्ते इति पञ्चाशत् सूत्राणि / तदनन्तरं चातुर्मासिके पश्चकममुञ्चता यानि षड्मासिकपनकादिभिः सह पश्च सूत्राणि वाच्यानि एवं दशकादीन्यप्यमुश्चता प्रत्येकं पञ्च पञ्चेति पश्चविंशति सूत्राणि सर्व For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्थ पीठिकानंतरा। // 22 // संख्यया अर्धतृतीयानि शतानि सूत्राणां भवन्ति / एतावन्ति लघुपञ्चकादिमिरप्येतावन्त्येव गुरु पञ्जकादिभिरपीति सर्व संख्यया पश्चाशदधिकानि सप्तशतानि सूत्राणामेतानि च मासिकद्वैमासिकादीनां गुरुलघुविशेषाभावे लब्धानि / ततो मासिकादीनां लघुविशेषविवक्षायामप्येतावन्ति सूत्राणि लम्यन्ते, / एतावन्त्येव च गुरुविशेषविवचायामपि, सर्वमीलने द्वाविंशति शतानि पञ्चाशदधिकानि 2250 / तदनन्तरं 'जे भिक्खू पणगातिरेगमासियं वा पणगातिरेगदोमासियं वा पणगातिरेग ते मासियं वा एएसिं परिहारट्ठाणाणं अप्लयरं परिहारहाणं परिसेवित्ता इत्यादीनि सूत्राणि त्रिसंयोगविषयाणि / जे भिक्खू पणगातिरेगमासियं वा पणगातिरेगदो मासियं वा पणगातिरेग तिमासियं वा पणगातिरेग चाउम्मासियं वा एएसिं परिहारट्ठाणाणमित्यादीनि चतुः संयोगविषयाणि / जे भिक्खू पणगातिरेगमासियं वा पणगातिरेगदोमासियं वा पणगातिरेगतेमासियंवा पणगातिरेगचाउम्मासियं वा पणगातिरेगपञ्चमासियं वा / एएसि परिहारट्ठाणाणमन्त्रयरं परिहारहाणमित्यादीनि पञ्चसंयोगविषयाणि बहूनि पत्राणि वक्तव्यानि / एतानि च गुरुलघुगतपरस्परसंयोगरहितान्युपदर्शितानि / सम्प्रति लघुगुरुगतपरस्परसंयोगविपयाण्युपदय॑न्ते-जे भिक्खू लहुगपणगगुरुगपणगातिरेगमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा इत्यादि / जे भिक्खू लहुपणगलहुदशगातिरेगमासियं परिहारट्ठाणमित्यादि / जे भिक्खू लहुगपणगगुरुदशगातिरेगमासियं परिहारठाणमित्यादि एवंमासिकं लघुपञ्चकं वा मुञ्चता तावद्वक्तव्यं यावद्गुरुभिन्नमासाः। ततो मासिकं गुरुपञ्चकं वा मुञ्चता तावद्वक्तव्यं यावद्गुरुभिन्नमासः / एवं मासिकममुश्चता पञ्चकादीनां सर्वे द्विकसंयोगास्तदनन्तरं सर्वे त्रिकसंयोगास्ततः परं सर्वे चतुष्कसंयोगा यावत्सर्वे नवकसंयोगा वक्तव्यास्ततः परमेको दशकसंयोगो वाच्यः / ततो मासलघुममुश्चता पश्चकदशकपश्चदशकविंशतिपश्च // 22 // For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विंशतीनां गुरुलघुभेदभिन्नानां द्विकादिसंयोगादशकैकसंयोगपर्यन्ताः सर्वे वक्तव्यास्ततः परमेवं मास गुरु पंचकंचा मुशता वक्तव्याः / एवं द्वैमासिकादिस्थानेष्वपि प्रत्येकं संयोगतश्च पञ्चकादीनां सर्वे संयोगाः कर्तव्याः। एवमनेकसंयोगात्मक सूत्रमेवं दशमसूत्रमपि बहुशः सकलबहुशः सातिरेकसंयोगरूपं वक्तव्यं / तत्र येषु स्थानेषु पञ्चकं भवति तानि स्थानान्युपदर्शयति / ससणिद्ध वीयघट्टे काएसु मीसाएसु परिट्ठविए। इत्तरसुहुमसरक्खे पणगा एमाइया होति // 34 // सस्निग्धे हस्ते मात्रके वा सति तेन भिक्षाग्रहणेन तथा चीजघडे बीजकायसंघट्ट कुर्वत्याः सकाशात् भिवादाने, तथा कायेषु परिचकायेषु सचित्तेषु मिश्रेषु सचित्ताचित्तरूपेषु परीत्तकायेषु परिस्थापिते परंपरस्थापिते इतरस्मिन् वा अनन्तरस्थापित गृह्यमाणे तथा सुहुमत्ति सूक्ष्मप्राभृतिकाग्रहणे सरक्खत्ति सरजस्केन हस्तेन मात्रकेन वा भिक्षाग्रहणे सर्वत्र पञ्चकं भवतीति वाक्यशेषः / किमतेष्वेव स्थानेषु पञ्चकं भवति किं चान्येष्वपि इति चेत् उच्यते, अन्येष्वपि तथा चाह-पणगाएमाइया होति पञ्चकान्येवमादीनि एवमाद्यपराधहेतुकानि भवन्ति / एवमादिष्वन्येष्वप्यपराधेषु पञ्चक-द्रष्टव्यमिति भावार्थः / साम्प्रतमालोचनार्हस्य यथा पश्चकादि परिज्ञानं यथा च प्रायश्चित्तदानविधिः तथा प्रतिपादयति. ससणिद्धमादि अहियं, पारोक्खी सोच्च देंति अहियं तुहीणाहिय तुलं वा नाउंभावं तु पञ्चक्खी॥३४५॥ परोक्षेषु विषयेषु भवं पारो परोक्षविषयं ज्ञानं तदस्यास्तीति परोक्षी श्रुतव्यवहारी, शय्यातरपिण्डादेरधिकं सस्निग्धादि आलोचकमुखात् श्रुत्वा मासं पञ्चकादिभिरधिकमेव तुरेवकारार्थः ददति प्रयच्छन्ति / आलोचकमुरवात् श्रवणानुसारतः For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 23 // प्रायेण तस्य प्रायश्चित्तदानविधिप्रवृत्तेः यः पुनः प्रत्यक्षी प्रत्यक्षज्ञानी केवल्यादिः स पञ्चकातिरिक्ते मासे मालोचिते तृतीयो भावमेव तुरेवकारार्थः / रागद्वेषपरिणामं लक्षणं ज्ञात्वा रागद्वेषपरिणामानुसारतः प्रतिसेवनातो हीनमधिकं वा, यदि वा विमागः। प्रतिसेवनातुल्यं प्रायश्चित्तं प्रयच्छति; साम्प्रतमस्मिन्नर्थतो नवमे सूत्रतः पञ्चमसूत्रे संयोगविधिप्रदर्शनार्थमाहएत्थ पडिसेवणातोएक्कगदुगतिगचउक्कपणगेहिं / छक्कग सत्तग अटुग नवदसगेहिं अणेगा उ॥३४६॥ इहार्थतो नवमे सूत्रतः पश्चमे सूत्रे साक्षाद्दशकसंयोगस्यान्तिमानि चत्वारि पदान्युपात्तानि; तत एतैर्दशकसंयोगो / दर्शितः। स चायम्-मासिकं 1 सातिरेकमासिकं 2 द्वैमासिकं 3 सातिरेकद्वैमासिकं 4 त्रैमासिकं 5 सातिरेकत्रैमासिकं 6 चातुर्मासिकं 7 सातिरेकचातुर्मासिकं पाश्चमासिकं 9 सातिरेकपाश्चमासिकं 10 // तेन च दशकसंयोगेन शेषा अप्येककादयः संयोगाः सूचितास्तानन्तरेण दशकसंयोगविकल्पस्यासंभवात्तथा चात्र पूर्वसूरयो वनीदृष्टान्तमुपन्यस्यन्ति / स च प्राग्वद् भावनीयस्तत माह-अनाधिकृतेर्थतो नवमे सूत्रतः पञ्चमे सूत्रे प्रतिसेवना एककद्विकत्रिकचतुष्कपश्चकैः षट्सप्तकाष्टनवकदशकैरनेका प्रतिसेवना उपात्ताः प्रतिपत्तव्याः। किमुक्तं भवति? दशानां पदानामेककद्विकादिसंयोगेषु यावन्तो भंगका भवन्ति, तावत्यः प्रतिसेवना अनेक सूत्रेण सूत्रिता द्रष्टव्याः / तत्रैककादिसंयोगेषु भंगसंख्यानयनाय करणमाहकरणं एत्थ उइणमो एक्कादेगुत्तरा दसठवेउं / हिठा पुण विवरीयं काउं रूवं गुणेयव्वं // 347 // अत्र एषु एककादिसंयोगेषु भङ्गकसंख्यानयनाय करणमिदं-एककादीन् एकोत्तरान् दश स्थापयित्वा एककादीन मा॥२३॥ For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकोत्तरानेकोत्तरवृद्धया प्रवर्धमानान् दशकपर्यन्तान भङ्कान स्थापयित्वेत्यर्थः। अधस्तात् पुन-विपरीतं राशि कृत्वा, किमुक्तं भवति ये एककादय एकोत्तरदशक पर्यन्ता अङ्काः पूयोनुपूया उपरि स्थापितास्तेषामधस्तात् पश्चानुपूज्यों भूय एककादय एकोत्तरदशकपर्यन्ता प्रकार स्थापनीयाः / स्थापना अत्र उपरितना अङ्का गुणकारा अधस्तना भागहाराः / अत्रैककसंयोगंसख्यामिच्छन् अन्यदेकं सकलरूपं स्थापयेत् / स्थापयित्वा अन्तिमेन दशमेन गुणकारेण गुणयितव्यं,। तेन तस्य गुणने जाता दशैव, एकस्य गुणने तदेव भवतीति वचनाव: दसहिं गुणेउं रूवं एक्केण हियंमि भागे जं लद्धं / तं पडिरासेऊणं पुणवि नवेहि गुणेयव्वं // 348 // दशभिर्गुणयित्वा रूपं एकेनाधस्तनेन भागहारेण भागो हरणीयः। भागे च हृते यवन्धं तत्प्रतिराशीक्रियते / तस्मालब्धाश्चात्र दश एकेन भागहारेण यदेवोपरि तदेव लभ्यते इति वचनात् लब्धा एककसंयोगे भङ्गा दश / ते एकान्ते स्थापनीयाः। तान् प्रतिराश्य एकान्ते स्थापयित्वा द्विकसंयोगे भङ्गसङ्घयामिच्छता तत्प्रतिराशीकृतं दशकलवणमङ्कस्थानं पुनरपि नवभिर्गुणयितव्यं जाता नवतिः / दोहिं हरिऊण भागं पडिरासेऊणं तंपि जं लद्धं / एएण कमेणं तु कायव्वं प्राणुपुव्वीए // 349 // For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव तस्या नवतेरधस्तनेन द्विकेन भागं हियात् / भागे हृते लब्धा पञ्चचत्वारिंशत् / आगतं द्विकसंयोगे पञ्चचत्वारिंशद | हारसूत्रस्य भंगा, ते चैवं सूत्रत उच्चारणीया: जे भिक्खू मासियं च सातिरेगमासियं च 1, जे भिक्खु मासियं च दोमासियं च २.जे पीठिका भिक्ख मासियं च सातिरेगदोमासियं च 3, जे भिक्खू मासियं च तेमासियं च 4, जे भिक्ख मासियं च सातिरेगतेमासियं च इत्यादि / ततो यचन्धं पश्चचत्वारिंशल्लक्षणं तत्रिकसंयोगभंगसंख्यामिच्छता प्रतिराशीकर्तव्यम् / प्रतिराश्योपरितनेनंतः। * नाष्टकेन गुणयेत् / एतेनानन्तरोदितेन क्रमेण सर्वेष्वप्यङ्कस्थानेष्वानुपूर्व्या सर्व कर्त्तव्यं / कैरित्याह॥२४॥ उरिमगुणकारेहिं हेटिल्लेहिं भागहारेहिं / जा श्राइमं तु ठाणं गुणिते इमे हुँति संजोगो // 350 // उपरितनैर्गुणकारैस्तस्य तस्य प्रतिराशीकृतस्य क्रमेण गुणनं कर्त्तव्यम् / गुणने च कृतेऽधस्तनैर्भागहरैर्भागो हर्तव्यः, / भागे च हृते यजम्यते तैर्विवक्षितस्य त्रिकसंयोगादेर्भगा / एतच्च तावत्कर्तव्यं यावदादिमं स्थानमङ्कस्थानं तत्रैवमुपरितनैर्गुणकारैर्गुणिते उपलक्षणमेतत् / अधस्तनैर्भागहारैर्भागे हृते इमे वक्ष्यमाणसङ्ख्याकाः क्रमेण संयोगा एककद्विकादिसंयोगभङ्गा भवन्ति तानेवाहदस चेव य पणयाला वीसालसयं च दो दसहिया य। दोण्णिसया बावण्णा दसुत्तरादोण्णि उसयाउ 351 वीसालसयं पणयालीसं दस चेव होंति एक्को य / तेवीसं च सहस्सं अदव अणेगा उनेयाउ // 352 // एककसंयोगे दश भङ्गा, द्विकसंयोगे पञ्चचत्वारिंशत् 45, एते च प्रागेव भाविताः / त्रिकसंयोगे वीसालसयं चेति // 24 // For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विंशत्युत्तरं शतं // 120 // तच्चैवम्-पञ्चचत्वारिंशत् अष्टकेन गुणिता जातानि त्रीणि शतानि षष्ट्यधिकानि 360, एतेषां त्रिकेनाधस्तनेन भागो ह्रियते / लब्धं विशं शतं 120 / चतुष्कसंयोगे भड़कानां द्वेशते दशाधिके 210 / तथाहि-त्रिकसंयोगे लब्धं विशं शतं प्रति राशीक्रियते / प्रतिराश्योपरितनेन सप्तकेन गुण्यते, जातानि अष्टौ शतानि चत्वारिंशदधिकानि 840 / तेषामधस्तनेन चतुष्केण भागो ह्रियते / लब्धे द्वे शते दशोत्तरे / एवं सर्वत्र भावना कार्या / पञ्चकसंयोगे भङ्गकानां द्वे शते द्विपञ्चाशदधिक 252, षट्कसंयोगे दशोत्तरे द्वे शते 210, सप्तकसंयोगे विंशत्युत्तरं शतं 120, अष्टकसंयोगे पञ्चचत्वारिंशत् 45, नवकसंयोगे दश 10, दशकसंयोगे एकः 1 / सर्वसङ्घचया भङ्गानां त्रयोविंशं त्रयोविंशत्य धिकं सहस्र। अदुव-अथवा अनेके इतोऽप्यतिप्रभूतसंख्याकाः प्रतिसेवना ज्ञातव्याः। कथमिति चेदुच्यते-एता हि * अनन्तरोदिताः प्रतिसेवनाः सामान्यत उक्तास्तत एता एव भूय उद्घातविशेषण विशिष्टा ज्ञातव्याः / एता एव चानुद्घात- / विशेषणविशिष्टास्तदनन्तरमनेका उद्घातानुद्घातसंयोगविकल्पत / ततः सर्वा अपि पिण्डीकृत्य मूलगुणोत्तरगुणापराधाभ्यां गुणयितव्यास्ततो दर्पकल्पाभ्यामेवमनेका भवन्ति / अथवा अनेकप्रतिसेवानयनामियं त्रिंशत्पदात्मका रचना कर्तव्याः। मासिकं 1 पञ्चदिनातिरेकमासिकं 2 दश दिनातिरेकमासिकं 3 पञ्चदशदिनातिरेकमासिकं 4 विंशतिदिनातिरेकमासिकं 5 भिन्नमासातिरेकमासिकं 6 / एवं द्वैमासिकत्रैमासिकचातुर्मासिकञ्चमासिकेषु प्रत्येकं षट् षद् स्थानानि वेदितव्यानि / एवं षद् कानि त्रिशदेतेषु च त्रिंशतिपदेषु करणमनन्तरोदितं प्रवयितव्यम् / तत्र सर्वेषामागतफलानामेकत्र संपिण्डनेनेयं सूत्रसंख्या कोडिसय सत्तहियं सत्ततीसंच होंति लक्खाई। एयौलीस सहस्सा अठसयाहियतेवीसी // 353 // For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pike-- तृतीयो विभागः। श्रीव्यवहारसूत्रस्य। पीठिकानंतरः। एता अपि सामान्यतः प्रतिसेवना उक्तास्तत एता एवोद्घातविशेषणविशिष्टा ज्ञावव्यास्तदनन्तरमेताएवानुद्घातविशेषणविशिष्टास्ततोऽनेका उद्घातानुद्घातसंयोगतः ततः सर्वाः संपिण्ड्य मूलोत्तरापराधाभ्यां गुणयितव्यास्तनन्तरं दर्पकल्पाभ्यामेवमनेकाः प्रतिसेवनाः / सूत्रम् जे भिक्खू चाउम्मासियं वा सातिरेगचाउम्मासियं वा पंचमासियं वा सातिरेगपंचमासियं वा एतेसिं परिहारट्ठाणाणं अण्णयरं परिहारट्राणं पडिसेवित्ता आलोएजा, अपलिउंचिय आलोएमाणस्स ठवणिज्जं ठवणित्ता करणिजं वेयावडियं० जाव पुवं पडिसेविय पच्छाआलोइयं० जाव पलिउंचिएमाणस्त सव्वमेयंसगयं साहणियं० जाव पारुहियव्वेसिया // 20 // जे भिक्खू बहसो चाउम्मासियं वा० एवं तं चेवं श्रारुहियव्वेसिया // 21 // जे भिक्खू इत्यादि / जे भिक्खू चाउभासियं वा सातिरेगचाउमासियं वा पञ्चमासियं वा सातिरेगपञ्चमासियं वा एएसि परिहारहाणाणं अन्नयरं परिहारट्ठाणाणं पडिसेवित्ता आलोएब्जा / अपलिउंचियमाणोएमाणे इत्यस्य सूत्रावयवस्य व्याख्या प्राग्वत् / इदं सूत्र परिहारप्रायश्चित्ततपःप्रतिपादकमतः तद्विधिमाह-ठवणिजं ठवइत्ता इत्यादि या परिहारतपःप्रायश्चित्तस्थानमापन्नः तस्य परिहारतपोदानार्थ सकलसाधुसाध्वीजनपरिज्ञानाय सकलगच्छसमदं निरुपसर्गप्रत्ययं कायोत्सर्गः पूर्व क्रियते / तत्करणानन्तरं गुरुव॒ते-अहं ते कन्पस्थितोऽयं च साधुरनुपारिहारिकस्ततः स्थापनीयं स्थापयित्वेति यत्नेन सहा 0:Kar-Joke-alOK- H // 25 // TOKakke- -- For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरणीयं / तत् स्थाप्यते इति स्थापनीयं वक्ष्यमाणमालापन परिवर्तनादि तत् सकलगच्छ समक्षं स्थापयित्वा कम्पस्थितेनानुपरिहारिकेण च यथायोगमनुशिष्टयपालम्भोपग्रहरूपं वक्ष्यमाणवैयावृत्त्यं करणीयं / ताभ्यां क्रियमाणेऽपि वैयावृत्ते स्थापितेऽप्यालापनादौ कदाचित् किमपि प्रतिसेवित्वा गुरोः समीपमुपतिष्ठेत् / यथा भगवन् अहममुकं प्रायश्चित्तस्थानमापन्नस्ततः सेवित्ति तदपि कृत्स्नं परिहारतपसि उद्यमाने आरोहयितव्यं, आरोपणीयं स्यात् / स्यादित्यव्ययमत्रावधारणे आरोहयितव्यम् / केवलं तत्कृस्नमारोपयितव्यमनुग्रहकृत्लेन निरनुग्रहकृत्लेन तस्य प्रतिसेवितस्य गुरुसमक्षमालोचनायां चतुर्भगी, तामेवाह-पुव्वं पडिसेवियमित्यादि / पूर्वमिति पदैकदेशे पदसमुदायोपचारात् पूर्वानुपूति द्रष्टव्यं / ततोऽयमर्थ:-गुरुलघुपर्यालोचनया पूर्वानुपूर्व्या लघुपंचकादिक्रमेण प्रतिसेवितं पूर्व पूर्वानुपूर्व्या प्रतिसेवनानुक्रमेणेतिभावः आलोचितं एष प्रथमोभंगः, तथा पूर्व गुरुलघुपर्यायलोचनया पूर्वानुपूर्व्या मासलघुकादि प्रतिसेवितं तदनन्तरं च तथाविधान्पप्रयोजनोत्पत्ती गुरुलघुपर्यालोचनयैव लघुपश्चकादि प्रतिसेवितं, आलोचनाकाले तु पश्चात् पश्चानुपूर्व्या आलोचितं पूर्व लघुपश्चकाद्यालोचितं पश्चात् लघुमासादीति भावः, / एप द्वितीयो भङ्गः। तथा पश्चात् अनुपूच्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्व गुरुमासादिकं प्रतिसेवितं पश्चात् लघुपश्चकादीति भावः / आलोचनावेलायामनुपूा आलोचितं पूर्व लघुपञ्चकाद्यालोचितं पश्चात् गुरुमासादीत्यर्थः / एषस्मृतीयो भङ्गः। तथा पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनादिविरहितो यथा कथंचन प्रतिसेवितमिति भावः / पश्चात् पश्चादनुपूा आलोचितं प्रतिसेवनानुक्रमेणैवालोचितमथवा स्मृत्वा स्मृत्वा यथा कथश्चनाप्यालोचितमित्यर्थः / एष चतुर्थो भङ्गः। इह प्रथमचरमभंगावप्रतिकुश्चनायां द्वितीयतृतीयभङ्गो प्रतिकुश्चनायामिति, For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-1* हारसूत्रस्य पीठिकानंतरः। प्रतिकुश्चनाप्रतिकुञ्चनाम्यां चतुर्थभङ्गी कृता तामेवाह-अपलिउंचिए अपलिउंचियमित्यादि / यदा अपराधानापन - तृतीयो आलोचनाभिमुखस्तदैवं कश्चित्संकल्पितवान् , यथा सर्वेप्यपराधा मया आलोचनीयाः। एवं पूर्वसंकल्पकालेप्रतिकुश्चिते विभागः। आलोचनवेलायामप्रतिकुश्चितमालोचयति / एष प्रथमो भङ्गः। तथा पूर्व संकल्पकालेप्रतिकुश्वितमालोचनावेलायां तु प्रतिकुञ्चितमालोचयतीत्येष द्वितीयः / पूर्व संकल्पकाले केनापि प्रतिकुश्चितं यथा न मया सर्वेऽपराधा आलोचनीयाः। एवं पूर्व संकल्पकाले प्रतिकुश्चिते आलोचनावेलायां भावपरावृत्तेः सर्वमपि अप्रतिकुञ्चितमालोचयति / एष तृतीयो भङ्गः / तथा पूर्व सङ्कल्पकाले केनापि प्रतिकुश्चितं यथा न मया सर्वे अपराधा आलोचनीयाः / तत एवं संकल्पकाले प्रतिकुश्चिते आलोचनावेलायामपि प्रतिकुश्चितमेवालोचयति / एष चतुर्थो भङ्गः। तत्राप्रतिकुश्चितमालोचयतो वीप्सा साकल्येन व्याप्ता भवति / ततोऽयमों निरवशेषमालोचयतः सर्वमेतद्यदापनमपराधजातं, यदि वा कथमपि प्रतिकुश्चना कृता स्यात्ततः प्रतिकुश्चनानिपन, यच्च गुरुणा सहालोचनावेलायां समासनोच्चासननिष्पन्न या चालोचनाकाले असमाचारी तनिष्पन्नं च सकलमेतत् स्वयमात्मना अपराधकारिणा कृतं स्वकृतं साहणिया इति संहत्य एकत्र मीलयित्वा यदि संचयितं प्रायश्चित्तस्थानमापनस्ततः पाण्मासिकं प्रायश्चित्तं दद्यात् / यत्पुनः पाण्मासातिरिक्तं तत्सर्व झोषयेत् / अथ मासादिकं प्रायश्चित्तमापनस्ततस्तदेव देयमिति, वाक्यशेषः, / जे एयाइ इत्यादि यः साधुरेतयानन्तरोदितया पाण्मासिक्या मासिक्यादिकया वा प्रस्थापनायाः प्राक्कृतस्यामपराधस्य विषये स्थापना प्रायश्चित्तदानप्रस्थापना तया प्रस्थापितः प्रायश्चित्त करणे प्रवर्तितो निर्विशमानस्ततः प्रायश्चित्तमुपभुञ्जानः कुर्वाण इत्यर्थः / यत्प्रमादतो विषयकषायादिभिर्वा प्रतिसेवते ततस्तस्यां प्रतिसेवनायां यत्प्रायश्चित्तं सेवते // 26 // For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदपि कृत्स्नमनुग्रहकृत्लेन निरनुग्रहकृत्स्नेन वा तत्रैव पूर्वप्रस्थापिते प्रायश्चित्ते आरोहयितव्यं स्यात् चढापयितव्यमित्यर्थः / एष संक्षेपतः सूत्रार्थः व्यासार्थ तु भाष्यकारो वदन् जे भिक्खू इत्यादि सूत्रावयवस्य व्याख्यानमतिदेशत आहजे च्चिय सुत्तिविभासा हेदिल्लसुयंमि वलिया एसा / स च्चिय इहंपि नेया नाणत्तं ठवणपरिहारे // 349 // या चैषा सूत्रविभाषा जे भिक्खू इत्यादिसूत्रावयवव्याख्या एकद्विककादिसंयोगोपदर्शनरूपा अधस्तनसूत्रे अनन्तरोदितसूत्रे वर्णिता / सैव इहापि अस्मिन्नपि सूत्रे वर्णयितव्या यदि सैव वर्णयितव्यास्ततः को विशेषः ? तत आह-नानात्वं पूर्वसूत्राद्विशेषः स्थापनापरिहारे, / इयमत्र भावना-अधस्तनसूत्रे परिहारतपो नोक्तमिह तु परिहारतपो विभाव्यते इति तत्र येन वक्तव्यक्रमेण परिहारतपो वक्तव्यं भवति / तद्वक्तव्यक्रमसंसूचिका द्वारगाथामाहको भंते परियाओ सुत्तत्थाभिग्गहो तवो कम्म। कक्खडमकक्खडे वा सुद्धतवे मंडवादोणि // 350 // प्रथमतः परिहारतपो योग्यता परिज्ञानाय को भदन्त त्वमसीति पृच्छा कर्तव्या / तदनन्तरं परिहारतपो योग्यस्य पर्यायो वाच्यः / ततः सूत्रार्थों तदनन्तरमभिग्रहस्ततस्तपः कर्म तत्र यदि तपसा कर्कशो भवति / किमुक्तं भवति ? कर्कशे तपसि सदा कृताभ्यासतया न कर्कशेन तपसा परिभूयते / ततः परिहारतपस्तसै दीयते / इतरस्मिस्त्वकर्कशे शुद्धं तपः / अत्रार्थे द्वौमण्डपावेरण्डशिलानिष्पन्नौ दृष्टान्तौ। एष द्वारगाथासंक्षेपार्थः। व्यासार्थ तु प्रतिद्वारं विवक्षुः प्रथमतः पृच्छाद्वारं विवृणोति // सगणंमिनस्थि पुच्छा, अन्नगणा आगतं तुजं जाणे / अण्णायं पुण पुच्छे परिहारतवस्स जोगट्टा // 351 // For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारपत्रस्य पीठिकाsनंतरः। तृतयिो विभाग। // 27 // स्वगणे स्वगणसम्बन्धिनि पृच्छा उक्तस्वरूपा वक्ष्यमाणा वा नास्ति / स्वगणवास्तव्यतया परिचितत्वात् / अन्यगणादपि तु शदोऽपि शद्वार्थः / स च भिन्नक्रमत्वादत्र सम्बझ्यते / आगतं यं जानाति गीतादिरूपमाकारेङ्गितदिभिस्तस्मिन्नषि | नास्ति पृच्छा / अज्ञातं पुन: परगणादागतं परिहारतपसो योग्याथै योग्योऽयं न वेति परिज्ञानार्थ पृच्छेत्कथमित्याहगीयमगीतो गीतो अहंति किं वत्थुकासवसि जोग्गो। अविगीएत्ति व भणिए थिरमथिरतवे य कयजोग्गो स प्रायश्चित्तस्थानप्राप्त आलोचयितुमुपस्थितः पृच्छयते किं त्वं गीतो गीतार्थः / मकारो लाक्षणिकः / अगीतोगीतार्थः / तत्र यदि ब्रूते अहं गीतो गीतार्थः ततः पुनरपि पृच्छयते-त्वं किं वस्त्विति / आचार्य उपाध्यायो वृषमादिभिर्वा ? तत्रान्यतरस्मिन् कथिते भूयः पृच्छयते-कासवसिजोग्गित्ति, कस्य वा तपसस्त्वमसि योग्यः / किमुक्तं भवति ? किं तपः कर्तुमुत्सहसे, कस्य वा तपसः समर्थ इति पृच्छनीय इति / अथ स ब्रूते-अहमविगीतो न विशिष्टो गीतोऽगीतार्थ इत्यर्थः / ततोऽविगीत इति भणितेन पुनः पृच्छति / थिरमथिरत्ति, किं त्वं स्थिरोऽस्थिरो वा ? तत्र स्थिरो नाम धृतिसंहननाम्यां बलवान् / तद्विपरीतोऽस्थिरः / तत्र यदि बूयादहमस्थिरः ततः पुनरपि पृच्छा कार्या / तवे य कयजोगोत्ति, तपसि कुतयोगो नाम कर्कशतपोभिरनेकधा भावितात्मा इतरस्तु नेति / तत्र यदि तपसि कृतयोगस्ततस्तस्मै परिहारतपो दीयते इति, इतरस्मै शुद्धं तपः, गतं पृच्छाद्वारमधुना पर्यायद्वारमाह--- गिहि सामन्ने य तहा परियातो दुविह होइ नायव्वो। इगुतीसा वीसाया जहन्न उक्कोस देसूणा // 353 // For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्यायो भवति द्विधा ज्ञातव्यस्तद्यथा-गृहे गृहविषयः जन्मत आरभ्येत्यर्थः / तथा श्रामण्ये श्रामण्यविषयः श्रमणभावप्रतिपत्तेरारम्येति भावः / इयमत्र भावना-द्विविधः पर्यायस्तद्यथा-जन्मपर्यायो दीक्षापर्यायश्च / इगुतीसा वीसा य जहण्णति यथासंख्येन योजना जन्मपर्यायो जघन्यत एकोनत्रिंशद्वर्षाणि विज्ञेयो दीक्षापर्यायो विंशतिवर्षाणि, उत्कर्षत उभयत्रापि देशोना पूर्वकोटी / उक्तं च-' परियातो दुविहो-जन्मपरियातो दिक्खपरियातो / जन्मपरियातो जहण्णेणं इगुणतीसं वासा / उकोसेणं देरणा पुन्वकोडी दिक्खापरियातो जहण्णेणं वीस वासो उक्कोसेणं देसूणा पुनकोडीति // गतं पर्यायद्वारम् // सम्प्रति सूत्रार्थमाह द्वारम्नवमस्स तईयवत्यू जहराणउकोसऊणगा दसयो। सुत्तत्थाणि अभिग्गह दव्वादि ततोरयणमादी॥३५॥ जघन्यतः सूत्रमर्थश्च यावत् नवमस्य पूर्वस्य तृतीयमाचारनामकं वस्तु उत्कर्षतो यावदूनानि किञ्चिन्वयूनानि दशपूर्वाणि, परिपूर्णदशपूर्वघरादीनां परिहारतपोदाना योगात् / तेषां हि वाचनादिपञ्चविधस्वाध्यायविधानमेव सर्वोत्तमं कर्मनिर्जरास्थानं / गतं सूत्रार्थद्वारमिदानीमभिग्रहद्वारमाह-अभिग्रह-द्रव्यादि अभिग्रहा-द्रव्यादिकास्तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च / तत्र द्रव्याभिग्रहा अद्य मया कुल्माषा ग्राह्या यदि वा तक्रादिकमेकं द्रव्यमिति / क्षेत्रतोऽभिग्रहा देहलीमाक्रम्येत्यादिकाः / कालतोऽभिग्रहास्तृतीयस्यां पौरुष्यां / भावतोऽभिग्रहा यदि हसन्ती रुदन्ती वा भिक्षां ददातीत्येवमादिकाः। गतमभिग्रहद्वारमधुना तपोद्वारमाह तपो रयणमादी तपो रत्नादिकं, पदैकदेशै पदसमुदायोपचारात् रत्नावल्यादिकं आदिशब्दात्कनकालिमुक्तावलिसिंहविक्रीडितादि तपः परिग्रहः / एवं गीतार्थत्वयथोक्तपर्यायसूत्रार्थाभिग्रहकर्कशतपः कर्मलक्षण For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः / श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 28 // गुणसमृहयुक्तस्य परिहारतपो दीयते / एतद्गुणविहीनस्य पुनः शुद्धं तपो देयम् / अत्र शिष्य पृच्छतिएयगुणसंजुयस्स उकिं कारणदिज्जए उ परिहारो। कम्हा पुण परिहारोन दिज्जए तठिवहूणस्स 355 // ___ भगवन् ! कि कारणमेतैरनन्तरोदितैर्गीतार्थत्वादिभिर्गुणैर्युक्तस्य परिहारः परिहारतपो दीयते, / कस्मात्पुनस्तद्विहीनस्य गीतार्थत्वादिगुणविकल्पस्य परिहारो न दीयते ? अत्राचार्यो द्वौ मण्डपो दृष्टान्तीकरोति-शैलमण्डपमेरण्डमण्डपं च / तथा चाह___ जं माइ ततं छुपभइ सेलमंडवेन एरंडे / उभयवलियंमि एयं, परिहारो दुब्बले सुद्धो // 356 // शैलमये पापाणमये मण्डपे यत्किमपि माति तत्सर्व छुभ्यते प्रक्षिप्यते / तस्य तावत्यपि प्रचिते मङ्गासम्भवात् / एरण्डे एरण्डमये पुनर्मण्डपे यन्माति न तत्सर्व प्रक्षिप्यते भङ्गसम्भवात् , किन्तु यावत्क्षमते तावत् प्रक्षिप्यते / एवं उभयेन धृत्या शरीरसंहननेन च चलिके बलिष्टे गीतार्थत्वादिगुणयुक्त परिहारः परिहारतपो दीयते / दुर्बले धृत्या संहननेन वा उभयेन वा बलविहीने शुद्धतपो दीयते / एते च परिहारशुद्धतपसी तुल्यायामप्यापत्तौ पुरुषविशेषाश्रयणेन दीयते / तथा चाहअविसिठा पावत्ती सुद्धतवे चेव तहय परिहारे। वत्थु पुण श्रासजा दिजइ इयरो वश्यरो वा॥३५७॥ शुद्धतपसि दातुमिष्टे परिहारे च अविशिष्टा तुन्या आपत्तिस्तथापि वस्तुधृतिसंहननसम्पन्नं पुरुषवस्तु भासाद्य अपेक्ष्य | इतरत् परिहारतपो दीयते / धृतिसंहननविहीनं पुनः पुरुषवस्तु आसाद्य इतरत् शुद्धतपो दीयते / किमुक्तं भवति / यद्यपि द्वावपि जनौ तुल्यमापत्तिस्थानमापनौ तथापि यो धृतिसंहननसम्पन्नस्तसै परिहारतपो देयमितरस्मै तुल्यायामप्यापत्तों // 28 // For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धतपः / अत्र दृष्टान्तमाहवमणविरेयणमाई कक्वकिरिया जहाउरे वलिए। कीरइ न दुब्बलंमी, वह दिटुंतो भवे दुविहो // 358 / / __यद्यपि द्वावपि पुरुषौ सदृशरोगाभिभूतौ तथापि तयोर्मध्ये य आतुरः शरीरेण बलवान् तस्मिन् बलिके यथा वमनविरेचनादिका कर्कशक्रिया क्रियते, न तु दुर्बले तस्मिन् यथा सहते तथा अकर्कशा क्रिया क्रियते / अहत्ति एष दृष्टान्तस्तपसि द्विविधे परिहारशुद्धतपोलक्षणे / इदमुक्तं भवति / अयमत्रोपसंहारो बलवत्यातुरे कर्कशक्रियेव धृतिसंहननसम्पन्ने परिहारतपो दीयते, बलहीनेत्वकर्कशक्रियेव धृतिसंहननविहीने शुद्धतप इति, / सम्प्रति येभ्यो नियमतः शुद्धतपः परिहारतपो वा शुद्धतपः परिहारतपो योग्यापत्तिस्थानापत्तौ तपो देयम् / तत्प्रतिपादनार्थमाहसुद्धतवो अजाणं अगियत्थे दुब्बले असंघयणे। धितिबलिए य समन्ना गएय सम्वेसिं परिहारो॥३५६।। ___परिहारतपो योग्येऽप्यापत्तिस्थाने समापतिते आर्याणामार्यिकाणां शुद्धतपो देयमार्यिकाणां धृतिसंहननदुर्बलतया पूर्वोऽनाधिगमाच्च परिहारायोग्यत्वात् / तथा यो गीतार्थो यश्च धृत्या दुर्बलो रोगादिना वा अनुपचितदेहो दुर्बलो यश्चासंहननआदिमानां त्रयाणां संहनानामन्यतमेनापि संहननेन विकल एतेभ्योऽपि सर्वेभ्यो नियमतः शुद्धतपो दातव्यमगीतार्थत्वादिना परिहारायोग्यत्वात् यः पुनः धृत्या बलिको बलवान् वज्रकुड्वसमानो यश्च समन्वागत-आदिमानां त्रयाणां संहननानामन्यतमेन संहननेन गीतार्थत्वादिगुणैश्च युक्त एतेभ्यः सर्वेभ्योऽपि नियमतः परिहारतपो योग्यापत्तिस्थानप्राप्तौ परिहारः परिहार For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie MAN श्री व्यवहारपत्रस्य पीठिकाs- तृतीयो विभागः! नंतरः।। // 26 // तपो देयं / तस्यायं विधिः / ठवहजं ठवइत्ता यत्तेन सह नाचरणीयं तत् स्थापनीयमुच्यते तत्सकलगच्छसमक्ष स्थापयित्वा कथं स्थापयित्वेत्यत आहविउस्सगो जाणणट्टा, ठवणातीएसु दोसुठविएसु। अगडे नदीयरायादिद्रुतो भीय बासत्थे // 36 // परिहारतपोदानात प्राक् आदावेव कायोत्सर्गः क्रियते / कथमिति चेदुच्यते गुरुः पूर्वदिगभिमुख उत्तरदिगभिमुखो वा चरन्ती दिगभिमुखो वा चैत्यानां चाभिमुख एवं परिहारतपस्थोपि नवरं गुरोवामपार्थे ईषत् पृष्टतस्तौ द्वावपि भणतः परिहारतवपवजावणठा करेमि काउस्सग्गं निरुवसग्गवत्तिमाए सद्धाए मेहाए धिइए धारणाए जाव वोसिरामि / पणवीसुस्सासकालं सुभज्झवसायी चउवीसत्थयं वा चिंतेउं नमोकारेण पारेता अक्खलियं चउवीसत्थयं उच्चरंति / अत्र शिष्यः प्राह-किमर्थमेष कायोत्सर्गः क्रियते ? उच्यते जाणणट्ठा-साधूनां परिज्ञानार्थमथवा निरुपसर्गनिमित्तमेतच्चानन्तरगाथायां वक्ष्यति, / ठवणति-कल्प स्थितम अनुपारिहारिकस्य च स्थापना कर्तव्या, / ततो दोसु ठविएसुत्ति कम्पस्थिते अनुपारिहारिके च स्थापिते सति स पारिहारिकः कदाचिद्भीतो भवेत् कथमहमालापनादिपरिवर्जितः सन्ः उग्रं तपः करिष्यामीति, तत एवं स भीतः समाश्वासयितव्यः / तत्रावटः कूपो नदी सरित् राजा च दृष्टान्तस्तथाहि / यथा कोऽप्यवटे पतितः सन् भयमगमत् कथमुत्तरिष्यामि ततः स तटस्थैः आश्वास्यते / मा भैस्त्वं वयंत्वामुत्तारयिष्यामः / तथा च रज्जुरियमानीता वर्तते इति / एवमाश्वासितो निर्भयः सन्स्थैर्य वनाति / यदि पुनस्त्तं प्रत्येवमुच्यते 'मृत एप वराको न एतं कोऽप्युत्तारयिष्यति ततः स निराशः सन्नंगं निस्सहं मुक्त्वा म्रियते / ततः स यथा नियमत आश्वासनीयस्तथा पारिहारिकोऽप्याश्वासनीयः, यथा वा कोऽपि For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir नद्या अनुश्रोतसोह्यमानो भयमायासीत् / ततः स तटस्थैराश्वास्यते / आश्वासितः सन् स्थाघां प्रामोति अनाश्वासितो निराशो भयेनैव म्रियते, यथा वा कस्यचित् राजा रुष्टः ततः स भीतो नूनमहं मारयिष्ये / ततः सोऽन्यैराश्वास्यते 'मा मैवयं राजानं विज्ञापयिष्यामो, न च राजाऽपन्यायं करोति / एवं पारिहारिक आश्वासनीयः, आश्वासनादानेन च तस्मिन् भीते मा समंतात् स्वस्थे जाते अधिकृते तपसः प्रतिपत्तिः क्रियते / सम्प्रति कायोत्सर्गकरणाय कारणान्तरमाहनिरुवसगं निमित्तं भयजणणट्राए सेसगाणं च / तस्सप्पणो य गुरुणो य साहूए होइ पडिवत्ती // 361 // | कायोत्सर्गकरणमादौ निरुपसर्गनिमित्तं निरुपसर्ग परिहारतपः समाप्तिं यायादित्येवमर्थ, तथा शेषाणां साधूनां भयजननार्थं / यथामुकमापत्तिस्थानमेष प्राप्त इत्यस्मै महाघोरं परिहारतपो दास्यते, तस्मात्रैतदापत्तिस्थान सेवनीयं, किन्तु यत्नतो रक्षणीयमिति / ततः कायोत्सर्गकरणानन्तरं तस्य परिहारतपः प्रतिपत्तुर्गुरोश्च साधकोऽनुकून्ले शुभे तिथिकरणमुहूतादिके शुभे ताराबले शुभे च चन्द्रबले परिहारतपसः प्रतिपत्तिर्भवति / अन्यच्च कायोत्सर्गकरणानन्तरमादावेव तं पारिहारिकमिदं गुरु—तेकप्पद्वितो अहं ते, अणुपरिहारीय एस ते गीतो। पुव्वं कयपरिहारो, तस्सासितियरोवि दढदेहो॥३६२॥ ___ यावत्तव कल्पपरिहारसमाप्तिस्ताबदहं तव कल्पस्थितः वन्दनवाचनादिषु कल्पभावे स्थितो न तु परिहार्यः, शेषाः पुनः साधवः परिहायो / अन्यच्च एष साधुर्गीतो गीतार्थः पूर्व कृतपरिहारः, कृतपरिहारत्वेन सकलसामाचारी ज्ञाता तवानुपरिहारी यत्र यत्र भिक्षादिनिमित्तं परिहारी गच्छति तत्र तत्र अनु पश्चात् पृष्टतो लग्नः सन् गच्छतीत्यनुगच्छतीत्यनुपरिहारी अथवा For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव-1 हारसूत्रस्य पीठिका नंतरः। // 30 // अणुपरिहारीत्यपि शब्दसंस्कारः / तत्रायमन्वर्थः-परिहारिणोऽणु स्तोकं प्रतिलेखनादिपु साहाय्यं करोतीत्यणुपरिहारी / तत्र यदि पूर्व कृतपरिहारोऽनुपरिहारी न लभ्यते / ततस्तस्य असति अभावे इतरोऽपि अकृतपरिहारतया अपि दृढदेहो दृढसंहननो गीतार्थोऽनुपरिहारी स्थाप्यते / एवं कल्पस्थितमनुपरिहारिणं च स्थापयित्वा स्थापना स्थापनीया / तां च स्थापना स्थापयन्नाचार्यः शेषसाधूनिदं वक्ति, एस तवं पडिवजइन किंचि पालवति माय बालवह / अत्तचिंतगस्सा वाघातोभे न कायठवो॥३६॥ | आचार्यः समस्तमपि सबालवृद्धं गच्छमामन्त्र्य ब्रूते-एष साधु परिहारतपः प्रतिपद्यते / ततः कल्पस्थितिरेषा न किञ्चि साधुमितरं वा आलापयति, वर्तमानसमीपे वर्तमानवद्वेति वचनतो भविष्यति वर्तमाना ततोऽयमर्थः-न किञ्चिदालापयिष्यति, मा च यूयमपि एनमालापयथ, आलापयिष्यथ / तथा आत्मन एव केवलस्यार्थ भक्तादिलक्षणं चिन्तयति, / न बालादीनां तथा कल्पसामाचारादित्यात्मार्थचिन्तकः, / यदि वा आत्मार्थो नाम अतीचारमलीनस्यात्मनो यथोक्तेन प्रायश्चित्तविधिना निरतिचारकरणं विशोधनमित्यर्थः, / तं चिन्तयन्तीत्यात्मार्थचिन्तकः / तस्य भे-भवद्भिरेतैः पदैर्व्याघातो न कर्तव्यः / तान्येव पदान्याहआलावण पडिपुच्छण परियडुहाण वंदणग मत्ते / पडिलेहण संघाडग भत्तदाण संभुंजणा चेव // 36 // एष न किश्चिदप्यालापयिष्यति, युष्माभिरप्येष नालापयितव्यः / तथा सूत्रमर्थमन्यद्वा किश्चिदेष न युष्मान् प्रक्ष्यति, For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युग्माभिरप्येष सूत्रार्थादौ न पृष्टव्यस्तथा युष्माभिः सह नैष सूत्रमर्थ वा परिवर्तयिष्यति / नापि युष्माभिरनेन सह सूत्रादि परिवर्तनीय, / तथैव कालवेलादिषु युष्मानोत्थापयिष्यति, युष्माभिरप्येष नोत्थापयितव्यस्तथा न चन्दनं युष्माकमेष करिष्यति, नापि युष्माभिरेतस्य कर्तव्यम् / तथा उच्चारप्रस्रवणखेलमात्रकाण्येष युष्मभ्यं न दास्यति, नापि युष्माभिरेतस्मै दातव्यम् / तथा न किञ्चिदुपकरणमेष युष्माकं प्रतिलेखयिष्यति / नापि युष्माभिरुपकरणमेतस्य प्रतिलेखनीयं / यथा नैव युष्माकं सङ्घाटकमावं यास्यति, न च युष्माभिरेतस्य संघाटकैर्भवितव्यम् / तथा न युष्मभ्यमेष भक्तं पानं वा आनीय दास्यति, न च युष्माभिरेतस्यानीय दातव्यम् / तथा नायं युष्माभिः सह भोक्ष्यते, नापि युष्माभिरेतेन सह भोक्तव्यम् / तथा कल्पे समाचारात्तस्मात् पालापने प्रतिप्रच्छन्ने परिवर्तने उत्थापने वन्दने वन्दनदापने मात्रे उच्चारप्रस्रवणखेलमात्रकानयने प्रतिलेखने सङ्घाटके संघाटककरणे भक्तदाने संभोजने च सह भोजनविषये व्याघातो न कर्तव्य इति सम्बन्धः / आलापनादिभिर्व्याघातो न कार्य इत्यर्थः। एवमेतैर्दशभिः पदैर्गच्छेन स परिहतः सोऽपि गच्छमेतैः पदैः परिहरति, यदि पुनर्गच्छवासी एतानि पदान्यतिचरति तत इदं प्रायश्चित्तम् / संघाडगो उजावय लहुमोमासो दसण्ह उपयाण। लहुगा य भत्तपाणे, संभोजणे होत अणुग्घाया॥३६५॥ दशानां पदानां मध्ये आलापनापदादारभ्य यावदष्टमं पदं संघाटकरूपं तावदेकैकस्मिन् पदेऽतिचर्यमाणे लघुको मासः प्रायश्चित्तं, यदि पुनर्भक्तं पानं च गच्छवासिनः प्रयच्छन्ति / ततो भक्तदाने भक्तपानदानविषये लघुकाश्चत्वारो लघुमासाः प्रायश्चित्तं, संभोजने सह भोजने भवन्त्यनुद्घाताः चत्वारो गुरुमासा इत्यर्थः / साम्प्रतमेतेष्वेव पदेषु परिहारिणः प्रायश्चित्तमाह For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie ना व्यव | तृतीयो विभागः। हारसूत्रस्य पीठिका // 31 // संघाडगो उ जाव य गुरुमासो दसराह उपयाणं / भत्तपाणेय संभुंजणे य परिहारिगे गुरुगा // 366 // दशानां यदानामालोचनपदादारभ्य यावत्संघाटकः संघाटकपदं तावदेतेषु पदेषु अतिचर्यमाणेषु प्रत्येकं प्रत्येक | परिहारिके गुरुको मासः / यदि पुनर्गच्छवासिभ्यो भक्तप्रदानं करोति तैः सह भुक्ते वा तदा प्रत्येकं भक्तदाने संभोजने च प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः / यः पुनः कल्पस्थित स इदं करोति कितिकम्मं च पडिच्छइ परिम पडिपुच्छियं पि से दे। सो चित्र गुरुमुवचिटइ उदंतमवि पुच्छितो कहइए // 367 // कृतिकर्म वन्दनकं तत् यदि परिहारिको ददाति तदा गुरुः प्रतीच्छति / उपलक्षणमेतत्, पालोचनमपि प्रतिच्छति परिणत्ति प्रत्यूषसि अपराह्वे च परिज्ञां प्रत्याख्यानं तस्मै ददाति / तथा सूत्रार्थे यदि वा पृच्छति ततः प्रतिपृच्छां च ददाति। सोऽपि च परिहारिको गुरुमाचार्यमागच्छन्तमभ्युत्थानादिना विनयेनोपतिष्टते / उदन्तः शरीरस्य च वार्त्तमानिकी वार्ता तमपि गुरुणा पृष्टः सन् कथयति / एवं स्थापनायां स्थापितायां भीतस्य पूर्वोक्तप्रकारेणाश्वासनायां च कृतायां स परिहारिकतपो वोढुं प्रवर्तते / तपो वहश्च क्लमं गतो वीर्याचारमनिगृहयन् यद्यन्यतरां क्रियां कर्तुमसमर्थो भवति, तदा अनुपारिहारिकः करोति तथा चाहउट्रिज निसीइजा भिक्खं हिंडेज भंडयं पेहे। कुवियपियबंधवस्स व करेइ इयरोवि तुसिणीओ॥३६८॥ For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandir www.kobatirth.org यद्युत्थातुं न शक्नोति ततो ब्रूते उत्तिष्ठामि तदनन्तरमनुपारिहारिकः समागत्योत्थापयेत् तथा यदि निषीदनं कर्तुमसमर्थस्तदा निषीदामीति वचनानन्तरं सत्वरमागत्य निषीदयेत् / यच्च भिक्षां गतः सन् कर्तुं न शक्नोति तदपि भिक्षाग्रहणादिकं करोति / अथ ब्रूते भिक्षा एव हिण्डितुमसमर्थः। यदा भिक्षामनुपारिहारिकः केवलो हिण्डेत एवं भण्डकप्रत्युपेक्षणेऽपि साहाय्यं करोति / समस्तं वा भाण्डकं प्रत्युपेक्षते / कथमेतत्सर्व करोतीत्यत आह कुवितेत्यादि, यथाकोपि कुपित प्रिय बांधवस्ययत्करणीयंतत्सर्वे तुष्णीकः करोति, एवमितरोप्यनुपरिहारिक स्तूष्णीका सन् सर्वे करोति, अहःपराह. अवसो व रायदंडो न ए य एवं तु होइ पच्छित्तं / संकरसरिसवसगडे भंडववत्थेण दिट्रंतो // 366 // ___अवसो इत्यत्र प्रथमा तृतीयार्थे आपत्वात्ततोऽयमर्थः-यथा राजदण्डोऽवश्यमवशेनापि चोढव्यः, किमेवमध्यवसायं कृत्वा प्रायश्चित्तं वोढव्यमुतान्यदालम्बनं कृत्वा / सरिराह-नएवं राज्यदण्डन्यायेन वोढव्यं किं तु चरणविशुद्धिनिमित्तमेतत् प्रायश्चित्तमित्येवमध्यवसायेन भवति प्रायश्चित्तं वोढव्यम् / अथवा यथा राजदण्डोऽवश्यमवशेनाप्युह्यते यदि पुनर्नेतिनोह्यते ततः शरीरविनाशो भवति / एवशब्द एवं शब्दात्परतो द्रष्टव्यः / एवमेव राजदण्डन्यायेनैव प्रायश्चित्तमप्यवश्यं भवति वोढव्यं, / तद्बहनाभावे चारित्रशरीरविनाशापत्तेः, / पुनरप्याह-प्रभूतं प्रायश्चित्तस्थानमापनमुद्यतां किं स्तोकमापन्नमुह्यते न खलु किमपि तावता प्रायश्चित्तस्थानेनापनेन भवति / अत्र आचार्यः प्राह-संकरेत्यादि, पश्चाध सङ्करस्तृणाद्यवकरस्तेन तथा सर्पपाः प्रतीताः सर्पपग्रहणं पाषाणोपलक्षणं ततोऽयमर्थः-शकटे पाषाणेन मण्डपे सर्षपेण चात्र दृष्टान्तस्तथा हि-यथा सारण्या क्षेत्रे पाय्यमाने सारणिस्रोतसि तृणशूकमेकं तिर्यग् लग्नं तै पनीतं तनिश्रया अन्यान्यपि तृणशकानि लग्नानि तन्नि For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- हारसूत्रस्य पीठिका नंतरः। / / 32 // श्रया प्रभूतः पंको लग्नः / तत एवं तस्मिन् स्रोतसि रुद्ध क्षेत्रं समस्तमपि शुष्कम् / एवं स्तोकेन स्तोकेनाशोध्यमानेन चरणकुन्यानिरोधे चरणक्षेत्रविनाशो भवति, तत एवं ज्ञात्वा स्तोकमपि प्रायश्चित्तस्थानमापन्नं वोढव्यमिति, शकटदृष्टान्तः / तथा एकः पाषाणः शकटे प्रचितः स नापनीतः, अन्यः प्रक्षिप्तः सोऽपि नापनीतः। एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्यति / स कोऽपि गरीयान् पाषाणो यस्मिन् प्रक्षिप्ते तच्छकटं भंच्यति, एवं स्तोकेन स्तोकेन समापनेन प्रायश्चित्तस्थानेनाशोध्यमानेन कालक्रमेण चारित्रशकटं भज्यते / अथवा अन्यथा शकटदृष्टान्तभावना शकटे-एकं दारुभग्नं तम संस्थापितमेवमन्यदन्यत् भग्नं तन्त्र संस्थापितमिति सर्वभनमेवं चारित्रशकटेऽप्युपसंहारो भावनीयः / तथा एरण्डमण्डपे एकः सर्पपः प्रक्षिप्तः स नापनीतः, अन्यः प्रक्षिप्तः सोऽपि नापनीतः। एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु सर्पपेषु भविष्यति सर्षपो येन प्रचिप्लेन सोऽल्पीयानेरण्डमण्डपो भज्यते / एवं स्तोकेनापनेनाशोध्यमानेन कालक्रमेण चारित्रमण्डपो भज्यते, / बखदृष्टान्ते भावना, यथा-शुद्धे वस्त्रे कर्दमबिन्दुः पतितः, स न प्रक्षालितः, अन्यः पतितः सोऽपि न प्रक्षालितः, / एवं पतत्सु कर्दमबिन्दुष्वप्रक्षाल्यमानेषु कालक्रमेण सर्व तद्वस्त्रं कर्दमवणं संजातम् एवं तु शुद्धचारित्रं स्तोकायां स्तोकायामापतितायामापत्ती प्रायश्चित्तेनाशोध्यमानायां कालक्रमेणा चारित्रं सर्वथा भवति / एवं दृष्टान्तः प्रायश्चित्तस्य दानकरणे च प्रसाधिते पर आहअनुकंपिया य चत्ता अहवा सोही न विजए तेसिं / कप्पट्ठगभंडीए दि,तो धम्मया सुद्धो // 370 // तुल्यायामप्यापत्तौ यस्य शुद्धतपः प्रयच्छतः स युष्माभिरनुकम्पितस्तद्विषये च भवतामवश्यं रागोऽन्यथेत्थमनुकम्पाकरणानुपपत्तेः यस्य पुनः परिहारं प्रयच्छत स परित्यक्तः कर्कशतपोदानात् तथा च सति तस्मिन् व्यक्तं प्रद्वेषः / अथवा For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परलोकमपेक्ष्य परिहारतपस्वी अनुकम्पितः परिहारतपोदानेन तच्चरणशुद्धिकरणात् शुद्धतपस्वी च परित्यक्तः शुद्धतपसा तच्चारित्रस्य शुद्ध्यभावात् / एवं विवक्षातो द्वावप्यनुकम्पितौ यदि वा त्यक्ताविति, अहवा सोहीत्यादि अथवा तयोः शोधिः सर्वथा न विद्यते / तथा हि-यदि परिहारतपसा शुद्धिस्ततः शुद्धतपस्विनो न शुद्धिस्तस्य परिहारतपोऽभावात् / अथ शुद्धतपसा शुद्धिस्तर्हि पारिहारिकस्य यत् परिहारतपसः कर्कशस्य करणं-तत्सर्व निरर्थकं / शुद्धतपसा शुद्ध्यभ्युपगतो तेन शुद्ध्यभावात् / अत्राचार्य आह-कप्पटगेत्यादि, कल्पस्थगा बालास्तेषां भंडी गंत्री तया दृष्टान्तस्तथा हि-कल्पस्थकग्रहणं महदुपलक्षणं, तेन महद्गच्या दृष्टांत इत्यपि द्रष्टव्यम् , इयमत्रभावना अत्र बालकमंत्र्या बृहत् पुरुषगंत्र्या च दृष्टांतः तथा हि डिम्भा आत्मीयया गंत्र्या क्रीडन्ति स्वकार्यनिष्पत्तिं च साधयन्ति न पुनः शक्नुवन्ति बृहत्पुरुषगंच्या कार्य कर्तु, तथा बृहत्पुरुषाणामपि आत्मीयया बृहद्गन्च्या कार्य कुर्वन्ति / न डिम्भकगन्च्या अथ डिम्भकगन्च्या कुर्वन्ति ततो भूयान् पलिमन्थदोषो न चाभिलषितस्य कार्यस्य परिपूर्णा सिद्धिः। अत्र बृहद्गन्या भारस्तस्यामारोप्यते तर्हि सा भज्यते मूलत एव कार्य न शुद्ध्यति / एवं शुद्धतपस्विनां शुद्धतपसा शुद्धिर्भवति परिहारतपस्विनां च परिहारतपसा, यदि पुनः शुद्धतपस्विनां परिहारतप आरोप्यते ततस्तत्र तेषां शक्त्यभावात् मृलत एव भ्रंशः, / अथवा परिहारतपस्विनां शुद्धतपस आरोपस्तर्हि चरणशुद्ध्यभावस्तावता तेषां चरणशुद्ध्ययोगात् / अथ कथं शुद्धतपस्वी परिहारतपस्वी च स्वस्वतपसा शुद्ध्यति नान्येन तत आह-धम्मया शुद्धो इह शुद्धतपस्वी परिहारतपस्वी वा शुद्धो भवति / धम्मया स्त्रीत्वं प्राकृतत्वात् / धर्मेण स्वशक्तिलक्षणेन स्वभावेन, / तत एवमेव शुद्धिर्नान्यथा / एतदेव स्पष्टतरं भावयति / For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। जो जं काउं समत्थो,सो तेण विसुज्झए असढभावो / गृहियबलो न सुज्झइ, धम्मसहावोत्ति एगढ॥३७१॥ यः साधुर्यत् शुद्धतपः परिहारतपो वा कर्तुं समर्थः स साधुरशठभावः स्ववीर्य प्रतिमायामकुर्वाणः स्वधर्मव्यवस्थित त्वात्तेन तपसा शुद्ध्यति, / यः पुनहितबलः स्ववीर्यनिगृहति, स न शुद्धयति स्वधर्मगृहनात् / धर्मस्वभाव इति द्वयमप्येकार्थ / एतेन धर्मया शुद्धो इति धर्मशब्दस्य पर्यायेण व्याख्या कृता पादत्रयेण त्वादिमेन तत्वत इति / अथ शुद्धतपः परिहारतपसोः कतरत् कर्कशं तपः सूरिराह बालवणादी उ पया सुद्धतवे अस्थि कक्खडो न भवे / इयरंमि उ ते नत्थि कक्खडओ तेण सो होइ // 372 / / यस्मात् शुद्धतपसि दशाप्यालापनादीनि' पदानि सन्ति तेन कारणेन तत्तपः कर्कशं न भवति, / इतरस्मिस्तु परिहारतपसि यस्मात्तान्यालापनादीनि पदानि न सन्ति, तेषां पूर्वमेव सकलगच्छसमदं स्थापितत्वात्तेन तद्भवति कर्कशमिति / यः पुनस्तपः कालो यच्च तपः करणं तत् द्वयोरपि तुल्यम् / तम्हा ऊ कप्पट्टियं अणुपरिहारिं च तो ठवेऊणं / कजं वेयावच्चं किच्चं तं वेज्जवच्चं तु // 373 // यस्मादेवं परिहारतपःस्थितिः तस्मात्कल्पस्थितम् अनुपरिहारकं च स्थापयेत् , स्थापयित्वा च तौ तदनंतरं समापन परिहारतपो वोढव्यं, तच्चापन परिहारतपः प्रपन्नस्य ताभ्यां कल्पस्थितानुपारिहारिकाम्यां स्थापिताभ्यां करणिज्जं वेया // 33 // For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बच्चमिति सूत्रपदमेतदेवानुवदति कार्य वैयावृत्यं एतदेव व्याचष्टे, कृत्यं करणीयं, तत् स्वोचितंताभ्यां वैयावृत्यं / अथ किं तत् वैयावृत्यं यत्ताभ्यां कर्तव्यमित्यत आहवेयावच्चे तिविहे, अप्पाणंमि य परे तदुभए य। अणुसिट्रि उवालंभे, उग्गहे चेव तिविहम्मि॥३७॥ वैयावृत्यं त्रिविधं, तद्यथा-अनुशिष्टिरुपालम्भोऽनुग्रहश्च / त्रिविधेऽप्यस्मिन् वैयावृत्ये प्रत्येकं त्रयो भेदास्तद्यथा-अनुशिष्टिरात्मनि आत्मविषया, परस्मिन् परविषया, तदुभयस्मिन् उभयविषया। आत्मपरतदुभयविषया इत्यर्थः / एवमुपालम्भोपग्रहावपि प्रत्येकमात्मपरतदुभयविषयौ भावयितन्यौ / तत्र उपदेशप्रदानमनुशिष्टिः, स्तुतिकरणं वा अनुशिष्टिः / तत्र यत् आत्मानमात्मना अनुशास्ति सा आत्मानुशिष्टिः / यत्पुनः परस्य परेण चानुशासनं सा परानुशिष्टिः। तत्रोदाहरणम्-चम्पायां नगयों सुभद्रा सा हि सर्वैरपि नागरिकजनैरनुशिष्टा / यथा-धन्यासि त्वं, कृतपुण्यासि त्वमिति, / यत्पुनरात्मानं परं चानुशास्ति, सा उभयानुशिष्टिः। तथा अनाचारे कृते सति यत् सानुनयोपदेशदानमेष उपालम्भः / सोऽपि विविधस्तद्यथा-आत्मनि परे तदुभये च / तत्र यदात्मानमात्मनैवोपालभते / यथा त्वयेदं कृतं तस्मात् सम्यक् | सहस्वेति स आत्मोपालम्भः / परेणाचार्यादिना यदुपालम्भनं स परोपालम्भः। ___ तत्रोदाहरणं-मृगावतिर्देवी सा हि आर्यचन्दनया अकालचारिणीति कृत्वा उपालब्धा / उभयोपालम्भनो नाम यत्पुनः प्रथमत आत्मानमात्मनोपालभते पश्चादाचार्यादिना परेणोपालभ्यते, / यदि वा गुरुणोपालभ्यमानस्तत् गुरुवचनं सम्यक् प्रतिपाद्यमानं प्रत्युच्चरति, / एषउभयोपालम्भः। तथा उपग्रहणमुपग्रहः उपष्टंभकरणमित्यर्थः / सोऽपि त्रिविधस्तद्यथा, आत्मो For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारपत्रस्य पीठिका तृतीयो विभाग। नंतरः। // 34 // पग्रहः परोपग्रह उभयोपग्रहश्च / तत्र यदात्मन उपष्टम्भकरणं, स आत्मोपग्रहः। यत्पुनः परमुपगृहाति स परोपग्रहः / आत्मनः परस्य चोपष्टम्भकरणमुभयोपग्रहः / उपग्रहश्च स्वरूपतो द्विधा-द्रव्यतो भावतश्च / अत्र चतुर्भङ्गिका-द्रव्यतो नामैक उपग्रहो न भावतः, / 1 / भावत एको न द्रव्यतः / 2 / एको द्रव्यतो भावतोऽपि / 3 / एको न द्रव्यतो नापि भावतः / 4 / अत्र चतुर्थो भङ्गः शून्यः / तृतीयभङ्गे उदाहरणमाचार्यः तथा उक्तानेव दृष्टान्तानुपदर्शयतिअणुसट्ठीए सुभद्दा उवालंभंमिय मिगावती देवी। पायरियो दोसु उवग्गहो य सव्वत्थ वायरिश्रो॥३७॥ अनुशिष्टो परानुशिष्टाबुदाहरणं सुभद्रा, उपालंभे परोपालंभे उदाहरणं मृगावतिर्देवी / एते च द्वेऽप्युदाहरणे प्रार्गव भाविते / परस्यद्रव्यभावयविषये उपग्रहे उदाहरणमाचार्यः / स हि द्रव्यमनपानादि दापयति, भावतः प्रतिपृच्छादिक करोति / अथवा दोसु उवग्गहेयत्ति यद्वयोः पारिहारिकानुपारिहारिकयोरुपग्रहे आचार्यों वर्तते तस्मात् परोपग्रहे आचार्य उदाहरणं / अथवा सर्वत्र अनुशिष्टौ उपालम्भे उपग्रहे च उदाहरणमाचार्यः / यतः स पारिहारिकस्यानुपारिहारिकस्य समस्तस्यापि गच्छस्यानुशिष्ट्यादीनि करोतीति / सम्प्रति त्रिविधामप्युनुशिष्टिं भावयतिदंडसुलभंमि लोए,मा अमतिं कुणसु दंडितोमित्ति। एस दुलहो हदंडो,भवदंडनिवारो जीव // 375 // अवि पहु विसोहियो ते, अप्पाणायार मइलियो जीव!। अप्प परे उभए अनुसट्ठी थुइति एगट्टा // 37 // दण्डः सुलभो यत्रासौ दण्डसुलभस्तस्मिन् लोके / ए जीव मा एवंरूपाममति कुमतिं कुर्याः यथाहमाचार्येण प्रायश्चित्त- | // 34 For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दानतो दण्डितोऽस्मीति यत एप प्रायश्चित्तदानरूपो दण्डो दुर्लभः / कस्मात् दुर्लभ इत्याह-भवदण्डनिवारकः निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शनमिति न्यायात् / हेतौ प्रथमा / ततोऽयमर्थः-यत एष दण्डो भव एव संसार एव दुःसहः दुःखात्मकत्वात् / दण्डो भवदण्डस्तस्य निवारको भवदण्डनिवारकः तस्मात् दुर्लभः अपि च हुनिश्चितं हे जीव ! ते मात्मा अनाचारमलिनः प्रायश्चित्तप्रतिपच्या विशोधितो भवति,। तस्मात् न दण्डितोऽस्मीति बुद्धिरात्मनि परिभावयितव्या / किन्तूपकृतोऽहमनुपकृतपरहितकारिभिराचार्यैरिति चिन्तनीयमिति / एवम मुनोल्लेखेन आत्मनि परस्मिन् उभयस्मिंश्चानुशिष्टिरनुगन्तव्या। आत्मनि साक्षादियमुक्ता एतदनुसारेण परस्मिन्नुभयस्मिन्नपि च सा प्रतिपत्तव्यति भावः / अनुशिष्टिस्तुतिरित्येकोऽर्थोत्रापिशन्दः सामर्थ्याद्गम्यते / एतावपि द्वौ शब्दावेकाौँ / किमुक्तं भवति ? अनुशिष्टिः स्तुतिरित्यपि द्रष्टव्यमिति / सम्प्रत्यात्मोपालंभोल्लेखं दर्शयतितुमए चेव कयमिणं न सुद्धगारिस्स दिजए दंडो। इह मुक्कोवि न मुच्चइ परत्थ इह होउवालंभो // 377 // त्वयैव स्वयं कृतमिदं प्रायश्चित्तस्थानं तस्मान्न कस्याप्युपरि अन्यथाभावः कल्पनीयः न खलु शुद्धकारिणो लोकेऽपि दण्डो दीयते / किं च यदि इह भवे कथमप्याचार्येणैव मेवमुच्यते तथापि इह भवे मुक्तोऽपि परत्र परलोके न मुच्यते / तस्मात्प्रमादापन्नं प्रायश्चित्तमवश्यं गुणबुद्ध्या कर्त्तव्यं इति इह एष भवत्युपालम्भः / एष आत्मोपालम्भः। एतदनुसारेण परोपालम्भ उभयोपालम्भोऽपि भावनीयः / सम्प्रति परोपग्रहे यदुक्तं 'आयरितो दोसुबग्गहे य" इति तत् व्याख्यानयतिदव्वेण य भावेण य उवग्गहो दव्व अमपाणाइं। भावे पडिपुच्छाई, करेति वा गिलाणस्स // 378 // For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभामः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 35 // उपग्रहो द्विविधो-द्रव्येण भावेन च / तत्र दब्बे इति तृतीयार्थे सप्तमी / द्रव्येणोपग्रहः कन्पस्थितोऽनुपारिहारिको वाऽसमर्थस्य सतोऽन्नपानाद्यानीय ददाति / भावे भावेनोपग्रहो यत् सूत्रेर्थे वा प्रतिपृच्छादि करोति / अथवा यत् ग्लानस्य क्रियते समाधानोत्पादनमेष भावोपग्रहः अधुना दोसु उवग्गहे य इत्यस्य व्याख्यानान्तरमाहपरिहाराणुपरिहारी दुविहेण उवग्गहेण पायरिओ। उवगेण्हइ सव्वं वा, स बालवुड्डाउलंगच्छं॥३७॥ पारिहारिकमनुपारिहारिकं च एतौ द्वावपि द्विविधेन द्रव्यरूपेण भावरूपेण चोपग्रहेणाचार्य उपगृहाति, उपष्टश्नाति / * ततः परोपग्रहे आचार्य उदाहरणम् / 'सब्वत्थवायरिओ' इत्यस्य व्याख्यानमाह-सव्वं वा इत्यादि वाशब्दः पूर्वार्दोक्त पक्षापेक्षया पक्षान्तरसूचने सर्व पारिहारिकमनुपारिहारिकं स चालवृद्धाकुलं च गच्छमाचार्यो द्रव्यतो भावतश्चोपगृहाति, / ततः सर्वत्र समस्तेऽपि गच्छे आचार्य उपग्रहे वर्तते / तस्मात्परोपग्रहे स उदाहरणं अत्रैव व्याख्यानान्तरमाहअहवाणुसटु वालंभुवग्गाहे कुणति तिन्नि वि गुरु से। सव्वस विगच्छस्स अणुसट्ठाईणि सो कुणति।३८०। ___ अथवेति प्रकारान्तरे अनुशिष्टि उपालम्भ उपग्रहान् त्रीनपि गुरुराचार्यः से तस्य पारिहारिकस्य यथायोगं करोति / न केवलं पारिहारिकस्य यथायोगं करोति किन्तु सर्वस्यापि गच्छस्य अनुशिष्ट्यादीनि त्रीण्यपि स आचार्यः करोति / अत्र शिष्यः प्राहआयरिओ केरिसओ, इह लोगे केरिसो व परलोए। इहलोए असारणिओ, परलोए फुडं भणंतो उ।३८१॥ य एष उपगृह कृत आचार्यस्तमेव ज्ञातुमिच्छामि कीदृशः खन्याचार्य इहलोके हितकारी कीदृशः परलोके इति सूरिराह For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विधः सामान्येनाचार्यः। तद्यथा-इहलोके हितो नामैको न परलोकहितः१, परलोकहितो नेहलोकहितः 2 इहलोकहितोऽपि परलोकहितोऽपि 3, न इहलोकहितो नापि परलोकहितः 4 / तत्र प्रथमद्वितीयभंगव्याख्यानमाह-' इहलोए' इत्यादि / तत्र यो वस्त्रपात्रभक्तपानादिकं समस्तमपि साधूनां पूरयति न पुनः संयमे सीदतः सारयति सोऽसारणिकः सारणारहितो इहलोकहितो न परलोके / एषा प्रथमभंगभावना / यः पुनः संयमयोगेषु प्रमाद्यतां सारणां करोति न च वस्त्रपात्रभक्तपानादिकं प्रयच्छति, स केवलं स्फुटं भणन् ब्रुवाणः परलोके हितो न इहलोके इति सामर्थ्याद्गम्यते, / एषा द्वितीयमङ्गभावना / तृतीयचतुर्थभङ्गभावना तु स्वयं भावनीया / सा चैवम्-यो वस्त्रपात्रभक्तपानादिकं समस्तमपि साधूनां पूरयति संयमयोगेषु च सीदतः सारयति स इहलोके हितः परलोके च हितः / चतुर्थ उभयरहितः / अत्र पर आह-' ननु यो भद्रस्वभावतया न सारयति वस्त्रपात्रभक्तादिकं तु समस्तमापूरयति स एव समीचीनो यः पुनः खरपरुषं ब्रुवाणश्चण्डरुद्राचायें इव सारयति न समीचीनोऽसमाध्युत्पादकत्वात्तत्राह-- जीहाण विलिहंतो न भद्दतो जत्थ सारणा नथि। दंडेणवि ता.तो स भद्दतो सारणा जत्थ // 382 // यत्र नाम संयमयोगेषु सीदतां सारणा नास्ति, स आचार्यों जीवया विलिहन् मधुरवचोभिरानन्दयन् उपलक्षणमेतत् वस्त्रपात्रादिकं च पूरयन् न भद्रको न समर्माचीन:, परलोकापायेषु पातनात् / यत्र पुनः सीदतां साधूनां सम्यक् सारणासंयमयोगेषु प्रवर्तना समस्ति स आचार्यों दण्डेनापि ताडयन् भद्रका एकान्तसमीचीनः सकलसांसारिकापायेभ्यः परित्राणकरणात् / अथ सारणामकुर्वाणों जिहया विलिहन कस्मान समीचीन इत्यत्राह-- For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव- हारसूत्रस्य पीठिकानंतरः। // 36 // / जह सरणमवगयाणं जीवियववरोवणं नरो कुणइ / एवं सारणियाणं श्रावरितो असारओ गच्छे // 383 / यथा कोऽपि नर एकान्तेनाहितकारी शरणमुपगतानां जीवितव्यपरोपणं करोति एवं साधूनामपि सारणमुपगतानां सारणीयानां संयमयोगेषु प्रमादव्यावत्तनेना प्रवर्तनीयानामाचार्योऽसारको गच्छे भावनीयः / सोपि शरणोपगतशिरो निकर्तक इव एकान्तेनाहितकारीति भावः शरणमुपगताना संसारापारपारावारे निरनुकम्प प्रक्षेपणात् स च तादृश इह परलोकहितार्थिना परित्याज्यः। यस्तु खरपरुषभणनेनापि संयमयोगेषु सीदतः सारयति संसारनिस्तारकत्वादेकान्तेनाश्रयणीयः। ततस्तृतीयभङ्गवर्ती प्राचार्यः परिहारिकस्यानुशिष्ट्यादित्रिविधं करोति कारयति अनुमन्यते च / एवं च कीरमाणे अणुसट्टाई मि वेयवच्चे उ। कोवि य पडिसेविजा से वियकसिणेऽरुहेयव्वे // 384 // एवमपि यथागममनन्तरोदितेनापि प्रकारेण अनुशिष्ट्यादौ त्रिविधे वैयावृत्ये क्रियमाणे कोऽपि प्रतिसेवितप्रायश्चित्तस्थानमापद्यते इति भावः / सेविय कसिणे रुहेयव्वे इति तदपि कृत्स्नमारोपयितव्यं / कृत्स्नं नाम निरवशेषम् / एतेन 'ठविए वि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियव्वे सिया इति सूत्रपदं व्याख्यातं / कृत्स्नमित्युक्तं तत्र कृत्स्नप्ररूपणार्थमाहपडिसेवणाय संचय प्रारुवण अणुग्गहे य बोधव्वे / अणुग्घाय निरवसेसं कसिणं पुण छव्विहं होइ॥३८५॥ पारंचियमासीयं छम्मासारूवण छदिणगएहिं / कालगुरुनिरंतरं वा, अणुणमहियं भवेच्छह // 386 // // 36 // For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie अनयोर्गाथयोर्यथासङ्खथेन पदयोजना / सा चैवं कृत्स्नं पुनः शब्दो वाक्यभेदार्थः / स च वाक्यभेद एवं वैयावृत्ये | क्रियमाणे प्रतिसेवेत ततस्तत् कृत्स्नमारोपयेत् / तत् पुनः कृत्स्नं पड्विध पदप्रकारं भवति / तद्यथा-प्रतिसेवनेति प्रतिसेवना कृत्स्नमेवं संचयकृत्स्नमारोपणाकृत्स्नं अनुग्रहकृत्स्नमनुद्घातं कृत्स्नं निरवशेष कृत्स्नमिति / तत्र प्रतिसेवनाकृत्स्नं / ततः परस्यान्यस्य प्रतिसेवनास्थानस्यासम्भवात् / सञ्चयकृत्स्नमशीतं मासशतं / ततः परस्य संचयस्याभावात् आरोपणाकृत्स्नं पाण्मासिकं, / ततः परस्य भगवतोवर्धमानस्वामिनः तीर्थे आरोपणस्याभावात् , अनुग्रहकृत्स्नं यत् षमां मासानामारोपितं पद दिवसा गतास्तदनन्तरमन्यत षण्मासान् आपनस्ततो यत अव्यूढं तत्समस्तंझोषितं पश्चात् यदन्यत् पाण्मासिकमापनं तद्वति, तथा चाह--'छद्दिण गहिएहिं ' ति, अत्र तृतीया सप्तम्यर्थे पूर्वषण्माससम्बन्धिषु पसुदिनेषु गतेषु यदन्यत् पाण्मासिकमारोपितमुद्यते / अत्र यस्मात् पश्चमासाश्चतुर्विशतिदिवसाचारोपितास्तत एतदनुग्रहकृत्स्नमनुग्रहकृत्स्नग्रहणेन निरनुग्रहकृत्स्नमपि सूचितं द्रष्टव्यं / तच्चैवं भावनीयं-षण्मासे प्रतिस्थापिते पञ्चमासाश्चतुर्विशतिदिवसाश्च व्यूढास्तदनन्तरमन्यत् पाण्मासिकमापनस्ततः तद्वहति / पूर्वषण्मासस्य षद् दिवसा झोषिताः अनुद्घातकृत्स्नं यत् कालगुरु यथा मासगुरुकादि अथवा निरन्तरं दानमनुद्घातकृत्स्नं / अत्र मासलघुकाद्यपि निरन्तरं दीयमानमनुद्घातमवसातव्यं / यदि वा अनुद्घातं त्रिविधं तद्यथा-कालगुरु तपोगुरु उभयगुरु च / तत्र कालगुरुनाम यत् ग्रीष्मादौ कर्कशे काले दीयते / तपोगुरु यदष्टमादि दीयते निरंतरं वा उभयगुरु यत् ग्रीष्मादौ काले निरन्तरं च दानं निरवशेष कृत्स्नं नाम यदापन्नं तत्सर्वमन्यूनमनतिरिक्तं दीयते / अथात्र कतमेन कृत्स्नेनारोपयितव्यं / उच्यते For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 37 // एत्तोसमारोहेज्जा श्रेणुग्गहकसिणेण चिण्णसेसंमि॥ बालोयणं सुणेत्ता पुरिसज्जायं च विमाय // 387 // __एत्तो इति, प्राकृतशैलीवशात् षष्ट्यर्थे पञ्चमी / अमीषां षमा कृत्स्नानां मध्ये अनुग्रहकृत्स्नेन प्रागारोपितस्य चीर्णे | शेषे चीर्णशेषेषु दिवसेषु आरोपयेत् / किं कृत्वा अनुग्रहकृत्स्नेनारोपयेत् इत्यत आह-आलोचना हा दुष्टु कृतमित्यादि निन्दन् पुरःसरं श्रुत्वा आकर्ण्य तथा पुरुषजातं धृतिसंहननाभ्यां दुर्बलं विज्ञाय / इयमत्र भावना-यदि षण्मासापत्रो धृतिसंहननाभ्यां च दुर्बलस्ततस्ते अनुग्रहकृत्स्नेन दीयन्ते / अथ तीब्राध्यवसायेन प्रतिसेवितं रागद्वेषाध्यवसायकलुषितेन वालोचितं धृतिसंहननाभ्यां च न दुर्बलस्ततस्ते निरनुग्रहकृत्स्नेनारोप्यन्ते षट्सु दिवसेषु शेषेषु तदन्यत् पाण्मासिकमारोप्यते इति भावः / सम्प्रति प्रतिसेवनालोचनाविषयाचतुर्भगिकाखण्ड मूत्रं पुच्वं पडिसवियमित्यादि व्याख्यानयति-- पुव्वाणुपुब्वि दविहा, पडिसेवणाए तहेव पालोए। पडिसेवण आलोयणपुव्वं पच्छाव चउभंगो। 388 // सूत्रे पूर्वमिति पदैकदेशे पदसमुदायोपचारात् पूर्वानुपूर्वीति प्रतिपत्तव्यम् / पूर्वानुपूर्वी नाम अनुपरिपाटिः सा द्विधा / तद्यथा-प्रतिसेवने तथैव आलोचे आलोचनायां तत्र प्रतिसेवने आलोचनायां च पूर्व पश्चादिति पदाभ्यां चतुर्भङ्गी / सा च यथा सूत्रे तथा उच्चारयितव्या परं सूत्रे पूर्वशब्दः पश्चाच्छन्दश्च साक्षादुपात्तः / पूर्वशब्दश्च पूर्वानुपूर्वीवाचकः / पश्चाच्छन्दश्च पश्चादनुपूर्व्याभिधायी / तत एवं भङ्गोच्चारणं द्रष्टव्यम् / पूर्वानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्या पालोचितम् 1, पूर्वानुपूर्व्या प्रतिसेवितं पश्चादनुपूर्व्या भालोचितम् 2, पश्चादानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्या आलोचितं 3, पश्चादानुपूर्त्या प्रतिसेवितं 37 For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्चादानुपूर्ध्या भालोचितं 4 / चतुर्भङ्गी भावनार्थमेवाहपुवाणुपुटिव पढमो, विवरीए बिइय तइयए गुरुगो / पायरियकारणा वा पच्छा पच्छावसुलो उ॥३८९॥ ___या पूर्वानुपूर्वी प्रतिसेवनायामालोचनायां च एष प्रथमो भङ्गः / अस्य त्वियं भावना / गीतार्थः कारणे समुत्पन्ने सति लघुगुरुपर्यालोचनापुरस्सरं लघुगुरुपश्चकादि यतनया प्रतिसेवते एषा प्रतिसेवनानुपूर्वी / तदनन्तरं गुरुसकाशे यत् यथा प्रतिसेवितं तत्तथैवालोचयति-एषा आलोचनानुपूर्वी विवरीए बिइय तइयत्ति यथाक्रममनुत्तरपूर्वयोः पदयोर्विपरीतभावप्रधानोऽयं निर्देशः / वैपरीत्ये द्वितीयतृतीयभङ्गौ पूर्वानुपूर्त्या प्रतिसेवितं पश्चादानुपा आलोचितमिति द्वितीयः। पश्चादानुपूर्ध्या प्रतिसेवितं पूर्वानुपूर्व्या आलोचितमिति तृतीय इति भावः / तत्रेयं द्वितीयभङ्गभावना पूर्व लघुगुरुपर्यालोचनेन लघुगुरुमासादिक्रमेण यतनया प्रतिसेवितं तदनन्तरं तथाविधकारणोत्पत्तौ लघुगुरुपश्चकादि पालोचनावेलायो तु प्रथमतो लघुगुरुपञ्चकादि कथयति, पश्चात् मासादि / कस्मादेवं कथयतीति चेत् ? उच्यते-आशङ्कासम्भवात् / तथा यदि पूर्वमासादि कथयिष्यामि तस्मात् पश्चकादि तत एवं गुरूणां चित्ते स्थास्यति / यथा एषोऽयतनया प्रतिसेवी कथमन्यथा यतस्ततो मासादि प्रथमतः प्रतिसेवितमान् / ततोऽयतनानिष्पन्नं च द्वे प्रायश्चित्ते मह्यं दद्युरिति पूर्वानुपूज्यों प्रतिसेवते पश्चादानुपूर्व्या आलोचयति तृतीयभङ्गे त्वियं भावना पूर्व गुरुलाघवचिन्ता विकलतया प्रथमतो गुरुमासादीनि प्रतिसेवितानि तदनन्तरं गुरुपश्चकादीनि / आलोचनाबेलायां तु पूर्व लघुपश्चकादीनि कथयति, तदनन्तरं गुरुमासिकादीनि मा मह्यमयतनया प्रतिसेवनाकारीति ज्ञात्वा अयतनानिष्पन्न प्रतिसेवना निष्पन्नं चेति प्रायश्चित्तद्वयं दद्युरिति बुद्धया अथवा For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie | तृतीयो विभागः। नंत। श्री व्यव- एवमालोचयन्तं श्रुत्वा गुरवो ज्ञास्यन्ति / यथा एष महानुभावो यतनया प्रतिसेवितवान् ततो न प्रायश्चित्तभागिति हारसूत्रस्य मह्यं प्रायश्चित्तं दास्यन्ति अल्पं वा दास्यन्ति / ततो द्वितीयभङ्गे च यथापनं तद्दीयते / मायां च कृतवानिति पीठिकान मायानिष्पनो गुरुक इति गुरुमासोऽधिको दीयते / अथवा पच्छा पडिसेवियं पुव्वं आलोइयमित्यत्र न पूर्वशब्दः पूर्वानुपूर्वा भिधायी / नापि पश्चाच्छब्दः पश्चादानुपूर्वीवाचकः, किन्तु प्रसिद्धार्थप्रतिपादको ज्ञेयः। ततोऽयमर्थ:-पश्चात्प्रतिसेविते पूर्व प्राक् आलोचयति / एप भङ्गः कथं संभवतीति चेत् ते आहुः-'आयरियकारणा वा' इति / वा शब्दस्तृतीयभङ्गस्य प्रकारान्तरताव्याख्यापनार्थः / श्राचार्यकारणात् / उपलक्षणमेतत् / पश्चात् प्रतिसेवते पूर्व मालोचयति / इयमत्र भावना आचायोदिकारणतोऽन्यग्रामं गन्तुमना यदि वा कारणान्तरे समुत्पन्ने सति विकृतिमाहारयितुकाम आचार्य विज्ञपयति / -' इच्छामि भदन्त युष्माभिरनुज्ञातः सन् एतेन कारणेन अमुको विकृतिमेतावन्तं कालमाहारयितुमिति / एवं पूर्वमालोचना पश्चात् प्रतिसेवनोपजायते / अथवायं तृतीयो भङ्गः शून्य एव द्रष्टव्यः / तथानुज्ञायामपि कृतायां प्रतिसेवनानन्तरं भूय आलोचनात् / तथा चाह-पच्छावसुन्नोत्ति, पश्चात् प्रतिसेवनापूर्वमालोचनेनि शून्य एव भङ्गस्तुरेवकारार्थः / तत्र यदुक्तं पुवाणुपुन्धि पढमो * इत्यस्य व्याख्यानमाह पच्छित्तऽणुपुबीए जयणापडिसेवणाए अणुपुवी। एमेव विगडणाए बितियतइय माइणो गुरुगो॥३६॥ .. गुरुलघुपर्यालोचनया प्रायश्चित्तानुपूर्व्या प्रायश्चित्तानुपरिपाट्या गुरुलघुपञ्चकादिक्रमेणेत्यर्थः / यत् यतनया प्रतिसेवित- / | मेषा प्रतिसेवनायामनुपूर्वी एवमेव यथैव प्रतिसेवितवान् तथैव यत् आलोचयति / एषा विकटनायामालोचनायामनुपूर्वी // 38 // For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie www.kobatirth.org द्वितीयतृतीयभंगयोः / पुनर्यदापन्नं तावनियमतो दीयते, केवलं मायिनो मायाविनस्तौ भङ्गाविति द्वयोरपि भङ्गयोरधिको गुरुमासो दीयते / साम्प्रतमनयोरेव भङ्गयोर्भावनामाहपुव्वं गुरूणि पडिसेविऊण पच्छा लहूणि सेवित्ता। लघुए पुव्वं कहयति मा मे दो दिज पच्छित्ते // 391 / / ___अत्र द्वितीयभङ्गभावनायां गुरुशब्दो बृहदभिधायी, लघुशब्दोऽल्पवाचकः / ततोऽयमर्थः-पूर्व गुरूणि मासलघुकादीनि प्रतिसेव्य पश्चात् लघूनि लघुपञ्चकादीनि प्रतिसेवते / प्रतिसेव्य च तदनन्तरमालोचनावेलायां पूर्व लघुकानि लघुपश्चकादीनि कथयति पश्चात् मासलघुकादीनि / कस्मादेवं कथयतीति चेदत आह-'मा मे' इत्यादि / पूर्वमासलघुकादिकथने भयतनया प्रतिसेवित्वं मे गुरुणा विज्ञायेत / ततो द्वे प्रायश्चित्ते गुरुर्दद्यात् / अयतनानिष्पन्न प्रतिसेवनानिष्पन्नं च / तस्मात् मामे द्वे प्रायश्चित्ते दद्यादिति पूर्व लघुपश्चकादि कथयति / तृतीयभङ्गभावनायां त्वियं भावना-गुरुलघुपर्यालोचनामन्तरेण गुरूणि मासगुरुकादीनि प्रतिसेव्य पश्चात् लघूनि लघुपञ्चकादीनि प्रतिसेवते / प्रतिसेन्य च पूर्व लघुकानि लघुपश्चकादीनि कथयति / पश्चात् गुरुमासादेवं कथयतीति चेदत्र आह-मा मे इत्यादि पूर्ववत् / अथवेयं तृतीयभङ्गविशेषतो भावना। अहवा जय पडिसेवित्ति नव दाहिति मज्झ पच्छित्तं / इय दो मज्झिमभंगा चरमो पुण पढम सरिसोउ।३९३। अथवेति प्रकारान्तरे यतं यतनया प्रतिसेवी प्रतिसेवनाकारीति ज्ञात्वा नैव मम दास्यति प्रायश्चित्तं, / उपलक्षणमेतत् / स्वन्पं वा दास्यन्ति प्रायश्चित्तमिति हेतोरुक्तेन प्रकारेण कथयति / तत इति एवममुना प्रकारेण द्वी मध्यमभङ्गो द्वितीयतृतीय For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie www.kobatirth.org तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 39 // भङ्गौ मायाविन इति शेषः / चरमः पुनर्भङ्गः पश्चादानुपूर्व्या प्रति सेवितं पश्चादानुपूर्व्यालोचितमित्येवंरूपः प्रथमसदृशः / यथा प्रथमे भङ्गे यथैव प्रतिसेवना तथैवालोचनेत्यमायाविनः स भङ्गः। तथा चरमभङ्गेऽपि प्रतिसेवनाक्रमेणालोचना न मायावशतोऽन्यथेत्येषोप्यमायिन एवेति प्रथमसदृशश्चरमभङ्गः / तदेवं यतः प्रथमचरमभङ्गावमायाविनो द्वितीयतृतीयभङ्गो प्रतिकुश्चनायामतः प्रतिकुश्चनाऽप्रतिकुश्चनाविषयचतुर्भङ्गी सूत्रखण्डं अपलिउञ्चियं इत्यादि / एतद्व्याख्यानार्थमाह / / पलिउंचण चउभंगो वाहे गोणीय पढमतो सुद्धो।तं चेवयमच्छरिते सहसा पलिउंचमाणे उ // 394 // प्रतिकुश्चनमधिकृत्य प्रतिषेधाप्रतिषेधाभ्यां चतुर्भङ्गी / गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् / सा च चतुर्भङ्गी यथा सूत्रेण तथोच्चारणीया / तद्यथा अप्रतिकुश्चितेप्रतिकुश्चितं 1, अप्रतिकुञ्चिते प्रतिकुञ्चितं 2, प्रतिकुञ्चिते अप्रतिकुश्चितं 3, प्रतिकुञ्चिते प्रतिकुश्चितं 4 / अस्यां चतुर्भङ्गयां व्याधो गोणी च शब्दात भिक्षुकी च दृशान्तः। तत्र व्याधदृष्टान्तोऽयम्-जहा कोवि वाहो कस्सइ ईसरस्स कयवित्तीतो मंस उवणेइ / अण्णया सो बाहो मंसं सुंदरं घेर्नु ईसरसमीवं संपद्वितो चिंतेइ य इमस्स सव्वं मंसं दायव्वंति पत्तो ईसरसमीवं / तेण आभट्ठो स्वागतं सुस्वागतं उवविसाहित्ति वाहेणं तुटेणं सव्वं मंसं दिन्नं / एवं कोवि सावराहो आलोइउकामो आयरियस्सगासं द्वितो चिंतेइ य सुहुमबायरा सब्वे मइयारा मए आलोइयव्वा इति पत्तो आयरियसमीवं / आयरिएणं सुट्ट आढाइत्तो धमोसि तुम, संपुग्नोसि तुमं, न दुकरं जं पडिसेविजइ तं दुकरं जं सम्म आलोइजइ / ततो तुद्वेण सव्वं जहा चिंतियमपलिचियमालोइयं / इह चिंतावेलायामप्यप्रति For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | कुञ्चितमालोचनावेलायामप्यप्रतिकुश्चितमिति प्रथमो भङ्गः शुद्धः / तं चेवय मच्छरिए इत्यादि / यदेव प्रथम व्याधोदाहरणे व्याधस्यागमनं तदेव द्वितीय भङ्गेऽपि वक्तव्यं तथैवाप्रतिकुश्चितबुद्धया व्याध आगत इति वक्तव्यमित्यर्थः / तद्यथा-वाहो सुंदरं मंसंघेत्तुं इस्सराभिमुह संपद्वितो चिंतेइय सव्वं मंसं इमस्स दायव्वति / पत्तो इसरसमीवं / तेन च ईश्वरेण कारणे अकारणे वा सहसा पूर्वापरमपर्यालोच्य मत्सरितो मत्सरस्तस्योत्पादितो यथा किमिति त्वमुत्सूरे समागत इति / खरंटणभीतो रुट्रो सकारं दिति ततियए सेसं / भिक्खणि वाह चउत्थो सहसा पलिउंचमाणेउं // 395 // स उक्तप्रकारेण मत्सरितः सन् खरण्टनभीतः खरण्टनमुक्तप्रकारेण निर्भर्त्सनं तेन भीतः खरण्टनभीतो रुष्टो रोषं गतवान् ततस्तेन रुष्टेन प्रतिकुश्चितं न सर्व मांस दिन्नं / ततस्तस्मिन् सहसा मत्सरिते खरण्टनभीते रुष्टे प्रतिकुञ्चिते द्वितीयभङ्गस्योपनयः कार्यः / स चैवं आलोयगो वि आगतो पुच्छितो केन कारणेन मागतोऽसि भणियमिवराहमालोएउं आयरिएणं खरण्टितो कीस तहा विहरियं जहा अवराहं पत्तो पालोएन्तो वा खराष्टितो ततो तेण न सम्ममालोइयं इति / गतो द्वितीयभङ्गस्तृतीयभङ्गभावनार्थमाह-सक्कार देंति तइयए असेसं तृतीयभंगे स ईश्वरस्तस्य व्याधस्य सत्कारं कृतवान् / ततः स व्याधस्तस्मै अशेषं समस्तं मांसं ददाति / एषोऽक्षरार्थो भावार्थस्त्वयम्-तहेव वाहा संपद्वितो मंसं घेत्तुं चिंतेइ य न सव्वं मंसं मए दायव्वं ति पत्तो ईसरसमीवं ईसरेण सुट्ठ आढाइतो तेण से सव्वं मंसं दिनं / एवमालोयगोवि संपद्वितो, पाडिएहिय साई पुच्छति-अमुगस्स आयरियस्त मज्झेण आगतोऽसि / सो भणति प्राम, केरिसो-सो आयरितो सुहाहिगमो नवत्ति तेण For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi तृतीयो विभाग। श्री व्यव- भणियं / दुरहिगमो तहेब तेण चिंतियं न सम्मं मए आलोइयव्वांत / आगतो गुरुसमीवं / तेण सम्ममाढातितो पुच्छितो हारपत्रस्य य-'किमागमणं' / तेण भणियं-आलोइउं / ताहे आयरिएणं सुट्ठ उवहितो धण्णोसि तुममिच्चादि विभासा / तेण तुडेण | सव्वं सम्म आलोइयं गतस्तृतीयो मङ्गः / चतुर्थभङ्गस्य त्वेषा भावना-सो वाहो मंसं घेत्तुं पट्ठितो चिंतेइ य न सव्वं मंसं नंतरः।। मए दायबत्ति / एवं पलिउंचिय आगतो ईसरेण खरण्टितो तेण य खरंटिएण पुवपलिउंचिय भावण न सव्वं दिन / RS, एवमालोयगे वि उवणयो काययो / // 40 // | सम्प्रति चतुर्षपि भङ्गेषु गोणीदृष्टान्तभावना / जहा-गोणी दोहिउकामा पन्हुया आगया सामिणा उवज्झिया गृहे प्रविशन्ती मधुरभणित्या नाम्ना उपाहुता आकारिता इत्यर्थः / ततो हद्वेण पुट्ठा धूमाइंहिय उवग्गहिया वलिमत्ताए य निउत्ता भक्खे नियोजिता इत्यर्थः / ततो सव्वं खीर पएहया एवमालोचकेऽपि प्रागुक्तानुसारेण स्वयमुपनयो भावनीयः। विहया गोणी दोहिउकामा पन्हुया आगया नो ढाइया पिटिया य वंसाईहिं / तीएन सव्वं खीरं दिनं। एवमालोचकेप्युपनयो भावनीयः / तहया गोणी अ दोहेउकामा आगया उज्झया पलिमत्ताए निउत्ता सव्वं पन्हुया एवमालोयगेवि विभासा / चतुत्धी गोणी अ दोहिउकामा आगया सामिणा पिट्टिया / सव्वं खीरं न हु पन्हुया / अत्राप्यालोचके तथैवोपनयः॥ ____ अधुना चतुर्वपि भङ्गेषु भिक्षुकीदृष्टान्तो भाव्यते-काइ भिक्खुणी कस्सइ पुब्वपरिचियस्स घरं गया तीए पइरिक्के +खोरियं दिलै गहियं च / गया नियट्ठाणं पच्छा से भावो परिणतो अप्पेमि ति घरं गया तेहिं आढाइया तुट्ठाए + भाजनविशेष. // 10 // For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिण्णं खोरियं, एवमालोयगेवि विभासा / अया भिक्खुणी कस्सइ पुग्यपरिचियस्स घरं गया तीए पइरिके खोरयं गहियं चिंतियं च णाए दायव्वं ति घरं गया सा नाढाइया खरांटिया य तीए न दिन, एवमालोयगे विभासा / तइयाए भिक्खुणीए खोरयं गहियं चिंतियं च न दायव्वं त्ति घरं गया स्वागतं सुस्वागतं उवविसाहित्ति भासणाईहिं आढाइया तीए दिनं / एवमालोयगे वि उवण तो 3 / चउत्थाए भिक्खुीए गहियं खोरयं च चिंतियं च णाए न दायव्यंति, घरं गया नाढाइया खरंटिया य न दिण्णं / एवमालोयगेवि विभासा भिक्खुणिवाह इत्यादि / चतुर्वपि भङ्गेषु भिक्षुकी व्याध उपलक्षणमेतत् गौश्च दृष्टान्तो भावनीयः / यथा च भिक्षुक्यादिषु त्रिष्वपि दृष्टान्तेषु स्वयं भिक्षुक्यादौ प्रतिकुश्चति स्वामिना स्वार्थभ्रंशिना सहसा अनादरखरंटना वा कृता तथा मालोचकेऽपि चतुर्थभने स्वयं प्रतिकुश्चत्याचार्येण सहसा कृतोऽनादरः खरण्टना वा योजनीयेति एतदेव विभावयिपुरिदमाहअपलिउंचिय उपलिउं-चियंमि चउरोहवंति भंगायो। वाहे य गोणी भिक्खुणि, चउसु विभंगेसु दि,तो अप्रतिकुञ्चितं च प्रतिकुश्चितं च अप्रतिकुश्चितप्रतिकुश्चितं तस्मिन् / किमुक्तं भवति ? अप्रतिकृश्चितप्रतिकुञ्चिताभ्यां चत्वारो भङ्गा भवन्ति / चतुर्वपि भंगेषु प्रत्येक व्याधो गोणी गौः भिक्षुकीदृष्टान्तः / पढमतइएसु पूया खिसा इयरेसुवि सियपयखोरे। एमेव उवणतो खलु चउसु वि भंगेसु वियते // 397 / / पिशितं मांस, पयः क्षीरं, खोरकं वृत्ताकारो भाजनविशेषः / एतेषां समाहारो द्वन्द्वः, तस्मिन् विषये यथाक्रमं ये For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org / तृतीयो विभागः। श्रीव्यवहारसूत्रस्य पीठिकानंतरः। // 41 // व्याधगोभिक्षुकीदृष्टान्तास्तेषां यथा प्रथमे तृतीये च मङ्गे पूजा स्वाम्यादिना कुता / इतरयोस्तु द्वयोर्द्वितीय चरमयोर्भङ्गयोः खिसा खरण्टना एवमेव अनेनैव प्रकारेण चतुर्वपि भनेषु विकटयत्यालोचयति खलूपनयः कर्तव्यः / तत्रादौ व्याघदृष्टान्तमविकृत्योपनययोजनामाहइस्सरि सरिसो उ गुरू वाहो साह पडिसेवणा मंसं। तमणया पलिउंचण सकारो बीलणा होइ / 398 // ईश्वरसदृश ईश्वरस्थानीयो गुरुाधो व्याधस्थानीयः साधुः प्रतिसेवनास्थानीयमांसं तूमणयेति देशीपदमेतत् स्थागनमित्यर्थः / स्वगनस्थानीया प्रतिकुचना, सत्कारः सत्कारस्थानीया ब्रीडना स्थगनविषये लज्जापादनं भवतीति सम्प्रति अपलिउंचिय आलोएमाणस्स सबमेयं सकयं साहणियजे इएयाए पठवणाए पठविए निविसमाणे पडिसेवित्ति Haa सेवकसिणे तत्थेव पारोहियव्ये सिया इति व्याख्यानयनाहआलोयणत्ति य पुणो जा एसा अकुंचिया उभयतो विं / सव्वेव होइ सोही तत्थय मेरा इमा होति // 399 // आलाएमाणस्सेति किमुक्तं भवति ? आलोचयतः / सा पुनरेषा आलोचनाया उभयतः संकल्पकाले मालोचनाकाले च अप्रतिकुञ्चिता न विद्यते प्रतिकुश्चितं प्रतिकुश्चनं यत्र सा तथा प्रतिकुश्चनरहिता इत्यर्थः / सैव भवति शुद्धिस्तात्विकी शुद्धिरुभयत्रापि प्रतिकुश्चनाया अभावात् / इयमत्र भावना यो नाम संकल्पकालेऽप्यप्रतिकुञ्चितमालोचनाकालेऽप्यप्रतिकुश्चितमालोचयति, यदि वा उभयत इति प्रतिसेवनानुलोमतः प्रायश्चित्तानुलोमतश्चाप्रतिकुश्चितमालोचयति, / एष एव तत्ववृत्या For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धो मायालेशस्याप्यभावात् / सा चालोचना आचार्य शिष्यभावे भवति / तत्राचार्य शिष्याणामियं मर्यादा सामाचारी, तामेवाहआयरिए कह सोही सीहाणुग वसभ कोडगाणुगे / अहवा वि सहावेणं निमंसुए मासिया तिमि // 40 // आचार्ये आलोचनार्दाचार्यसमीपे यदा आलोचक आलोचनां प्रयुक्ते तदा कथं शुद्धिरुपलक्षणमेतत् कथमशुद्धिर्वा भवतीति ? उच्यते-आवार्यविविधस्तद्यथा-सिंहानुगो वृषभानुगः क्रोष्टानुगश्च / क्रोष्टुकः शृगालः यत्र यो महत्यां निषद्यायां स्थितः सन् सूत्रमर्थ वाचयति तिष्ठति वा स सिंहानुगः, यः पुनरेकस्मिन् कन्पे स्थितः सन् वाचयति तिष्ठति वा स वृषभानुगः, यस्तु रजोहरण निषद्यायामौपग्रहिकपादप्रोछने वा स्थितो वाचयति तिष्ठति वा स क्रोष्टुकानुग इति / यदाचार्य आलोचना) न प्राप्यते, तदा वृषभस्यापि पुरत आलोचना दातव्या / तदभावे गीतार्थस्य भिक्षोरपीति वृषभभिक्षु अपि प्राचार्यवत् सिंहवृषभक्रोष्टुकानुगत या प्रत्येकं त्रिविकल्पो वाच्यो, / आलोचका अपि त्रिविधास्तद्यथा-आचायों वृषभा भिक्षवश्च / एकैके त्रिविकल्पा:-सिंहानुगाः, वृषभानुगाः, क्रोष्टुकानुगाश्च / नवरं क्रोष्टुकानुगे विशेषः। स यदा निषद्यायां पादप्रोञ्छने वा उत्कुटुको वा आलोचयति, तत्र यद्युत्कुटुकः समालोचयति, ततः शुद्धि निषद्यापादप्रोञ्छनयोस्तु भजना। किमुक्तं भवति? यद्याचार्यो महान्वा वृषभो यदि वा भिक्षुरपि ग्लान आलोचयति आलोचनाण च क्रियते अनुज्ञा तदा शुद्धिः, शेषकालमशुद्धिरिति / अहवावि सभावेणं निमंसुए इति / अथवा स आचार्यो वृषभो भिक्षुर्वा स्वभावेन स्व आत्मीयो भावः स्वभावः स्वशीलमित्यर्थः / तेन क्रोष्टानुगो भवेत् / यदि वा कोऽपि धर्मश्रद्धया निषद्यायामुपवेष्टुनेच्छति तस्य किं निषद्या कर्तव्या ? किं वा न कर्त्तव्या? उच्यते-भवतु यो वा स वा नियमेन तस्य निषद्यां For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग। श्री व्यवहारसत्रस्य पीठिकाऽनंतरः। // 42 // कृत्वा मालोचकेनालोचयितव्यं / यदि पुनर्न करोति ततः प्रायश्चित्तमामोति, / अत्र दृष्टान्तो निःश्मश्रुको राजा / जहा-एगो राया निम्मंसुओ तस्स कयविचीकासवो सो परिभवेण न कमाइ उबढाएति वाला नस्थित्ति काउं सो विणासित्तो। एवमिहापि यो निषद्यां न करोति स प्रायश्चित्तदण्डेन दण्ड्यते / अप्मो कासवो कतो सो सत्तमे सत्तमे दिवसे उवट्ठाति सो रमा पूइतो / एवमिहापि यो निषद्यां करोति स विनीतोऽयमिति यशः प्राप्नोति / परलोके कर्मक्षपणत: सिद्धिमेति / तत् पुनः प्रायश्चित्रं त्रीणि मासिकानि / तानि च सदृशे सदृशानुगे सशस्य सदृशानुगस्य पुरत मालोचयति वेदितव्यानि | कथमिति चेदुच्यते-सिंहानुगस्याचार्यस्य सिंहानुग एवाचार्ये आलोचयत्येक मासिकं वृषभस्य वृषभानुगस्य वृषभ एव वृषभानुगे आलोचयति द्वितीय, भिक्षोः क्रोष्टुकानुगस्य भिक्षाव क्रोष्टुकानुगे पालोचयति तृतीयमिति, / एतत्स्वस्थाने प्रायश्चित्तमुक्तमिदानी स्वस्थानपरस्थानज्ञापनार्थ स्वस्थानपरस्थानेषु प्रायश्चित्तं वक्तुकाम इदमाह-- सट्ठाणाणुगकेई परठाणाणुगय केइ गुरुमादी। स निसिजाए कप्पो, पुच्छ निसिज्जाच उक्कुडुओ॥४०१॥ ___गुर्वादयो गुरुवृषभभिक्षवः केचित् स्वस्थानानुगाः केचित् परस्थानानुगाः / तत्र आचार्यस्य सती शोभना निषद्या तस्यां स्थितस्य प्रस्थापनानुगता वृषभस्य कल्प स्थितस्य भिवोः पादप्रोञ्छनकनिषद्यायां रजोहरणनिषद्यायो यदि वा यदि उत्कुड्डुकोऽवतिष्ठते / एव भिक्षोः स्वस्थानानुगताः / इयमत्र भावना-प्राचार्यस्य महत्यां निषद्यायामुपविष्टस्य * यत् सिंहानुगतत्वमेतत् स्वस्थानं वृषभानुगत्वं, क्रोष्टुकानुगत्वं च परस्थानं, वृषमस्य कल्पेऽवस्थितस्य यत् वृषभानुगत्वमिदं स्वस्थानं / यत्पुनर्महत्यां निषद्यायां पादप्रोञ्छनके निषद्यायां चोपवेशनतः सिंहानुगत्वं क्रोष्टुकागत्वं च तत् परस्थानम् , // 42 // For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिक्षोः पादपोञ्छनके रजोहरणनिषद्यायामुक्कुडकत्वेनावस्थितस्य यत् क्रोष्टुकानुगतत्वं तत् स्वस्थानं, यत्तु संनिषद्यायां कल्पे चोपवेशनतः सिंहानुगत्वं वृषभानुगत्वं च तत्परस्थानं / तत्र सिंहानुगस्याचार्यस्य सिंहानुगः सन्नाचार्य आलोचयति एष प्रथमः // 1 // सिंहानुगस्याचार्यस्य धृषभानुगः सन्त्राचार्य आलोचयति / एष द्वितीयः 2 / सिंहानुगस्याचार्यस्य क्रोष्टुकानुगः सन्नाचार्य इति तृतीयः 3 / वृषभानुगस्याचार्यस्य सिंहानुगः सन्नाचार्य आलोचयति एष चतुर्थः 4 / वृषभस्यानुगस्याचार्यस्य वृषभः सन्नाचार्य इति पञ्चमः 5 / वृषभस्यानुगस्याचार्यस्य कोष्टुकानुगः सन्नाचार्य इति षष्ठः 6 / क्रोष्टुकानुगस्याचार्यस्य सिंहानुगः समाचार्य आलोचयतीति सप्तमः 7 / क्रोष्टुकानुगस्याचार्यस्य वृषभानुगः सन्नाचार्य इत्यष्टमः। क्रोष्टुकानुगस्याचार्यस्य क्रोष्टुकानुगः सन्नाचार्य आलोचयतीति नवमः / एतेषां नवानामप्याचार्याणामालोचयतां यथासङ्ख्य| मिति प्रायश्चित्तम् // मासो दुन्निओ सुद्धो चउलहु लहु य अंतिमो सुद्धो। गुरुया लहुया लहुय भेया गणिणो नवगणिमि // 40 // ___गणिन्याचार्ये लोचनागणिनि गणिन आचार्यस्यालोचकस्य भेदा नव ते चानन्तरमेवोपदर्शिता एतेषां च यथाक्रम प्रायश्चित्तमिदं मासो इत्यादि सिंहानुगस्याचार्यस्य पुरतः सिंहानुगतयालोचयत आचार्यस्य प्रायश्चित्तं मासलघु / वृषभानुगतया आलोचयन् शुद्धः क्रोष्टुकानुगतयालोचयन् शुद्धः वृषभानुगस्याचार्यस्य पुरतः सिंहानुगतया आलोचयत आचार्यस्य प्रायश्चित्तं चत्वारो लघवो लघुमासाः, वृषभानुगतया आलोचयतो लघुको मासः, कोष्टुकानुगतयालोचयन शुद्धः क्रोष्टुका For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-1 हारमूत्रस्य पीठिका तृतीयो विभागः। नंतरः। // 43 // नुगतस्याचार्यस्य पुरतः सिंहानुगतयालोचयत आचार्यस्य चत्वारो गुरुका गुरुमासाः, वृषभानुगतयालोचयतश्चत्वारो लघुका लघुमासाः, / क्रोष्टुकानुगतयालोचयतो लघुक एको लघुमासः। पादप्रोञ्छने रजोहरणनिषद्यायां च कोष्टुकानुगालोचनार्हाचार्यसदृशासने उपविष्टस्य वेदितव्यः / यदा पुनरुत्कुटुकः सन्नालोचयति तदा शुद्ध एव, एतानि प्रायश्चित्तानि तपसा कालेन च गुरुकाणि द्रष्टव्यानि / तथा सिंहानुगवृषभानुगक्रोष्टुकानुगरूपाणां त्रयाणां आचार्याणां वृषभाआलोचका नव, तेषामपि यथाक्रमं तान्येव प्रायश्चित्तानि नवरं तपसा गुरूणि कालतोलघूनि वेदितव्यानि, तथा त्रयाणां सिंहानुगवृषभानुगकोष्टकानुगरूपाणामाचार्याणां भिक्षवोप्यालोचकानव तेषामपि यथाक्रमं तान्येव प्रायश्चितानि नवरं तपसा लघुनि कालतो गुरूणि / तथा चाह दोहिं वि गुरूणि एते गुरुमि नियमा तवेण कालेण / वसभंमि य तव गुरुगा कालगुरू होंति भिक्खुमि // 403 // गुरावाचार्ये आलोचके जातावेकवचनं गुरुलघुषु आचार्येषु आलोचकेषु नवसु नियमादेतानि यथाक्रममनन्तरोदितानि प्रायश्चित्तानि द्वाभ्यां गुरुकाणि द्रष्टव्यानि / तद्यथा-तपसा कालेन च वृषभेत्रापि जातावेकवचनं वृष मेषु तपसा गुरुकाणि कालतो लघूनीति सामर्थ्यादवसीयते, / भिक्षौ भिक्षुषु कालतो गुरूणि, सामर्थ्यात्तपसा लघूनि भवन्ति, तदेवमालोचनाहमाचार्य प्रतीत्याचार्यवृषभभिक्षुष्वालोचकेषु सप्तविंशतिः प्रायश्चित्तस्थानानि प्रतिपादितान्यधुना सिंहवृषभकोष्टुकानुरूपतया // 43 // For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie त्रयाणामालोचनाहाणां वृषभाणां ये पूर्वक्रमेणाचार्या आलोचका नव भवन्ति तेषां यथासङ्ख्यं प्रायश्चित्तमाह लहुया लहुओ सुद्धा गुरुया लहुयो य अंतिमो सुद्धो। छल्लह चउलहु लहुओ वसभस्स उ नवसु ठाणेसु // 404 // वृषभस्यालोचनाईस्य सिंहानुगादिरूपतया त्रिविधस्य नवसु स्थानेषु नवस्वाचार्येषु आलोचकेषु यथाक्रममिदं प्रायश्चित्तम् / तद्यथा-वृषभस्य सिंहानुगस्य पुरतः सिंहानुगतया आलोचयति आचार्यस्य चत्वारो लघुमासा, वृषभानुगतया आलोचयतो लघुको लघुमासः क्रोष्टुकानुगतया आलोचयन् शुद्धः, वृषभस्य वृषभानुगस्य पुरतः सिंहानुगतया अालोचयत: आचार्यस्य चत्वारो गुरुका गुरुमासाः। वृषभानुगतयालोचयतो लघुको लघुमासः क्रोष्टुकानुगतया आलोचयन शुद्धः वृषभस्य क्राष्टुकानुगतस्य पुरतः सिंहानुगतयालोचयत आचार्यस्य प्रायश्चित्तं षट् लघवो लघुमासाः भवन्ति वृषभानुगतयालोचयतचत्वारो लघुमासाः, कोष्टुकानुगतयालोचयतो लघुमासः। दोहिं वि गुरुगा एते गुरुमि नियमा तवेण कालेणं / वसभंमि य तव गुरुगा कालगुरू होंति भिक्खूमि / / 405 // गुरौ नवप्रकारे आलोचयति नियमादेतानि यथाक्रममनन्तरोदितानि प्रायश्चित्तानि द्वाभ्यां गुरुकाणि प्रतिपत्तव्यानि, / तद्यथा-तपसा कालेन च / वृषभस्यैव सिंहवृषभक्रोष्टुकानुगतया त्रिविधस्यालोचनार्हस्य पुरतो वृषभे नवप्रकारे आलोच For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः / श्री व्यव-* यति यथाक्रममनन्तरोदितानि प्रायश्चित्तानि तपसा गुरूणि सामर्थ्यात् कालतो लघूनि वेदितव्यानि, / तथा वृषभस्यैव हारसूत्रस्य सिंहवृषभक्रोष्टुकानुगतया त्रिपकारस्य पुरतो नवप्रकारे भिक्षावालोचयति यथासयमुक्तानि प्रायश्चित्तानि कालतो गुरूणि पौठिकाs- सामर्थ्यात्तपसि लघूनि भवंति प्रतिपत्तव्यानि, / तदेवं वृषभमालोचनाहं प्रतीत्य नवानामाचार्याणां नवानां वृषभाणां नवानां नंतरः। भिक्षूणामालोचयतां प्रायश्चित्तमुक्तम् / / इदानी सिंहवृषभक्रोष्टुकानुगतया त्रयाणामालोचनार्हाणां भिक्षूणां ये पूर्वक्रमेणाचार्या आलोचका नव तेषां प्रायश्चित्त॥४४॥ स्थानमाह चउ गुरु चउ लहु सुद्धो छल्लहु चउ गुरुग अंतिमो सुद्धो। छग्गुरु चउ लहु लहुओ भिक्खुस्स उ नवसु ठाणेसु // 406 // भिक्षोरालोचनार्हस्य सिंहवृषभक्रोष्टु कानुगतया त्रिविकल्पस्य नवसु स्थानेषु नवस्वालोचकेषु यथाक्रममिदं तद्यथा-भिक्षोः सिंहानुगस्य पुरतः सिंहानुगतया आलोचयत आचार्यस्य चत्वारो गुरुकाः, वृषभानुगतया आलोचयतश्चत्वारो लघुका लघुमासाः क्रोष्टुकानुगतयालोचयन् शुद्धः. भिक्षावृषभानुगस्य पुरतः सिंहानुगतयालोचयत आचार्यस्य षट् लघवो लघुमासाः / वृषभानुगतयालोचयतश्चत्वारो गुरुकाः गुरुमासाः। क्रोष्टुकानुगतया आलोचयन् शुद्धः, भिक्षोः क्रोष्टुकानुगस्य पुरतः सिंहानु| गतया आलोचयत पाचायस्य प्रायश्चित्तं पट् गुरवो गुरुमासाः, वृषभानुगतयालोचयतश्चत्वारो लघवो लघुमासाः, कोष्टुकानुगतयालोचयतो लघुमासः, / सोऽप्यालोचनाई सदृशासने प्रतिपत्तव्यः, I उत्कुटुकस्त्वालोचयन् शुद्धः, एतानि च प्रायश्चि | // 44 // For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तानि तपसा कालेन च गुरुकानि द्रष्टव्यानि, / तथा सिंहानुगवृषभानुगक्रोष्टुकानुगरूपाणां त्रयाणामालोचनार्हाणां भिक्षुणां वृषभा अप्यालोचका नव तेषामपि यथाक्रमममून्येव प्रायश्चित्तानि, नवरं तपसा गुरूणि कालतो लघूनि / तथा त्रयाणां सिंहानुगादिरूपाणां भिक्षूणामालोचनाहीणां भिक्षवोऽप्यालोचका नव तेषामपि यथाक्रमममन्येव प्रायश्चित्तानि, नवरं तपसा लघू. नि / कालतो गुरूणि / तथा चाहदोहिं वि गुरुयाएते, गुरुमिनियमातवेण कालेणं वसभंमि य तव गुरुणा कालगुरू होंति भिक्खूमि॥४०७॥ ___गतार्था / सम्प्रति व्याप्त्या प्रायश्चित्तलक्षणप्रतिपादनार्थमाहसव्वत्थवि संठाणं अमुंचमाणस्त मासियं लहयं / परहाणमि व सुद्धो जइ उच्चतरो भवे इयरो // 408 // स्वस्थानं नाम स्वोचितमुपवेशनत आलोचयन्नपि यदि न मुञ्चति / ततस्तदमुञ्चतः सर्वत्रापि सर्वेष्वप्याचार्यत्वादिषु स्थानेषु प्रायश्चित्तं मासिकं लघु / इयमत्र भावना-यथालोचनार्हस्याचार्यस्य सिंहानुगस्य पुरतः सिंहानुग एव सन्नाचार्य आलोचयति, तथा वृषभस्य वृषभानुगस्य वृषभ एच वृषभानुग आलोचयति तथा भिक्षोः क्रोष्टुकानुगस्य भिक्षुरेव क्रोष्टुकानुग आलोचयति तत एतेषु त्रिष्वपि स्थानेषु प्रत्येक प्रायश्चित्तं मासिकं लघु, / एतच्च मासिया तिन्नित्ति प्रागेवोक्तं परस्थाने वर्तमानः सर्वत्र शुद्धो यदि नीचतरानुगः सबालोचयति / इतर आलोचनाहः पुनरुच्चतरानुगो भवेत् / तदेवं विभागत एकाशीति विधप्रायश्चित्तमुक्तम् / इदानीमोघतो नवविधं प्रायश्चित्तमाह For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kalassagersi Gyanmandie श्री व्यवहारसूत्रस्य पीठिकाऽ तृतीयो विभाग नंतरः। चउगुरुयं मासो वा मासो छल्लहग 3 गुरुमासो। छग्गुरुयं छल्लहुयं चउगुरुयं वा वितिएणं // 20 // सिंहानुगस्य पुरतः सिंहानुगो भृत्वा यद्यालोचयति. ततश्चतुर्गुरु प्रायश्चित्तं; सिंहानुगस्य वृषभानुगीभ्यालोचयतो मासलघः सिंहानुगस्य क्रोष्टुकानुगीभूय पादप्रोञ्छने रजाहरणनिषद्यायां वा स्थितस्यालोचयतो मासलघु, उत्कुटुकः सन आलोचयन शुद्धः / वृषभानुगस्य पुरतः सिंहानुगो भूत्वा यद्यालोचयति, ततः षट् लघु षट् मासा लघवः प्रायश्चित्तं, वृषभानुगस्य पुरतो वृषभानुगीभूयालोचयतश्चतुर्गुरु चत्वारो गुरुमासाः, वृषभानुगस्य क्रोष्टुकानुगीभूयालोचयतो मासो लघुमासः, क्रोष्टुकानुगस्य पुरतो यदि सिंहानुगो भूत्वा आलोचयति ततः षट् गुरु षद् मासा गुरवः क्रोष्टुकानुगस्यैव पुरतो वृषभानुगीभूयालोचयतः षट् लघु षण्मासा लघवः, क्रोष्टुकानुगस्य पुरतः क्रोष्टुकीभूयालोचयतश्चतुर्गुरु / एतच्च सदृशासनपरिग्रहे प्रतिपत्तव्यं यदि पुनरुत्कुटुकः सबालोचयति तदा शुद्धः, / अत्रैव व्याप्त्या प्रायश्चित्तलक्षणमाह / सव्वत्थवि समासणे आलोएंतस्स चउगुरूहोंति।विसमासण निच्चतरे अकारणे अविहिए मासो॥४१०॥ __सर्वत्रापि सिंहानुगे वृषभानुग क्रोष्टुकानुगे च समे आसने उपविष्टस्य सत आलोचयतः किमुक्तं भवति ? यादृशे आसने निविष्ट आलोचनाहः आलोचकोऽपि यदि तादृश एवासने उपविष्टः सन्नालोचयति,तदा तस्य प्रायश्चित्तं भवति चतुर्गुरु चत्वारो गुरुमासाः, अत एव प्राक् सिंहानुगस्य पुरतः सिंहानुगस्यैवालोचयतो वृषभानुगस्य पुरतो वृषभानुगस्यालोचयतः, क्रोष्टुकानुगस्य पुरतः को // 45 // For Private and Personal use only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष्टुकानुगस्य समानासनस्यालोचयतश्चतुर्गुरुकमुक्तम् / अथ विषमे अधिके आसने स्थितः सन् आलोचयति ततः षट् लघु षट् गुरुर्वा, तत्र वृषभानुगस्य पुरतः सिंहानुगस्यालोचयतः पट् लघु, क्रोष्टुकानुगस्य पुरतः सिंहानुगस्यालोचयतः षट् गुरु. / एतच्चानुक्तमपि सामर्थ्यादवसितं, तत्र विषमे आसने नीचतरे स्थितः सन्नालोचयति / ततःप्रायश्चित्तं मासोलघुमासः। एतच्चाकारणे निषीदतो वेदितव्यम् / कारणे निषीदन् शुद्ध एव / तथा आलोचनाकाले ये शेषा अप्रमार्जनादयो विधयस्तेष्वपि प्रत्येक प्रायश्चित्तं मासलघु / सम्प्रति जे एयाए पट्ठवणाए पट्ठविए निविसमाणे पडिसेवितो स विकसिणे तत्थेव आरोहेयव्वे सिया इति तद्वयाख्यानार्थमाहमासादी पठविए जं अन्नं सेवए तयं सव्वं / साहणिऊणं मासा, छदिजं ते परे झोसो // 411 // प्रागुक्तया प्रस्थापनया प्रायश्चित्तदानलक्षणया प्रस्थापिते प्रायश्चित्तकरणे प्रवर्तिते यदन्यत् मासादि सेवते प्रतिसेवते तत्सर्वे संहत्य एकत्र मीलयित्वा षण्मासा दीयन्ते / यत्पुनः षण्मासेभ्यः परं तस्य समस्तस्यापि गाथायां सप्तमी षष्टयर्थे झोषः परित्यागः / सूत्रे पट्ठवेत्युक्तं ततः प्रस्थापनाया भेदानाह-- दुविहा पट्टव या खलु एगमणेगा य हो अणेगाय। तव तिय परियत्त तिगंतेरस उजाणि य पयाणि // 412 // सा प्रायश्चित्तप्रस्थापना द्विविधा / तद्यथा-एका अनेका च / तत्र या संचयिता सा नियमात् पाण्मासिकीत्येकविधा / सापि स्वभेदचिन्तायां द्विधा-उद्घाता अनुदाता च / अनेका पुनरियं भवति / यमित्यादि तत्र पश्चकादिषु भिन्नमासान्तेषु परिहारतपो न भवति, किन्तु मासादिषु / ततो मासिकमेकं तपः स्थानकं द्वैमासिकादि यावच्चातुर्मासिकमेतत् द्वितीयं तपः For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्रीव्यव- स्थानं, पाश्चमासिकं पाण्मासिकं च तृतीयंतपःस्थानं / एतान्यपि प्रत्येक द्विविधानि / तद्यथा-उद्घातानुद्घातानि च / द्वारसत्रस्य[7] एतत् तपत्रिकं परियत्ततिगं ति प्रव्रज्यापर्यायस्य परावर्तः। तस्य त्रिकं परिवर्तत्रिकं तत्र च्छेदत्रिकं मृलत्रिकमनवस्थाप्य चीठिकाऽ | त्रिकं च / च्छेदो द्विधा-उद्घातोऽनुद्घातो वा पाराश्चितमेकमेतानि तपस्त्रिकसहितानि यानि त्रयोदशपदानि एषा पारानंतरः। श्चितवर्जा भनेका प्रस्थापना। __अथैतानि त्रयोदश पदानि प्रागेवाभिहितानि किमर्थमिह पुनरुच्चार्यन्ते / / उच्यन्ते-स्मरणार्थ, / अथदा यदेतत् // 46 // प्रस्थापितोऽपि प्रतिसेवते तत् कृत्स्नमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा आरोप्यते / प्राक्कृतत्वं त्वनुग्रहकृत्स्नेनैवारोपितमिति ज्ञापनार्थ / इह अपलिउंचिय पलिउंचिए इत्यादि सूत्रम् / अपलिउंचिए अपलिउंचियमिति प्रथमभङ्गानुगतमित्युक्तम् / एतच्चोपलक्षणं, तेन द्वितीयेन तृतीयभङ्गानुगतेऽपि सूत्रे वक्तव्ये / तच्चैवम्-'जे भिक्खू चाउम्मासियं वा सातिरेगचाउम्मासियंवा ' इत्यादि 'जाव ' अपलिउंचिए अपलिउंचियं, अपलिउंचिए पलिउंचियं, पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियमालोएमाणस्स सव्वमेयं साहमिय जाव आरोहेयव्वे सिया' तृतीयभङ्गानुगतमपि सूत्रमेवमुच्चारणीयम् / नवरं पलिउंचिए अपलिउंचियमालोएमाणस्सेति वक्तव्यं, शेषं तथैव। चतुर्भङ्गानुगतं तु सूत्रं साक्षादाह-'जे मिक्खू चाउम्भासियं वा सातिरेगचाउम्मासियं वा' इत्यादि / अस्य व्याख्या निरवशेषा प्राग्वत् ज्ञातव्या नवरमेषोऽत्र विशेष:-'पलिउंचिए पलिउंचियमालोएमाणस्स' इति, शेषं तथैव / एवममूनि चत्वारि सूत्राणि चतुर्भङ्गविकल्पेन उक्तानि, एवं मासिकद्वैमासिकादि सूत्राण्य प्युपयुज्य चतुर्भङ्गविकल्पनतः सविस्तरं भणनीयानि / एवं बहुशः शब्दविशिष्टान्यपि प्रथमतश्चतुर्भङ्गविकल्पेन // 46 // For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चत्वारिसूत्राणि वक्तव्यानि / तत्र प्रथमभङ्गानुगतसूत्रं प्रागेवातिदेशनत उक्तम् / द्वितीयतृतीयभङ्गानुगते सूत्रे प्राग्वद्वक्तव्ये, चतुर्थभङ्गानुगतं सूत्रं साक्षादतिदेशत आह–'एवं बहुसो वि' इति / एवमनन्तरोदितसूत्रप्रकारेण बहुशोपि बहुशःशब्दविशिष्टमपि सूत्रं वक्तव्यम् / तद्यथा-जे भिक्खू बहुसो चउमासियं वा बहुसो सातिरेगचाउम्मासियं वा बहुसो पंचमासियं वा बहुसो सातिरेगपंचमासियं वा / एएसिं परिहारठाणाणं अस्मयरं परिहारठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणे हवणिज ठवयित्ता करणिजं बेयावडियं ठविए पडिसे वित्ता / सेधि कसिणे तत्थेव आरुहेयव्वे सिया, पुन्वं पडिसेवियं पुव्वं मालोइयं जाव पच्छा पडिसेवियं पच्छा आलोइयं अपलिउंचिय अपलिउंचियं जाव पलिउंचिए पलिउंचिय आलोएमाणस्स सव्वमेयं सकयं साहणियं जे एयाए पट्ठवणाए जाव तत्थ आरोहव्वे सिया इति तदनन्तरं मासिकद्वैमासिकादीन्यपि सूत्राणि सम्यगुपयुज्य विस्तरतोऽनेकानि बक्तव्यानि | आह–से वि तत्थेव आरोहेयव्वे सिया इत्युक्तं तत्र कति भेदा आरोपणाया ? उच्यते-पश्च / तथा चाहपट्रवितियाट्टविया कसिणाकसिणा तहेव हाडहडा। आरोपण पंचविहा पायच्छित्तं पुरिसजाते 413 // आरोपणा पञ्चविधा पञ्चप्रकारा, तद्यथा-प्रस्थापनिका, स्थापिता, कुल्ला, अकृत्स्ना, हाडहडा च / एषा पञ्च प्रकाराप्यारोपणा प्रायश्चित्तस्य / तच्च प्रायश्चित्तं पुरुषजाते कृतकरणादौ यथायोग्यमवसेयमेव गाथासंक्षेपार्थः / इदानीमेनामेव गाथा व्याख्यानयन् प्रथमतः प्रस्थापनिकादि भेदचतुष्टयं व्याख्यानयति For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 47 // पट्टवितियावहंते वेयावञ्चठिया ठवितियाउ। कसिणा झोसविरहिया जहिं झोसोसा अकसिणाउ॥४१॥ यदारोपितं प्रायश्चित्तं वहति एषा प्रस्थापितिकारोपणा, या वैयावृत्यकरणलब्धिसम्पन्न प्राचार्यप्रभृतीनां वैयावृत्यं कुर्वन् यत् प्रायश्चित्तमापनस्तस्यारोपितमपि स्थापितं क्रियते, यावत् वैयावृत्य परिसमाप्तिर्भवति / द्वौ योगावेककालं कर्तुमसर्थ इति / कृत्वा सा आरोपणा स्थापनिका; कृत्स्ना नाम यत्र झोषो न क्रियते / अकृत्स्ना यत्र किश्चित् झोप्यते / हाडहडा त्रिविधा, तद्यथा-सद्योरूपा स्थापिता प्रस्थापिता च / तत्रेयं सयोरूपाउग्घायमण्डघायं मासादितवाश्रोदिजए सव्वं / मासादीनि क्खित्तं, जं सेसं तं अणुग्घायं // 415 // ___उद्घात लघु अनुद्घातं गुरु यत्मासादि मासिकमादिशब्दान् द्वैमासिकं त्रैमासिकं वा इत्यादि तप मापनस्तद्यदि सद्यस्तत्काल दीयते / न कालक्षेपेण तदा सा हडाहडा आरोपणा सद्योरूपा / यदि पुनर्यन्मासादिकमापनस्तत वैयावृत्यमाचार्यादीनां करोतीति स्थापितं क्रियते / तस्मिंश्च स्थापिते यदन्यत् शेषमुद्घातमनुद्घातं वा पद्यते तत्सर्वमपि प्रमादनिवारणार्थमनुद्घातं दीयते, सा हाडहडा आरोपणा स्थापिता / प्रस्थापितायाः स्वरूपमाहछम्मासादि वहंते अंतरे श्रावण्णे जा उपास्वणा। सा होति अणुग्घाया तिन्नि विगप्पा उचरिमाए॥४१६॥ पाण्मासिकं तपो वहन् , आदिग्रहणात्पाश्चमासिकं चातुर्मासिकं त्रैमासिकं द्वैमासिकं वा वहन् अन्तरा यदन्यदापद्यते उद्घातमनुद्घातं तत्तस्यातिप्रमादनिवारणार्थमनुग्रहकृत्स्नेन चानुद्घातं यदारोप्यते / एषा हाडहडा प्रारोपणा प्रस्थापिता। For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagersuri Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एते त्रयो विकल्पाश्चरमाया हाडाहडाया अथवा इमे त्रयो विकल्पा:| सा पुण जहन्न उक्कोस मज्झिमा तिन्नि विगप्पा। मासो छम्मासा वा अजहण्णुकोसजेमज्झे // 417 // सा हाडहडा आरोपणा त्रिविधा, तद्यथा-जघन्या मध्यमा उत्कृष्टा च / एते त्रयो विकन्या हाडहडाया भवन्ति / तत्र गुरुको मासो जघन्या ' षण्मासा गुरव उत्कृष्टा / एतयोयोमध्ये ये गुरुद्विमासादयो गुरुमासपञ्चकपर्यन्ता एषा जघन्योस्कृष्टा हाडहडा सा चतुर्विकम्पा, तद्यथा-द्वैमासिकं गुरुक, त्रैमासिकं गुरुकं चातुर्मासिकं गुरुकं पाश्चमासिकं गुरुकमिति / सम्प्रति यत्प्रागुक्तं प्रायश्चित्तं पुरुषजाते इति तद्न्याख्यातुकामः प्रस्तावनामाह-तालपलंवादि आमेतालमलंबेत्यादिना समस्तेन कल्प ग्रन्थेन / आदिशब्दस्यानेकाभिधायकत्वात व्यवहाराध्ययनेनापि यः प्रायश्चित्तराशिरुक्तो वक्ष्यते च तस्य समस्तस्यापि यथायोगमिमे वक्ष्यमाणाः कृतकरणादयः पुरुषा वहत्का वहमानकाः / ते च यद्यपि प्रागुक्तास्तथापि प्रकरणानुरोधात् भूय आहकयकरणा इयरे य सावेक्खा खलु तहेव निरवेक्खा। निरवेक्खा जिणमाई सावेक्खा पायरियमादी॥४१॥ ___एतत्प्रभृतिका गाथा यद्यपि प्रागपि व्याख्याता तथापि मूलटीकाकारेणापि भूयो व्याख्याता इति तन्मार्गानुसारतः स्थानाशून्यार्थ वयमपि लेशेन व्याख्यामः-तत्र प्रायश्चित्तस्य वहमानकाः पुरुषा द्विविधास्तद्यथा-कृतकरणा अकृतकरणा | श्व / तत्र ये षष्टाष्टमादितपो भावितास्ते कृतकरणास्त द्विलक्षणा इतरे / तत्र ये कृतकरणास्ते द्विविधास्तद्यथा-सापेक्षाः For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 48 // तथैव खलु निरपेक्षाः / तत्र ये गच्छं शरीरं वापेक्षन्ते ते सापेक्षा, येपुनर्गच्छं शरीरं वा नापेक्षन्ते ते निरपेक्षाः / तत्र निरपेक्षा जिनादयो जिनकल्पिका आदिशब्दात् शुद्धपारिहारिका यथालन्दिकाः प्रतिमाप्रतिपन्नाश्च, एते नियमतः कृतकरणाः। सापेक्षाः त्रिविधा आचार्यादयः, आचार्योपाध्याया भिक्षवश्चेत्यर्थः / अकयकरणा यदुविहा अणहिगहिया अहिगयाो बोधव्वा। सेवेइ अहिगतो अणहिगए अस्थिरे इच्छा।। अकृतकरणा द्विविधा-अनधिगता अधिगताश्च / तत्र येऽग्रहीतसूत्रार्थास्ते अनधिगता गृहीतसूत्रास्त्विधिगताः / तत्र | योऽधिगत उपलक्षणमेतत् कृतकरणो धृतिसंहननयुक्तश्च यत्सेवते प्रायश्चित्तस्थानं तस्य तत्परिपूर्ण दीयते / य: पुनरनधिग. तोऽस्थिरोऽधिकृतकरणो धृतिसंहननविहीनश्च तस्य यदापन्नं तद्वा परिपूर्ण दीयते / यदि वा इस्वतरं यद्वा सर्वात्मनाझोषस्तथा चाहानधिगतेऽस्थिरे उपलक्षणमेतत् अकृतकरणे धृतिसंहननविहीने च गुरोः प्रायश्चित्तदानविधाविच्छा श्रुतोपदेशानुसारतः कदाचित् यदापनं तदेव कदाचित् हीनं कदाचित् स्तोकं कदाचित् सर्वथा झोप इति भावः / सम्प्रति पुरुषभेदमार्गणामेव प्रकारान्तरेणाह* अहवा सावेक्खियरे निरवेक्खो नियम सा उ कयकरणा। इयरे कया कयाविय थिराथिरा होति गीयत्था॥ ___ अथवा द्विविधाः प्रायश्चित्तस्यवहमानकाः पुरुषास्तद्यथा-सापेचा इतरे च निरपेक्षास्तत्र ये निरपेक्षास्ते नियमसा उ इति, नियमतः कृतकरणा उपलक्षणमेतत् ततः कृतकरणादिसमस्तगुणोपेता इत्यर्थः / इतरे सापेक्षास्ते त्रिविधा-आचार्यो // 48 // For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie पाध्यायभिक्षुभेदात् / ते प्रत्येकं द्विधास्तद्यथा-कृतकरणा अकृतकरणाश्च / पुनः प्रत्येकं द्विधा-अधिगता अनधिगताश्च गीतार्था अगीताश्चेत्यर्थः / गाथायां गीतार्थग्रहणमुपलक्षणं तेनागीतार्था अप्युपात्ता द्रष्टव्याः / भूयः प्रत्येकं द्विविधास्तद्यथा-स्थिरा अस्थिराश्च / तत्र ये चरकादिभिर्दर्शनतः परीषहोपसगैः चरणतोऽतिकर्कशप्रायश्चित्तदानतः स्वभावतो वा न चाल्यन्ते ते स्थिरास्तद्विपरीता अस्थिराः / साम्प्रतं कृतकरणस्वरूपमाह-- छहमाइएहिं कयकरणा ते य उभय परियाए। अहिगयकयकरणत्तं जोगा य तवारिहा केई // ये उभयपर्याये गृहस्थपर्याये श्रामण्यपर्याये च षष्टाष्टमादिमिः परिकर्मितशरीरास्ते कृतकरणा इतरेऽकृतकरणाः / केचिदाचार्या येऽधिगतास्तेषां नियमतः कृत करणत्वमिच्छन्ति / कस्मादिति चेदत आह-जोगा य तवारिहा इति, यतस्तैमहाकल्पश्रु| तादीनामायता दीर्घकाला योगा व्यूढाः / सव्वेसिं अविसिट्टा पावती तेण पढमया मूलं / सावेक्खे गुरुमूलं कयाकए होइ च्छेदो उ॥ सावेक्खोत्ति च काउंगुरुस्त कयजोगिणो भवे च्छेदो। अकयकरणं मिच्छग्गुरु इइ अड्डो कंतीए नेयं॥ इह ये निरपेक्षास्ते यत् प्रायश्चित्तस्थानमापद्यन्ते तदेव तेभ्यो दीयते / गुरुलाघवचिन्तया अपवादपदेनान्यत् तेषां निरनुग्रहत्वात् / ततः सापेक्षाणामयं प्रायश्चित्तदानविधिः / तत्र महत्यप्यपराधे सापेक्षाणां मूलं नानवस्थाप्यं पाराश्चितं वा / तयोनिरपेचाणामेव सतां दानभावात् / तेन प्रथमतया सर्वेषां मूलमविशिष्टमधिकृत्य गुरुलाघवचिन्तायां प्रायश्चित्तदानविधिः For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीव्यवहारसूत्रस्य। पीठिकानंतरः।। // 49 / / रुच्यते / तत्र सापेक्षे गुरौ आचार्य गाथायामत्र विभक्तिलोपः प्राकृतत्वात् / कृते कृतकरणे मूलं, अकृतेऽकृतकरणे च्छेदः। * तृतीयो सावेक्खोति च काउमित्यादि अत्र गुरुशब्देनोपाध्याय उच्यते आचार्यस्योक्तत्वात् / गुरोरुपाध्यायस्य कृतयोगिनः कृतकर- विभागः। णस्य मूलं प्रायश्चित्तमापनस्यापि सापेक्ष इति कृत्वा प्रायश्चिचं च्छेदो भवति / अकृतकरणे तु तस्मिन्नेवोपाध्याय मूलमापन्ने प्रायश्चित्तं षद् गुरुकाः गुरवः / षण्मासाः अकृतकरणतया च्छेदस्यानहेत्वात् / एवममुना प्रकारेण 'अड्डोकंतीए ' इति अर्धापक्रान्त्या प्राग व्याख्यानरूपया नेयं / तद्यथा भिक्षोरधिगतस्य कृतकरणस्य षद् गुरवः अकृतकरणस्य षट् लघवः अस्थिरस्य कृतकरणस्य घट् लघवः अकृतकरणस्य षद् लघवः अकृतकरणस्य तस्यैव चतुर्गुरवः अनधिगतस्य स्थिरस्य कृतकरणस्य चतुर्गुरवः / तस्यैवाकृतकरणस्य चतुर्लघवः। अस्थिरस्य कृतकरणस्य चतुर्लघवः / तस्यैवाकृतकरणस्य गुरुमासः। एवं मलापत्तौ मूलादारभ्य मासगुरुके समाप्तम् / छेदापत्तौ च्छेदादारभ्य मासलघुके तिष्ठति, षद् गुरुकादारभ्य भिन्नमासे गुरुके षद् लघुगुरुकादारभ्य लघुके भिन्नभिन्नमासे चतुर्गुरुकादारभ्य गुरुविंशतिरात्रिंदिवेषु चतुर्लघुकादारभ्य लघुविंशतिरात्रिदिवेषु मासगुरुकादारभ्य गुरुषु पञ्चदशरात्रिंदिवेषु मासलघुकादारभ्य लघुपञ्चदशरात्रिंदिवेषुभिन्नमासगुरुकादारभ्य गुरुषु दशरात्रिंदिवेषु भिन्न मासलघुकादारभ्य लघु दशरात्रिंदिवेषु गुरुविंशतिरात्रिंदिवेभ्य मारभ्य गुरुपश्चरात्रि दिवेषु लघुविंशतिरात्रिंदिवेभ्य लघुपंचरात्रि दिवेषु, गुरुपंचदशरात्रि दिवेभ्यो दशमे, लघुपंचदशरात्रि दिवेभ्योऽष्टमे, गुरुदशरात्रिंदिवेभ्य आरभ्य षष्ठे लघुदशरात्रिंदिवेभ्य आरभ्य चतुर्थे, गुरुपंचरात्रिंदिवेभ्य आरभ्य आयामाम्ले लघुपञ्चरात्रि दिवेभ्यः आरभ्य एकाशने दशमादारम्य पूर्वार्धष्टमादारभ्य निर्विकृतिके / सम्प्रति 'जं सेवेइ अहिगतो' इत्यादि यत् गाथोत्तरार्ध प्रागुक्तं तद्व्या // 49 / For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ख्यानार्थमाहअकयकरणा उगीया जे अगीया य अकय अथिरा य। ते सावत्ति अणंतर बहुयंतरियं च झोसोवि।। ये गीता गीतार्थाः प्रकृतकरणाः ये चागीता अगीतार्था अकयत्ति य कृतकरणाश्चब्दात् कृतकरणाश्च अस्थिराश्च कृतकरणाऽकृतकरणाश्च तेषां कदाचिदापत्ति प्रायश्चित्तं दीयते / कदाचित्तथाविधायामसमर्थतायां यदापनं प्रायश्चित्तं तस्य अर्वाक्तनमनन्तरं दीयते / कदाचित् प्रभूतायामसमर्थतायां बहन्तरितमत्यन्तमसमर्थतायां झोषो वा / अत्र शिष्यः प्राह-ये निरपेक्षास्ते एकविधा ये सापेक्षास्तेषां कि निमित्तस्विविधो भेदस्तत आहकारणमकारणं वा जयणा अजयणा नवस्थगीयत्थे / एएण कारणेणं आयरियाई भवे तिविहा / / इदं प्रतिसेवनायाः कारणमिदमकारणं / किमुक्तं भवति ? यादृशे कारणे प्रतिसेवना क्रियते यादृशे च न क्रियते इत्येतत् परिज्ञानं / तथा इयं यतना इयमयतना इत्येतदपि नास्ति अगीतार्थगीतार्थस्य, अर्थात् गीतार्थस्यास्तीति प्रतीयते तत्राचार्योपाध्यायौ गीतार्थावेव भिक्षुर्गीतार्थःअगीतार्थश्च गीतार्थस्यागीतार्थस्य च कारणे यतनया कारणे अयतनया अकारणे यतनया अकारणे अयतनया पृथक् अन्यत् प्रायश्चित्तं / तथा तुन्येऽपि प्रायश्चित्ते आपद्यमाने सहासहपुरुषाद्यपेक्षया पृथगन्योन्योदानविधिरेतेन कारणेन त्रिविधा आचार्यादयो भवन्ति / किं चान्यत्-- तिविहे तेगिच्छमि उ उज्जुय वाउलण साहणा चेव / पराणवणमणिच्छंते दिलुतो भंडिपोएहि // For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव तृतीयो विभाग। हारपत्रस्य पीठिकाऽनंतरः। // 50 // त्रिविधे त्रिप्रकारे आचार्योपाध्यायभिक्षुलक्षणे विचिकित्से चिकित्स्यमाने गीतार्थ इति गम्यते / ऋजुकं स्फुटमेव प्रावृतनसाधनाव्यापृतकियाकयनं / इयमत्र भावना-आचार्याणामुपाध्यायानां गीतार्थानां च भिक्षूणां चिकित्स्यमानानां यदि शुद्ध प्रासुकमेषणीयं लभ्यते तदा न तत्र विचारः। अथपासुकमेषणीयं न लभ्यते, अथ चावश्यं चिकित्सा कर्तव्या तदा अशुद्धमप्यानीय दीयते, तथाभूतं चानीय दीयमानं स्फुटमेव कथनीयं इदमेवंभूतमिति / गीतार्थत्वेनापरिणामदोषस्यातिपरिणामदोषस्यासंभवात् अगीतार्थस्य पुनर्भिक्षोः शुद्धालाभे चिकित्सामशुद्धेन कुर्वतो मुनिवृषभा यतनया कुर्वन्ति / न चाशुद्धं कथयन्ति / यदि पुनः कथयन्ति अयतनया वा तदा सोऽपरिणामत्वादनिच्छन् अनागाढादिपरितापनमनुभवति, तन्निमित्तं प्रायश्चित्तमापतति मुनिवृषभाणां, यद्वा अतिपरिणामकतया सोऽतिप्रसङ्गं कुर्यात् तस्मान्न कथनीयं नाप्ययनना कर्तव्या / अथ कथमपि तेनागीतार्थेन भिक्षुणा ज्ञातं भवति, यथा अकल्पिकमानीय मह्यं दीयते, तदा तस्मिन्ननिच्छति अगीतार्थे भिक्षौ प्रज्ञापनादि क्रियते / यथा ग्लानार्थ यदकम्पिकमपि यतनया सेव्यते तत्र शुद्धो ग्लानो यतनया प्रवृत्तेरल्पीयान् दोषोऽशुद्धग्रहणात् सोऽपि पश्चात् प्रायश्चित्तेन शोधयिष्यते, / एवंरूपा च प्रज्ञापना क्रियते तरुणे दीर्घायुषि, यस्तु वृद्धस्तरुणो * वाऽतिरोगग्रस्तोचिकित्सनीयः स भक्तप्रत्याख्यानं प्रति प्रोत्साह्यते / यदि पुनः प्रोत्साह्यमानोऽपि न प्रतिपद्यते तदा भण्डीपोताभ्यां दृष्टान्तः कर्तव्यः / सम्प्रति भण्डीपोतावेव दृष्टान्तावाह __जो एगदेसे अदढाउ भंडी सीलप्पएसा उ करेइ कजं / // 50 For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जा दुब्बला संठवियाविसंती न तं तुसीलंति विसन्नदारूं // जो एगदेसे अदढो उ पोतो सीलिज्जते सो उ करेइ कजं / जो दुब्बलो संठवितो वि संतो न तं तु सीलंति विसन्नदारूं॥ वृत्तद्वयमपि कण्ठ्वम् / एसे व गमो नियमा समणीणं दुगविवजितो होइ / आयरियादीण जहा पवित्तिणमादीण वि तहेव // यो गमोऽनन्तरोदित मूलसूत्रादारभ्य श्रमणानामभिहित एष एव गमो नियमात् संयतीनामपि वक्तव्यः। किमविशेषेण ? नेत्याह-द्विकवर्जितः पाराश्चितानवस्थाप्य लक्षणद्विकवर्जितो भवति वक्तव्यः / तदापत्रावपि तासां तयोर्दानाभावात् उपलक्षणमेतत् / परिहारतपोपितासां न भवति यथा च आचार्यादीनां त्रिविधो भेद उक्तस्तथा प्रवर्तिन्यादीनामपि त्रिविधो भेदोऽ वसातव्यः / तद्यथा-प्रवर्तिनी गणावच्छेदिनी भिक्षुकी च तत्राचार्यस्थानीया प्रवर्तिनी उपाध्यायस्थानीया गणावच्छेदिनी भिक्षुस्थानीया भिक्षुकी चेति, / तदेवं मूलसूत्रादारभ्य यत् प्रकृतं तत् परिसमाप्तम् / / For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-1 हारपत्रस्य पीठिकाऽनंतरः। तृतीयो विभागः। Pric BICICIS CICICICIS i अहीं विषय समाप्त थतो होवाथी पहेलो उद्देशो आगळ चालु छतां आटलो भाग छूटो पाडवो पठ्यो छे. प्रकाशक-वकील केशवलालभाइ प्रेमचंद माटे छापी प्रसिद्ध कर्यु छे. भावनगर–धी आनंद प्रीन्टींग प्रेसमा शाह गुलाबचंद लल्लभाइए छापी, मूल्य एक रुपीयो. SOCIACIMIC. // 51 // For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साम्प्रतमन्यदारभ्यते। तत्र परिहारिकापारिहारविषयं सूत्रमाह--बहवे परिहारियाऽपरिहारिया इच्छेजा-एगंतो अभिनिसिज्ज वा अभिनीसिहं वा चेएतए, णो णं कप्पति थेरे अणापुच्छिता एगंतमओ अभिनिसेज वा अभिनीसिहं वा चेइतए; कप्पह हं थेरे आपुच्छित्ता ते एगंतओ अभिनिसेजं वा अभिनिसीहियं वा चेइतवाए, थेराय हंसे (ते) वियरिजा एवं हं कप्पइ अमिनिसेज वा अभिनिसीहियं वा चेतेतए / थेरा एहं नो वितरेजा-एवं हं णो कप्पइ एगतओ अभिणिसेजं वा अभिणिनिसीहियं वा चेतेतए / जो णो थेरे हिं अवितिण्हं अभिणिसिजं वा अमिनिसीहियं वा चेतेति, से संतरा छेदे वा परिहारे वा // 22 // बहवे पारिहारिया इत्यादि / अथ कोऽस्य सूत्रस्य पूर्वसूत्रेण सह सम्बन्धः? उच्यते-इहानन्तरसूत्रे परिहारतप उक्तं. परिहारश्च परिहर्तव्यापेक्षया प्रतिषेध्यानान्तरीयकत्वात् / ततः परिहारग्रहणेन परिहारोऽप्याचिप्तस्तत्र ये परिहारेण चरन्ति तेपरिहारिका इतरे चा पारिहारिकाः। पूर्वसूत्रं च पारिहारिकविषयमतस्तत्प्रकरणानुरोधत इदं पारिहारिकापारिहारिकविषयं सूत्र पठन्ति / अथवा पूर्वसूत्रे पारिहारिकस्य सामाचारी उक्ता / सा च न निरवशेषा किन्तु शेषमवतिष्ठते / तच्चापारिहारिकाणामपि साधारणमतस्तत्प्रतिपादनार्थ पारिहारिकापारिहारिकविषयं सूत्रमुक्तवान् / तथा चाह-- पारिहारियागा उ विणा हवंति इयरेहि वा अपरिहाणी। मेरावसेसकहणं इइमिस्सगसुत्तसंबंधो॥ पारिहारिका उक्तशब्दार्था न तु नैव इतरैरपारिहारिकैविना भवन्ति / परिहारिकस्य अपरिहारिणानान्तरीयकत्वात् / For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारपत्रस्य पीठिकाsनंतरः। // 52 // अपरिहारिणो वा इतरैः परिहारिकैविना न भवन्ति / अपरिहारस्यापि परिहारानान्तरीयकत्वात् / तत्पारिहारिकसूत्रानन्तरं पारिहारिकापारिहारिकविषयं सूत्र तथा मेरा मर्यादा सामाचारीत्यर्थः / सा पूर्वसूत्रे पारिहारिकाणामुक्ता किञ्चिच्छेषमपारिहारि कसाधारणमवतिष्ठते / तस्य सामाचार्यविशेषस्य कथनमनेन सूत्रेणारभ्यते क्रियते इति, एष मिश्रकसूत्रस्य पारिहारिकापारिहारिकसूत्रस्य पूर्वसूत्रेण सम्बन्धः / अनेन सम्बन्धेनायातस्येयं व्याख्या। वहवस्त्रिप्रभृतयोऽनेके पारिहारिका उक्तशब्दार्थाः बहवोऽपारिहारिका इच्छेयुरेकान्त एकान्ते विविक्तप्रदेशान्तरे वसत्यंतरे वा अभिनिषद्या अभिरात्रिमभिव्याप्य स्वाध्यायनिमि| तमागता निषीदन्त्यस्यामित्यभिनिषद्या तां वा तथा निषेधः। स्वाध्यायव्यतिरेकेण सकलव्यापारप्रतिषेधः तेन निवृत्ता नषेधिकी अभि आभिमुख्येन संयतप्रायोग्यतया नैषेधिकी अभिनषेधिकी तां वा / इयमत्र भावना। तत्र दिवा स्वाध्यायं कृत्वा रात्रौ वसतिमेव साधवः प्रतियन्ति सा अभिनषेधिकी / अभिनषेधिक्यामेव स्वाध्यायं कृत्वा रात्रिमुषित्वा प्रत्यूषे वसतिमुपगच्छन्ति सा अभिनिषद्यति ताममिनिषद्यामभिनषेधिकी वाचेतितए इति गन्तुं तत्र नो नैवमेतेषां पारिहारिकाणामपारिहारिकाणां च कल्पते स्थविरानाचार्यादीन् अनापृच्छय एकान्त एकान्ते विविक्ते प्रदेशे वसत्यन्तरे वा भिनिषद्यामभिनषेधिकीं वा गन्तुं, उच्छ्वासनिःश्वासव्यतिरेकेण शेष साधुव्यापाराणां समस्तानामपि गुरुपृच्छाधीनत्वात् / तदेवं प्रतिषेधसूत्रमभिधाय सम्प्रति विधिसूत्रमाह____ 'कप्पतिण्हं थेरे आपुच्छित्ता' इत्यादि सुगमं / इह पारिहारिका नाम आपनपरिहारतपसोऽभिधीयन्ते / तत्र चोदकः प्राहपुव्वंसि अप्पमत्तो, भिक्खू उववण्णितो भयंतेहिं / एक्को व दुवे होज्जा बहुया उ कहं समावन्ना / / // 52 // For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie पूर्वस्मिन्कल्पनाम्नि अध्ययने भिक्षुरप्रमत्तो भदन्तैः परमकन्याणयोगिभिरुपवर्णितः, ततः कथं परिहारतपः प्रायश्चित्तापत्तिर्यतः पारिहारिका भवेयुः। अपि च एको द्वौ वा पारिहारतप आपद्येयातामेकस्य एकाकिदोषाणां द्वयोरसमाप्तकल्पदोषाणां संभवात् / ये च बहवस्ते च समाप्तकल्पकल्पत्वात् परस्पररक्षणपरायणाः कथं पारिहारिकत्वं समापना इति, अत्राचार्य आहचोयग बहुउप्पत्ती जोहाव जहा तहा समणजोहा / दव्वच्छलणे जोहा, भावच्छलणे समणजोहा॥ हे चोदक परीपहाणामसहनेन श्रोत्रेन्द्रियादिविषयेष्विष्टानिष्टेषु रागद्वेषाभिगमनतो वा परिहारतपः प्रायश्चित्तस्थानापच्या बहूनां पारिहारिकाणामुत्पत्तिन विरुद्धा / अथवा यथा योधाः सन्नद्धबद्धकवचा अपि रणप्रविष्टाः प्रति पन्धिपुरुषैस्तथाविधं कमप्यवसरमवाप्य देशतः सर्वतो वा च्छन्यन्ते तथा श्रमणयोधा अपि मूलगुणोत्तरगुणेष्वत्यन्तमप्रमत्ततया यतमाना अपि छलनामाप्नुवन्ति / सा च च्छलणा द्विधा-दूव्यतो भावतश्च / द्रव्यत छलना खङ्गादिभिर्भावतः परीपहोपसर्गायैः। तत्र द्रव्यच्छलने द्रव्यत छलन विषया योधा रणे प्रविष्टा भटाः / भावच्छलने भावच्छलनविषया श्रमणयोधाः / सम्प्रति यदुक्तं यथा योधास्तथा श्रमणयोधा इति तत् व्याख्यानयति-- आवरिया विरणमुहे जहा च्छलिजंति अप्पमत्ता वि / च्छलणावि होइ दुविहा जीयंतकरी य इयरी य॥ यथा योधा आवृता अपि सनद्धसमाहा अपि अप्रमत्ता अपि च रणमुखे प्रविष्टाः प्रतिभटै'छन्यन्ते / सा च च्छलना For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie तृतीयो विमागः दारसूत्रस्य श्री व्यव-11 द्विधा-जीवितान्तकरी इतरा च / तत्र यया जीवितात् व्यपरोप्यते सा जीवितान्तकरी / यया तु परितापनाद्यापद्यते नापद्रा- वणं सा इतरापीठिका- / मूलगुण उत्तरगुणे जयमाणा वि हु तहा छलिजंति। भावच्छलणाए जति सा वि य देसे य सव्वे य॥ नंतरः। ___ तथा बतयो रागादिप्रतिपचभावनासबहन्या ( सन्नाह ) सन्नद्धा यथागमं मूलगुणेघूत्तरगुणेषु चात्यप्रमत्ततया यतमाना अपि हु निश्चितं भावच्छलनया परीषहोपसगादिभिः सन्मार्गच्यावनरूपया च्छन्यन्ते, / सापि च भावच्छलना द्विषा-देशतः // 53 // सर्वतश्च / तत्र यया तपोऽहं प्रायश्चित्तमापद्यते, सा देशतो भावच्छलना, यया मूलमामोति सा सर्वत एवं परिहारियाहरियहोज बहुयतो ते एगतो निसीही अभिसिजं वा विवेएज्जा यतो रणे प्रविष्टा योधा इव श्रमणयोधा अपि परीपहादिभिश्छन्यन्ते / तत एवमुक्तेन प्रकारेण बहवः पारिहारिका अपरिहारिकाश्च भवेयुस्तदेवं पारिहारिकापारिहारिकबहुत्वमुपपाद्याधुना सूत्रावयवान् व्याचिख्यासुराह-ते ए तो इत्यादि ते बहवः पारिहारिका अपरिहारिका वा एकान्तत एकान्ते विविक्ते प्रदेशे प्रत्यासन्ने दूतरे वा नैषेधिकीमभिशय्यां वापि अमिनिषद्यामपि चेतयेयुर्गच्छेयुः, गन्तुमिच्छेयुरित्यर्थः। तत्र का नैषेधिकी का वा अभिशय्येति व्याख्यानयतिठाणं निसीहियत्ति य एगढ़े जत्थ ठाणमेवेगं। तेति निसिदिया वा सुत्तत्थ निसीहिया सा उ / / सज्झायं काऊणं निसीहियातो निसि चिय उति। अभिवसिउं जत्थ निसि, उति पातो तई सेजा। // 53 // For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिष्ठन्ति स्वाध्यायव्यापृता अस्मिन्निति स्थानं, निषेधेन स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निर्वृता नैषेधिकी, / ततः स्थानमिति वा नैषेधिकीति वा एगट्ठमिति एकार्थ, द्वावप्येतो तुन्यार्थाविति भावः, / व्युत्पत्यर्थस्य द्वयोरप्यविशिष्टत्वात् / तत्र यत्र स्थानमेव स्वाध्यायनिमित्तमेकं न तु ऊर्ध्व स्थानं त्वग्वर्तनस्थानं वा चेतयन्ति निशि रात्रौ दिवा वा सा सूत्रार्थहेतुभूता नैषेधिकी, सूत्रार्थ नैषेधिकी एतेनास्मिन् या नैषेधिक्युक्ता सा सूत्रार्थप्रायोग्या नैषेधिकी प्रतिपत्तव्या / न तु कालकरणप्रायोग्या नैषेधिकी प्रतिपत्तव्या, / किमुक्तं भवति? यस्यां नैषेधिक्यां दिवा स्वाध्यायं कृत्वा दिवैव यदि वा दिवा निशि च स्वाध्यायं कृत्वा निश्येव निशायाममश्यं नैपेधिकीतो वसतिमुपयन्ति सा अभिनषेधिका यस्यां पुनषेधिक्यां दिवा निशायां वा स्वाध्यायं कृत्वा रात्रिमुषित्वा प्रातर्वसतिमुपयन्ति / तई इति तका अभिशय्या अभिनिषद्येति भावः / अथ स्थविरा आपृष्टा अपि यदा तमुत्कलन्ति तदा किं कल्पते न वेत्याशङ्कायामाह-थेरायण्हमित्यादि स्थविरा आचार्यादयः। चशब्दो वाक्यभेदे, एहमिति वाक्यालङ्कारे स तेषां पारिहारिकाणामपरिहारिकाणां वा वितरेयुरनुजानीयुरभिनषेधिकीमभिशय्यां वा गन्तुं एवममुना प्रकारेमा प्रहमिति पूर्ववत्कल्पते / अभिशय्यायामभिनषेधिक्यां वा चेतेचए इति गन्तुम् / थेराहमित्यादि स्थविराहमिति प्राग्वत् नो नैव तेषां वितरेयुरेवममुना प्रकारेख नो कल्पते एकान्ततो निषधाम भिनिषद्यामभिनषेधिकी वागन्तुं / जेणमित्यादि यःपुनईमिति वाक्यालंकृतौ स्थविरैरवितीर्णोऽननुज्ञातः सन् एकान्ततो अभिनिषद्याममिनैषेधिकींवाचेतेति गच्छति / ततः से तस्य स्वान्तरात्स्वकृतमन्तरं स्वान्तरं तस्माद्यावन्न मिलति यावद्वा स्वाध्यायभूमेनोत्तिष्टति तावत् यत् विचालं तदन्तरं तस्मात् स्वकृतादन्तरात् च्छेदो वा पञ्चरात्रिंदिवादिकः परिहारोवा परिहारतपोवा मासलघुकादिरेष For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यव- हारपत्रस्य पीठिकाsनंतरः। // 54 // सूत्रार्थः, अधुना नियुक्तिविस्तरः / तृतीयो निकारणमि गुरुगा कजे लहया अपुच्छणे लहुओ।पडिसेहम्मि य लहुया गुरुगमणे होंति अणुग्धाया। [विभागः / | यदि निष्कारणे कारणाभावे अभिशप्यामभिनषेधिकी वा गच्छन्ति ततस्तेषां प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः अथ कार्ये समुत्पन्ने गच्छन्ति, तत्र प्रायश्चित्तं लघुकाश्चवारो लघुमासाः, कार्यमुपरिष्टात् भाष्यकृवर्णयिष्यति / यदि पुनः कार्ये समुत्पने अनापृच्छय गच्छन्ति, तदा अपृच्छने लघुको मासः आपृच्छायामपि कृतायां यदि स्थविरैः प्रतिषेधे गच्छन्ति / ततो लघुकाश्चत्वारो लघुमासाः / गुरु गमणे इत्यादि गुरुराचार्यः स यदि गच्छत्यभिशय्यामभिनषेधिकी वा ततस्तस्य भवत्यनुदाता गुरुकाश्चत्वारो गुरुमासाः / ये पुनर्वसतिपालाः समथों भिक्षवस्ते यदि गच्छन्ति / ततस्तेषामिमे दोषाःतेणादेसगिलाणे कामण इत्थी नपुंस मुच्छा वा / ऊणत्तोण दोसा, हवंति एए उ वसहीए॥ ये वसतिपालास्तैर्वसतेरूनत्वे हीनत्वे एते गाथा पूर्वार्धोक्ता दोषा भवन्ति / लद्यथा-स्तेनाश्चौरास्ते गताः साधवो वसतेरिति ज्ञात्वा बसतावापतेयुः आदेशाः प्राघूर्णकास्ते वा समागच्छेयुस्तेषां च समागतानामविश्रामणादिप्रसक्तिः समर्थसाध्वभावात् / गिलाणत्ति ग्लानो वा तेषामभावे व्याधिपीडितोऽसमाधिमाप्नुयात् / कामणत्ति दाहो वा प्रदीपनकेन बसतेभूयात् / तथा स्तोकाः साधवो वसतौ तिष्ठन्तीति खियो नपुंसका वा कामविहलाः समागच्छेयुः। तत्रात्मपरोभयसमुत्था दोषास्तथा मा कस्यापि पित्तादिवशतो भूयात् / तदेवं यतो वसतिपालानामिमे विनिर्गमे दोषास्तस्मात्तैरमिशय्यादिषु न गन्तव्यमित्येष द्वारगाथासंक्षेपार्थः / व्यासार्थ तु भाष्यकृदाह * // 54 // For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुविहाविहारसोही य एसणघातो य जा य परिहाणी। श्राएसयविस्सामण परितावणया य एक्कतरे।। स्तेनैरपहारो द्विविधस्तद्यथा-साध्वपहार उपध्यपहारश्च / तस्मिन् द्विविधेऽप्यपहारे शोधिः प्रायश्चित्तं, तद्यथा यद्यैक साधुमपहरन्ति स्तेनास्तदा वसतिपालानां प्रायश्चित्तं मूलं, अथ द्वावपहरन्ति / ततोऽनवस्थाप्यं त्रिप्रभृतीनामपहरणे पाराश्चितं,। तथा जघन्योपध्यपहारे पश्चरात्रिंदिवं, मध्यमोपध्यपहारे मासलघु, उत्कृष्टोपध्यपहारे चतुर्गुरुकं,। तथा एपणाया घात: प्रेरणमेषणाघातः, स च स्यात् / तथाहि भवत्युपधि पात्रादिकमन्तरेण एषणाघातस्तत एषणा प्रेरणे यत्प्रायश्चित्तं तदापद्यते तेषां वसतिपालानामिति / तथा जायपरिहाणेति या च परिहानि रुपधिमन्तरेण शीतादिबाधितस्य तद्वेषणप्रयतमानस्य वा सूत्रार्थस्य च भ्रंशस्तन्निमित्तकमपि समापद्यते प्रायश्चित्तं, तत्र सूत्रपौरुष्या अकरणे मासलघु, अर्थपौरुष्या अकरणे मासगुरु अथोपधिगवेषणलग्नदीर्घकालतः सूत्रं नाशयन्ति / तत श्चतुलपुअर्थनाशेन चतुर्गुरु, तथा तेषु वसतिपालेषु साधुष्वभिशय्यादिषु गतेषु आदेशानां प्राघूर्णकानां समागतानामध्वपरिश्रान्तानामविश्रामणे या अनागाढा भागाढा वा परितापनोपजायते, तनिषन्नमपि तेषामापद्यते प्रायश्चित्तं, / एक्कतरेत्ति तेषु वसतिपालेष्वभिशय्यादिगतेषु यो मुक्त एकतरो वसतिपालः स एको द्वौ वा बहवो वा यद्यागच्छन्ति प्राघूर्णकास्ते सर्वेऽपि नियमतो विश्रमयितव्या इति जिनप्रवचनमनुस्मरन् * बहून् प्राघूर्णकान् मागतान् विश्रामयन् यदनागाढमागाद वा परितापनामामोति तन्निमित्तकमपि समापतति तेषां प्रायश्चित्तं, साम्प्रतमस्या एव गाथायाः पश्चाई व्याख्यानयति / For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो |विभागः। भी व्यवहारसूत्रस्य पीठिकानंतर // 55 // श्रादेसमविस्सामण परितावण ते सऽवच्छलत्तं च / गुरुकरणे विय दोसा, हवंति परितावणादीया॥ ___ आदेशानां प्राघूर्णकानामविश्रामणे गाथायांमकारोऽलाक्षणिकः एवमन्यत्रापि द्रष्टव्यम् / दीर्घावपरिश्रमतो यदनागाढमागाढं वा परितापनं तथा तेष्वादेशेषु समागतेषु अवच्छलत्वमवात्सन्यकरणं तनिष्पन्नं तेषां प्रायश्चित्तं अन्यच्च वसतिपालेष्वभि शय्यादिगतेषु प्राघूर्णकानां समागतानामन्याभावे गुरुः स्वयं वात्सल्यं करोति / गुरुकरणेऽपि च दोषा भवन्ति परितापनादयस्तथाहि-गुरोः स्वयंकरणे सुकुमारतया अनागाढमागाई वा परितापनं स्यात् / परितापनाद् रोगसमागमे च बहूनां स्वगच्छपरगच्छीयानां सूत्रार्थहानिः श्रावकादीनां धर्मदेशनाश्रवणव्याघातः लोके चावर्णवादो यथा दुर्विनीता एते शिष्या इति गतमादेश द्व.रमधुना ग्लानद्वारमाहसयकरणमकरणे वा गिलाणपरितावणा य दहतो वि / बालोवहीणदाहो तदहमण्णोच श्रालित्ते // वसतिपालेष्वभिशय्यादिगतेषु द्विधा तोपि द्वाभ्यामपि प्रकाराभ्यां ग्लानस्य परितापना। तद्यथा-वयं करणे अकरणे वा। तथा हि ग्लानो यदि स्वयमद्वर्तनादिकं करोति तदापि तस्यानागाढादिपरितापसंभवः / अथ न करोति तथापि परितापनासम्भवस्ततस्तं निमित्तं श्रापद्यते तेषां प्रायश्चित्तं, अन्यच्च यः पश्चान्मुक्तो वसतिपालः स यदा प्रभूतं ग्लानस्य ग्लानानां वा कर्तव्यं करोति तदा सोऽपि परितापनमनागाढमागाढं वा पद्यते / ततस्तद्धेतुकमपि तेषां प्रायश्चित्तम् / / गतं ग्लानहारमधुनाज्झामणद्वारमाह-वालोवहीण इत्यादि तेषु सर्वेषु वसतिपालेषु बालं वसतिपालं मुक्त्वा अभि // 5 // For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / शय्यामभिनषेधिकी वा गतेषु अग्निकायेन प्रदीप्ते उपाश्रये बालानामुपधीनां च दाहो भवेत् / तत्र योकोऽपि साधुनियते तदा चरमं पाराश्चितं प्रायश्चित्तम् / अथ न म्रियते किंतु दाहे भागाढमनागाढं वा परितापनमामोति तदा तनिष्पन्न प्रायश्चित्तं, अथोपधिर्जघन्यो मध्यम उत्कृष्टो वा दह्यते ततस्त निष्पन्न प्रायश्चित्तं, / तदट्ठमन्नोवत्ति तदर्थ बालनिस्तारणार्थ उपघिनिस्तरणार्थ वा अन्यः प्रविशेत् / तदा कदाचित्सोऽपि बालो दात् / अन्यश्च प्रविशन् ततस्तदुभयनिमित्तमापद्यते प्रायश्चित्तं, लोके च महानवर्णवादः गतमग्निदाहद्वारमधुना ख्रीनपुंसकद्वारमाहइच्छी नपुंसगावि य उमत्तणतो तिहा भवे दोसा / अभिघाय पित्ततो वा मुच्छा अंतो व बाहिं व // खियो नपुंसका वा अवमत्वेन हीनत्वेन स्तोकाः साधवो वसतौ तिष्ठन्ति परिणतव्रताश्चान्यत्र गता वर्तन्ते इति ज्ञात्वा समागच्छेयुस्तदागमने च त्रिधा प्रात्मपरोभयसमुत्थत्वेन दोपाः स्युः / तथा हि-यत् स्यादिकमुपलभ्य स्त्रयं क्षोभमुपयन्ति साधवः, एष आत्मसमुत्थो दोषः / यत्पुनः स्वयमक्षुभ्यतः साधुन् बलात् स्व्यादिकं क्षोभयति, एष परसमुत्थः / यदा तु स्वयमपि चुभ्यन्ति स्त्र्यादिकमपि च क्षोभयति, तदा उभयसमुत्थ इति, मृच्छद्विारमाह-अभिघातेत्यादि वसतेरन्तस्थितस्य वसतिपालस्य कथमपि जराजीर्णत्वादिना पतत्यां वसतौ काष्टादिभिः शरीरस्योपरि निपतद्भिः बहिर्वा वसतेः स्थितस्य कथमपि वातादिना पात्यमानेन तरुणा तरुशाखाया वा अभिघातेन मुर्छा भवेत् / उपलक्षणमेतत् / अनागाढा आगाढा वा परितापना स्यात् / यदि चावसतेरन्तर्बहिर्वा व्यवस्थितस्यपित्तत: पित्तप्रकोपतो मुच्छो भवेत् / तत एकाकिन: सतस्तस्य को मामुपशमयेद / ततस्तनिष्पन्नायश्चित्तसंभवः प्रभूतश्च जनापवादः, तदेवं पश्चान्मुक्तानां वसतिपालानां For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका नंतरः। तृतीयो विभागः। दोषा अभिहिताः; सम्प्रति ये अभिशय्यादिगतास्तेषां दोषानभिधित्सुरिदमाहजत्थ वि य त वयंती अभिसेज वा निसीहियं वा वि / तत्थ विय इमे दोसा होंति गयाणं मुणेयव्वा // ___ यत्रापि च विविक्ते प्रदेशे ते निष्कारणगामिनो भिशय्यामभिनषेधिकी वा व्रजन्ति / तत्रापि तेषां गतानामिमे | वक्ष्यमाणा दोषा भवन्ति ज्ञातव्याः / तानेवाभिधित्सुरिगाथामाहवीयार तेण श्रारक्खि तिरिक्खा इत्थीओ नपुंसा य / सविसेसतरा दोषा दप्पगयाणं हवंते ते // कथमप्यकालगमने विचारे विचारभूमावप्रत्युपेक्षितायां तथा स्तेनाशङ्कायामारक्खित्ति आरक्षकशङ्कायां तथा तिरश्वां चतुष्पदादीनां संभवे तथा स्त्रियो वा दत्तसङ्केतास्तत्र तिष्ठन्ति / नपुंसका वा दत्तसङ्केतास्तत्र तिष्ठन्ति इत्याद्याशङ्कायां एते वक्ष्यमाणाः सविशेषतरा दोपा दर्पगतानां निःकारणगतानां भवन्ति / तदेव सविशेषतरत्वं दोषाणां प्रतिद्वारमभिधित्सुः प्रथमतो विचारद्वारमधिकृत्याहअप्पडिलेहियदोसा अविदिण्णे वा हवंति उभयपि / वसही वाघाएग वि य एत्तमणंते य दोसा उ॥ यदि नाम ते दर्पगताः कथमप्यचक्षुर्विषयवेलायां गता भवेयुः / ततः संस्तारकोच्चारप्रश्रवणादिषु भूमिष्वप्रत्युपेक्षितासु म ये दोषा ओघनियुक्ती सविस्तरमाख्यातास्ते सर्वेऽप्यत्रापि वक्तव्याः, तथा विकालवेलायां गमने यदि कथमपि शय्यातर उच्चारप्रश्रवणयोग्यमवकाशं न वितरेत् ततोऽवितीर्णेऽननुज्ञाते अवकाशे उभयस्मिन् उच्चारप्रश्रवणलक्षणे भवन्ति दोषाः / / For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा हि-यदि अननुज्ञातेऽवकाशे उच्चारं प्रश्रवणं वा कुर्वन्ति तदा कदाचित् शय्यातरस्तेषामेव वसत्यादिव्यवच्छेदं कुर्यात् / / यदि वा सामान्येन दर्शनस्योपरि विद्वेषतः सर्वेषामपि साधनामिति अथवा कथमप्यलाचणिकतया वसतेरभिशय्यारूपाया व्याघातो भवेत् / ततो रात्रौ मूलवसतिमागच्छतां तेन श्वापदादिभिरात्मविराधना अथ नायान्ति वसतिं तदा अभिशय्यायाः समीपे अप्रत्युपेक्षितस्थानाश्रयणतः संयमविराधना / / गतं विचारद्वारम् अधुना स्तेनद्वारमारक्षकद्वारं च युगपदभिधित्सुराह-- सुमाइं गेहाइ उति तेणा, प्रारक्खिया ताणि य संचरंति / तेणोत्ति एसो पुररक्खितो वा, अन्नोन्नसंका इति वायएज्जा // शून्यानि गृहाणि स्तेना विवक्षितगृहे प्रवेशनाय वेला प्रतीक्षमाणा प्रारक्षकादिभयतो वा उपयन्ति तानि च शून्यानि गृहाणि आरक्षकाः पुररचका मा कश्चिदत्र प्रविष्टश्चोरो भृयादिति संचरन्ति प्रविशन्ति; एवमुभयेषां प्रवेशसंभवे अन्योन्याऽऽशङ्कया आरचका अभिशय्यायामग्रे प्रविष्टं साधुमुपलभ्य स्तेन एप व्यवतिष्ठते इति, स्तेना अग्रे प्रविष्टास्तत्र प्रविशन्तं साधुं दृष्ट्वा पुररक्षक एष प्रविशतीत्येवंरूपया स्तेना आरक्षका वा अतिपातयेयुः व्यापादयेयुः।। गते स्तेना रक्षकद्वारे // सम्प्रति तिर्यग् द्वारमाह दुगंच्छिया वा अदगंच्छिया वा दित्ताअदित्ता तहिं व तिरिक्खा / चउप्पया वालसिरीसवा वा, एगो व दोतिमि व तत्थ दोसा / For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir श्री व्यवहारपत्रस्य पीठिकानंतरः। तृतीयो विभागः। // 57 // तत्र अभिशय्यायामाभिनषेधिक्यां वा चतुष्पदास्तिर्यञ्चो द्विधा भवेयु स्तद्यथा-जुगुप्सिता नाम निन्दितास्ते च का गर्दभीप्रभृतयः, तद्विपरीता अजुगुप्सिता गोमहिण्यादयः / एकैके द्विविधास्तद्यथा-दृप्ता अदृप्ताश्च / दृप्ता दर्पाध्मातास्तद्विपरीता अदृप्ता न केवलमित्थं भूताश्चतुष्पदा भवेयुः, किन्तु व्याला भुजङ्गादयः सरीसृपा वा गृहगोधिकादयः / इत्थंभूतेषु च निर्यक्षु चतुष्पदेषु व्यालसरीसृपेषु एको द्वौ त्रयो वा दोषा भवेयुः / तत्र एक आत्मविराधनादीनां अन्यतमः द्वौ साधुभेदेनात्मविराधना संयमविराधने त्रयः कस्याप्यात्मविराधना, कस्यापि संयमविराधना, कस्याप्युभयविराधनेतिः / अत्र चतुर्भङ्गी कस्याप्यात्मविराधना न संयमविराधना 1, कस्यापि संयमविराधना नात्मविराधना 2 कस्याप्यात्मविराधनापि संयमविराधनापि 3, कस्यापि नो भयमपि 4 / उपलक्षणमेतत् / जुगुप्सिततिर्यक्त्वचतुष्पदसंभवे विरूपाशकासंभवतः प्रवचनोडाहोऽपि स्यादिति / गतं तिर्यग्द्वारमधुना स्त्रीनपुंसकद्वारे युगपदभिधित्सुराह संगारदिन्ना व उति तत्थ श्रोहा पडिच्छंति विलच्छमाणा / इत्थी नपुंसा च करेज दोसे, तस्सेवणठाइ उति जे उ॥ सङ्गारः सङ्केतः स दत्तो यैस्ते सङ्गारदत्ताः / निष्ठांतस्य परनिपातः प्राकृतत्वात् / सुखादिदर्शनाद्वा दत्तसङ्केता इत्यर्थः / इत्थंभूताः सन्तस्तत्राभिशय्यादिपु उपयन्ति गच्छन्ति, / एवं लोकानामाशङ्का भवेत् / अथवा तत्र गतेषु जनानामेवमाशका समुपजायेत / यथा खियो नपुंसका वा भोघा इति तन्मुखनिरीक्ष्यमाणाः प्रतीच्यन्ते ततोऽमी गताः। यदि वा तासां स्त्रीण नपुंसकानां वा सेवनार्थ ये तत्रोपयन्ति पुरुषास्ते अस्मत्स्यादिसेवनार्थमेते संयता समागता इति दोषात् अभिघाताऽवर्य 57 // For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir | वादादीन् कुर्युः / तदेवं यस्मादकारणे निर्गतानामिमे दोषास्तस्मान निष्कारणे गन्तव्यम् / कारणे पुनर्गन्तव्यं तथा चाहहै कप्पई उ कारणेहिं अभिसेजं गंतुमभिनिसीहिं वा। लहुगामो अगमणम्मि ताणि य कज्जाणिमाइंतु॥ कल्पते पुनः कारणैरस्वाध्यायादिलक्षणैर्वक्ष्यमाणैरभिशय्यामभिनषेधिकी वा प्रागुक्तशब्दार्था गन्तुं यदि पुनर्न गच्छन्ति ततो लघुकाश्चत्वारो लघुमासाः प्रायश्चित्तं तानि पुनः कानि कारणानि इमानि वक्ष्यमाणानि / तान्येव भाहअसज्झाइय पाहुणए संसते वुटिकायसुयरहस्से / पढनचरमे दगंत सेसेसु य होइ अभिसेज्जा॥ बसतावस्वाध्यायः प्रापूर्णिका बहवः समागता वसतिश्च सङ्कटा, ततोऽस्वाध्याये प्राघूर्ण के प्राघूर्णकसमागमे तथा संसक्ते प्राणजातिभिरुपाश्रये तथा वृष्टिकाये निपतति गलन्त्यां वसतौ तथा श्रुतरहस्ये छेदश्रुतादौ व्याख्यातुमुपक्रान्ते अभिशय्या नैषेधिकी वा गन्तव्या / तत्र पढमे चरमे दुगं तू इति प्रथमे सूत्रक्रमप्रामाण्यादस्वाध्याये चरमे श्रुतरहस्ये द्विकमभिशय्याभिनैषेधिकीलक्षणं यथायोगं गन्तव्यं / शेषेषु च प्राघूर्णकसंसक्तवृष्टिकायरूपेषु कारणेषु भवत्यभिशय्या गन्तव्या। तत्रास्त्यनानुपूर्ण्यपि व्याख्याया इति न्यायख्यापनार्थ प्रथमतः श्रुतरहस्यमिति चरमद्वारं विवरीषुरिदमाह // छेयस्यविजमंता पाहुडिअविगीयनहिस दिठंतो। इइ दोसा चरमपए पढमपए पोरिसीभंगो॥ छेदश्रुतानि प्रकम्पव्यवहारादीनि तानि वसती अपरिणामको अतिपरिणामको वा शृणुयात् / तथा विद्यामन्त्रांश्च वसतौ कस्यापि दीयमाना अविगीतो निर्द्धर्मा शृणुयात् , प्राभृतं वा योनिप्राभूतादिरूपं बसती व्याख्यायमानंगविगीतकथमपि पाहुडिअविगीयनहिस दिलणामको अतिपरिणामको वा प्रणयव्याख्यायमानं For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो |विभागः / ... ठाण श्रीव्यव- शृणुयात् / तत् श्रवणे च महान् दोषस्तथा चात्र महिषदृष्टान्तः " कयाइ जोणिपाहुडे वक्खाणिजमाणे एगेण आयरिश्रा- हारसूत्रस्य * / इणा अदिस्समाणेण निद्धमेण सुयं जहा-'अमुगअमुगदव्वसंजोगे महिसो संमुच्छइ तं सोउं सो उप्पव्वइतो गतो अनमि पीठिका- ठाणे / तत्थ महिसे दव्यसंजोगेण संमुच्छावित्ता सागारियहत्थेसु विक्किणइ / तं आयरिया कहमवि जाणित्ता तत्थ आगया नंतरः। उदंतो से पुच्छितो तेण सम्भावो कहितो, / आयरिया भणंति अमं सुंदरसुवमरयणजुत्तादिगेएह, तेण अप्भुवगयं, ततो प्रायरिएहिं भणियं-अमुगाणि दवाणियतिरिक्खसंजोएग्जासि ततो पभूयाणि सुवहारयणाणि भविस्संति / तेण तहा कयं, // 58 // समुच्छितो दिठीविसो सप्पो तेण दठो मतो इति दोसा इत्यादि"। इत्येवमुक्तेन प्रकारेण चरमपदे श्रुतरहस्ये वसतौ व्या ख्यायमाने दोषास्तस्मात् श्रुतरहस्य व्याख्यानाय नियमतो अभिशय्या अभिनषेधिकी वा गन्तव्या। तथा प्रथमपदमस्वाध्यायलक्षणं तत्र दोषः पौरुषीभङ्गः / इयमत्र भावना-अस्वाध्याये वसतावुपजाते स्वाध्यायकरणार्थमवश्यमभिशय्यायामभिनैषेधिक्यां वा गन्तव्यम् / अन्यथा सूत्रपौरुष्या अर्थपौरुष्याश्च भङ्गः, तद्भङ्गे च तनिष्पन्नप्रायश्चित्तापत्तिः / गतं चरमद्वारमस्वाध्यायद्वारं च / सम्प्रति प्राघूर्णकादिद्वारत्रितयमाहअभिसंघट्टे हत्थादि घट्टणं जग्गणे अजीराणादी // दोसु य संजमदोसा जग्गण उल्लो वहीया वा / / कदाचिदन्ये तथाविधवसत्यलाभे साधवः सङ्कटायां वसतौ स्थिता भवेयुः प्राघूर्णकाश्च साधवो भूयांसः समागतास्तत्र दिवसे यथा तथा च तिष्ठन्ति / रात्रौ भूमिषु अपूर्यमाणासु यद्यभिशय्यां न व्रजन्ति, तदा तस्मिन्नुपाश्रयेऽतिशयेन संघट्टः परस्परं संघर्षःसाधूनां यत्रातिसङ्कटतया सोऽतिसंघट्टः। तस्मिन्नेव स्थितानां परस्परं हस्तादीनां घट्टनं भवेत् / तद्भावे च कलहा // 58 // For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समाध्यादिदोषसंभवः / अथैतद्दोषभयादुपविष्टा एव तिष्ठन्ति / ततो जागरणे रात्री जाग्रतामजीर्णादिदोषसंभवः, / अजीर्णमाहारस्याजरणं तद्भावे च रोगोत्पत्तिः, / रोगे च चिकित्साया अकरणे असमाधिः, क्रियमाणायां च चिकित्सायां षट्कायव्यापत्तिरिति गतं प्राघूर्णकद्वारम् / / ___ अधुना संसक्तद्वारं वृष्टिकायद्वार चाह--' दोसु य संजमे ' त्यादि द्वयोः संसक्ते उपाश्रये वृष्टिकाये च निपतति असंय| मदोषौ संयमविराधनारूपी दोषौ / तथा हि-संसक्तत्वे दुप्रत्येक्षणीया वसतिरिति तत्रावस्थाने स्फुटा संयमविराधना, / तथा वृष्टिकायेऽपि निपतति केषुचित् प्रदेशेषु वसतिर्गलतीति तत्रापि संयमविराधना अप्कायसंयमरिराधनासंभवात् / अन्यच्च वृष्टिकाये निपतति उपधिरपकायेन स्तीम्पते स्तीमितेन चोपधिना शरीरलग्नेन रात्रौ निद्रा नायाति निद्राया अभावे च अजीर्णदोषः / तस्मात् संसक्तायां वसतौ वृष्टिकाये च निपतति नियमतोमि गन्तव्या अभिशय्येति तदेवमुक्तं गन्तव्यकारणं / तथा चाह-- दिटुं कारणगमणं जइ य गुरुवच्चए तो गुरुगा। ओराल इस्थिपेल्लण संका पञ्चस्थिया दोसा // दृष्टं उपलब्धं भगवदुपदेशतः पूर्वसूरिभिः कारणे अस्वाध्यायादिलक्षणे अभिशय्यायां गमनं / तत्र यद्येवं दृष्टे कारणगमने गुरुरभिशय्याममिनेषेधिकी वा व्रजेत् / ततस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः, / को दोषो गुरुगमने इति चेदत आह-उरालेत्यादि आचार्यः प्राय उदारशरीरो भवेत् / सहाया अपि च कथमपि तस्य स्तोका अभवन् / ततः काश्चन स्त्रियः सहायादीनस्थापयित्वा हृदयादिना प्रेरयेयुः। प्रेरणेनाचार्यमुपसर्गयेयुः। अन्यच्च शय्यातरादीनां शङ्का समुपजायते / PE तथा किं वसतावाचार्यों नोषितः नूनमगारी प्रतिसेवितुं गत इति यदि वा प्रत्यर्थिकाः प्रत्यनीकाः प्रतिवाद्यादयोऽल्पसहायमुप For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विमामा श्री व्यवहारसूत्रस्य पीठिकानंवरः। // 59 // लभ्य विनाशयेयुस्तत एवमाचार्यगमने दोषास्तस्मातेन न गन्तव्यमिति, न केवलमाचार्येण न गन्तव्यं / किन्त्वतैरपि / न गन्तव्यम् / के ते एते इत्याहगुरुकरणे पडियारी, भएणं बलवं करेज जे रक्खं / कंदप्पविग्गही वा अचियत्तो ठाणदुटो वा॥ गुरोराचार्यादेः करणे करणविषये ये प्रतिचारिणः प्रतिचारकाः कायिकीमात्रकादिसमर्पका विश्रामकाश्च तैर्न गन्तव्यम् / तेषां गमने गुरोः सीदनात् तथा भयेन पश्चात् वसतावपान्तरालेऽभिशय्यायां वा तस्करादिसमुत्थेन भयेन सर्वैरपि साधुभिर्न गन्तव्यमात्मसंयमविराधनादोषप्रसङ्गात् / तथा यो बलवान् गुर्वादीनां तस्करादिभ्यो रक्षां करोति तेनापि न गन्तव्यम् / तद्गमने गुर्वादीनामपायसम्भवात् / तथा यः कन्दर्पः कन्दर्पशीलो यश्च विग्रही यथा तथा वा राटिकरणशीलः यो वा यत्र गम्यते तत्र शय्यातरादीनां कैश्चिदपि कारणैः पूर्ववैरादिभिरवियत्तोत्ति अप्रीतो यश्च स्थानदुष्टः पुरादिदुष्टः एतैरपि सर्ने गन्तव्यं, प्रवचनोहाहात्मविराधनादिदोषप्रसङ्गात् / यदि कथमपि ते गच्छन्ति नतो बलादाचार्यादिभिर्वारयितव्याः इति / अथ कारणे समुत्पन्ने तेषां गच्छता को नायकः प्रवर्तयितव्यः ? उच्यतेगंतव्वगणावच्छेदपवत्ति थेरे य गीयभिक्खू य / एएसिं असतीए अग्गीए मेरकहणं तु // कारणेऽस्वाध्यायादिलक्षणे समुत्पन्ने सति शेषसाधुभिर्गन्तव्यमभिगन्तव्यमभिशय्यादि तेषां च गच्छता नायकः प्रवतिनीयो गणावच्छेदको वक्ष्यमाणस्वरूपः तदभाचे प्रवती, सोऽपि वक्ष्यमाणस्वरूपः तदभावे स्थविरस्तस्याप्यभावे गीत // 59 // For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिथुर्गीतार्थः सामान्यव्रती। एतेषामसति अभावेऽगीतार्थोऽपि माध्यस्थ्यादिगुणयुक्तःप्रवर्तनीयः। केवलं तस्मिन्न गीते भगीतार्थे 'मेरकहणं तु' इति मर्यादया समाचार्याः कथनं यथा साधूनामावश्यके आलोचनायां प्रायश्चित्तं दीयते / नमस्कारपौरुप्यादिकं च प्रत्याख्यानं यत् यस्मै दातव्यमित्येवमादि सर्व कथ्यते इति मावः / अथ किंस्वरूपः सोऽगीतार्थो नायकस्थापनीय इत्यत आह मज्झस्थोऽकंदप्पी जो दोसे लिहइ लेहमो चेव / के सु य ते सीएज्जा दोसेसु ते इमे सुणसु // ____ मध्यस्थो रागद्वेषरहितः अकन्दपी कंदर्पोद्दीपनभाषितादिविकलः / एवंभूतो नायकः स्थापनीयः, / तेन च साधनोऽसमाचारी समाचरन्तः शिक्षणीयाः। शिष्यमाणाश्च यदि कथमपि अबते / यथा यदि वयमेवं कुर्मस्ततस्तव किं कस्त्वमित्यादि तदा स लेहो चेवत्ति लेखक व सयुक लेखक वत्तेषां सर्वेषां साधूनां दोषान् अविस्मरणनिमित्तं मनसि लिखति सम्यग् अवधारयतीत्यर्थः। अथ केषु दोषेषु ते साधवः सीदेयुर्यान् स स्वचेतसि धारयति मूरिराह-तान् दोपानिमान् वक्ष्यमाणान् शृणुत / तत्र यदुक्तं 'एएसिं असतीए ' इत्यादि तद्वयाख्यानार्थमाह-- थेरपवत्ती गीयासतीए मेरं कहत अगीयत्थे / भयगोरवं च जस्स उ करेंति सयमुजतो जो य॥ ___ स्थविरस्य प्रवर्तिन उपलक्षणमेतत् / गणावच्छेदस्य च तथा गीतस्य गीतार्थस्य भिक्षोरसति अभावे भगीतार्थोऽपि प्रेषणीयः / तस्मिश्चागीतार्थे प्रेक्ष्यमाणे मेरचि मर्यादा सामाचारी यथोकखरूपां कथयन्ति / किंविशिष्टः सोऽगीतार्थः प्रेष्य For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 6 // आह-भयगौरवमित्यादि यस्य भयं साधवः कुर्वन्ति यस्य चानुवर्तनागुणतोभयतो गौरवं यथोचितं कुर्वन्ति / यश्च स्वयमास्मना समुद्युक्तोऽप्रमादी सोऽगीतार्थो नायकः प्रवर्तनीयः / किं कारणभिति चेत् ? उच्यते-असमाचारीरूपदोषप्रतिषेधनार्थ / अथ के ते असमाचारीरूपा दोषाः अत आह--- पडिलेहणऽसज्झाए श्रावस्सगदण्डविणयरा इत्थी। तेरीच्छ वाणमन्तर पेहा नहवीणि कंदप्पे।। प्रतिलेखनायामखाध्याये आवश्यक दण्डे, उपलक्षणमेतत् , दण्डकादौ विषये / तथा विनये वंदनकादौ तथा राशि स्त्रियां तिर्यक्षु हस्त्यादिषु वानमन्तरे वानमन्तरप्रतिमायां विपणिषु रथेन गच्छन्त्यां प्रेक्षायां कालग्रहणादौ नहवीणत्ति नखवीणिकायां कन्दर्प वा समाचारीरूपा दोषाः / एतद्वारगाथासंचेपार्थः एतेन यदुक्तं प्रागुक्तानिमान् दोषान् शृणुतेति तव्याख्यानमुपक्रान्तमिति द्रष्टव्यं / तत्र प्रतिलेखनद्वारमस्वाध्यायद्वारं च विवरीषुराह-- पडिलेहण सज्झाए न करिति हीणाहियं च विवरीयं / सेजोवहिसंथारे दंडग उच्चारमादीसु॥ प्रतिलेखनां स्वाध्यायं वा मूलत एव न कुर्वन्ति, यदि वा हीनमधिकं विपरीतं वा विपर्यस्तक्रमं कुर्वन्ति / तत्र येषु स्थानेषु प्रतिलेखना संभवति तानि स्थानान्युपदर्शयति / शय्योपधिसंस्तारकदंडकोच्चारादिषु / इयमत्र भावना शय्या वसतिस्तस्याः प्रत्युपेक्षणं मूलत एव न कुर्वन्ति / यदि वा हीनमधिकं वा कुर्वन्ति / अथवा यः शय्यायाः प्रत्युपेक्षणाकालस्तमित्र कुर्वन्ति, किन्तु कालातिक्रमेण, एवमुपधेः संस्तारकस्य दण्डकादेश्च भावनीयं / तथा उच्चारादिभूमी न प्रत्युपेक्षन्ते हीनमधिकं // 6 // For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा यदि वा कालातिक्रमेण प्रत्युपेक्षन्त इति, स्वाध्यायमपि मूलत एव न कुर्वन्ति यदि वा अप्रस्थापिते कुर्वन्ति, अथवा हीनमधिकं वा कालिकं कालतः कुर्वन्ति यदि वा कालिकवेलायामुत्कालिकमुत्कालिकवेलायां कालिकमिति / संप्रत्यावश्यकादिद्वारत्रितयमाहन करेंती श्रावस्सं हीणाहियनिविठ्ठपाउयनिसन्ना / दंडगहणादिविणयं राइणियादीण न करेंति // आवश्यकं मूलत एव न कुर्वन्ति, यदि वा हीनं अधिकं वा कायोत्सर्गाणां हीनहीनकरणतोऽधिकं वाऽनुप्रेक्षार्थ कायोत्सर्गाणामेव चिरकालकरणतः कुर्वन्ति / यदि वा निषमा उपविष्टाः प्रावृताः शीतादिभयतः कल्पादिप्रावरणप्रावृता निषबास्त्वग्वर्तनेन निपतिताःप्रकुर्वन्ति / गतमावश्यकद्वारम् / दण्ड गहणादित्ति दण्डग्रहादौ दण्डग्रहणं भाण्डमात्रकादीनामुपलक्षणं दण्डकादीनां ग्रहादौ ग्रहणे निक्षेपे च न प्रत्युपेक्षणं, नापि प्रमार्जनं दुःप्रत्युपेक्षितादि वा कुर्वन्ति / गतं दण्डद्वारम्। विनयद्वारमाह-विनयं रत्नाधिकादीनामाचार्यादीनां यथा रत्नाधिकं न कुर्वन्ति गतं विनयद्वारम् / राजादिद्वारकदम्बकमाह रायं इत्थि तह अस्समादि वंतररहेय पेहेंति / तह नक्खवीणियादी कंदप्पादी व कुव्वंति // राजानं निर्गच्छन्तं वा स्त्रियं सुरूपामिति विशिष्टाभरणालङ्कतामागच्छन्ती वा तथा तिरिक्ख इत्यस्य व्याख्यानम् अश्वा-- दिकम् अश्वं वा हस्तिनं वा राजवाहनमतिप्रभूतगुणाकीर्ण, व्यंतर रथान्वा विभूत्याविपणिमार्गेषु गच्छतः प्रत्यागच्छतो वा प्रेक्षते, / एतेन राजस्वीतिर्यग्वानमन्तरद्वाराणि व्याख्यातानि / तथेत्यनुक्तसमुच्चयार्थः / स चेदमुक्तं समुच्चिनोति कालप्रत्युपेक्षणं न कुर्वन्ति; न वा कालं प्रतिजागरति / गतं प्रेक्षाद्वारं / तथा नखवीणिकादिकं नखैर्वीणावादनं आदिशब्दात् 11 For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir तृतीयो विभाग श्री व्यवहारसूत्रस्य पीठिका नंतर। // 61 // नखाना परस्परं घर्षणमित्यादिपरिग्रहः / तथा कन्दर्पादिक, कन्दर्पकौकुच्यकौतुकादि कुर्वन्ति // एएसु वट्टमाणे अट्ठिय पडिसेहिए इमा मेरा / हियए करेइ दोसे गुरूएकहणं स देइ ते सोहिं॥ एतेष्वनन्तरोदितेषु दोषेषु वर्तमानान् वारयतीति क्रियाध्याहारः कृतेऽपि वारणे यदि ते न तिष्ठन्ति प्रतिषेधन्ति, यदि वयमेवं कुर्मस्तत किं तव को वा त्वमित्यादि। ततोऽस्थिते प्रतिषेधिते वा नायके इयमनन्तरमुच्यमाना मेरति मर्यादा समाचारी तामेवाह; हृदये तान् दोषान् करोति, कृत्वा च गुरखे कथयति स च गुरुर्ददाति तेषां शोधि प्रायश्चित्तमिति / संप्रति वक्ष्यमाणार्थसंग्रहाय द्वारगाथामाहअतिबहुयं पच्छित्तं, अदिले वाहेय रायकन्ना य। ठाणापति पाहुणए नउगमणं मासोक्ककरणे // ___चोदकवचनं अतिबहुकं प्रायश्चित्तं गुरुमासादि न दातव्यं, तद्दाने व्रतपरिणामस्यापि हानिप्रसक्तः, / अत्र गुरुवचन | HI" जो जत्तिएण सुज्झइ " इत्यादि वक्ष्यमाणं, यः पुनरालोचनाप्रदाने प्रायश्चित्तं शन्यं नोद्धरति, तसिन्नदत्ते अदत्तालोचने व्याधो दृष्टान्तः / यः पुनराचार्यः शिष्यस्व प्रायश्चितस्थानापत्तिं जाननपि न शोधिं ददाति, तस्मिन्नदत्ते अदत्तप्रायश्चित्ते गुरौ दृष्टान्तो राजकन्यापदैकदेशे राजकन्यान्तःपुरपालकः / तथा ठाणा सति इत्यादि सङ्कटायां वसतौ प्राघूर्णके समागते सति स्थानस्य योग्यभूमिप्रदेशस्य असति भावप्रधानोऽयं निर्देशो अविद्यमान उत्सर्गतो न तु नैव गमनं, किन्तु यतना वक्ष्यमाणा कार्या, तस्यां च यतनायां कर्तुमशक्यमाणायामभिशय्यादिषु प्रेक्ष्यमाणा यदि केचन कर्करायन्ते यथाऽस्मद्वधाय // 61 For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie प्रापूर्णकाः समागता यत् गन्तव्यमस्माभिराभिशय्यादिषु कर्त्तव्यं वा रात्री जागरणमिति, / तदा तेषां कर्करणे प्रायश्चित्तं मासलघुदेयमिति द्वारगाथासंक्षेपार्थः / साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतोऽतिबहुकं प्रायश्चित्तमिति व्याख्यानयतिअतिबद्यं वेढिजइ भन्ते माहु दुरुब्बुढतो भवेजाहि / पच्छित्तेहिं अयंडे, नियदिण्णेहिं भजेजा। भदन्त ! परमकन्याणयोगिन् गुरो यदि प्रभूतं गुरुमामादि प्रायश्चित्तं पदे पदे दीयते, ततः स प्रायश्चित्तैः समन्ततोऽतिशयेन वेट्यतेऽतिवेष्टितः सन् मा निषेधे हु निश्चितं दुरुद्वेष्टको भूयात् / दुःखेन तस्य प्रायश्चित्तेभ्यः उद्देष्टनं स्यात / अतिप्रभूतेषु हि गुरुषु प्रायश्चित्तेषु पदे पदे दीयमानेषु स कदात्मानमुद्वेष्टयिष्यतीति भावः / अपि च प्रकाण्डे यत्र तत्र वा पदे पदे निर्दयः सद्भिर्युष्माभिर्दत्तैः प्रायश्चित्तैः स भज्येत भन्मपरिणामो भूयात् / तथा च सति महती हानिस्तस्मात् / तं दिजउ पच्छित्तं, जंतरती सा य कीरउ मेरा / जा तीरइ परिहरिउं मोसादि अपच्चउ इहरा // तत् प्रायश्चित्तं दीयतां यत्तरति शक्नोति कर्तु सा च क्रियतां च मेरा मर्यादा या परिहतुं शक्यते पाठान्तरं वा परिवहिउमिति तत्र या परिवोढुं शक्यते इत्ति व्याख्येयम् / उभयत्राप्ययं भावार्थः। या परिपालयितुं शक्यते इति मोसादि अपञ्चउ इहरा इति इतरथा प्रभूते प्रायश्चित्ते दत्ते मृषा दोष उभयोरपि समुपजायते / तत्र गुरोर्मात्राधिकप्रायश्चित्तदानात् / इतरस्य तु भनपरिणामतया तथा परिपालनायोगात् / अन्यच्चातिमात्रे प्रायश्चित्ते दत्ते युष्माभिरपि पूर्वमाशातनादोष उद्भावितः। अप्रत्ययश्च शिष्यस्योपजायते यथातिप्रभूतमाचार्याः प्रायश्चित्तं ददति / न चैवं रूपं प्रायश्चित्तं जिनाः For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-1 हारसूत्रस्य पीठिकानंतरः। तृतीयो विभागः। / / 62 // प्ररूपितवन्तः, सकलजगजन्तुहितैषितया तेषां अतिकर्कशप्रायश्चित्तोपदेशदानायोगात् तस्मात्सर्वमिदं स्वमतिपरिकल्पितमसदिति / एवं चोदकेनोक्ते गुरुराहजो जत्तिएण सुज्झइ अवराहो तस्स तत्तियं देइ / पुवमियं परिकहियं घडपडगाइएहिं नाएहि // चोदक! त्वया सर्वमिदमयुक्तमुच्यते यतो देशकालसंहननाद्यपेक्षया योऽपराधो यावन्मात्रेण प्रायश्चित्तेन शुद्ध्यति तस्यापराधस्य शोधनाय तावन्मात्रमेव मूरिः प्रायश्चित्तं ददाति, नाधिकं नापि हीनं / एतच्च पूर्वमेव घटपटादिभिज्ञोतैरुदाहरणैजेलनिल्लेवण कुडए इत्यादिना ग्रन्थेन परिकथितं / तस्मान्नदोषः। साम्प्रतमदत्तालोचने यो व्याधदृष्टान्त उपन्यस्तस्तं भावयति कंटकमादिपविट्रे नोद्धरइ सयं न भोइए कहइ / कमढी भूयवणगए पागलणं खोभिया मरणं // ___ इह किल व्याधा वने संचरन्त उपानही पादेषु नोपनह्यन्ति / मा हस्तिन उपानहोः शब्दान् श्रोषुरिति / तत्रैकस्य व्याधस्यान्यदा वने उपानही बिना परिभ्रमतो द्वयोरपि पादयोः कण्टकादयः प्रविष्टा आदिशब्दात् श्लक्ष्णकिलिश्चादिपरिग्रहः / तान् प्रविष्टान् कण्टकादीन् स्वयं नोद्धरति / नापि भोजिकायै निजभार्यायै व्याधः कथयति / ततः स तैः पादतलप्रविष्टैः कण्टकादिभिः पीडितः सन् वनगतो हस्तिना पृष्टतो धावता प्रेर्यमाणो धावन् कमठीभूतः स्थले कमठ इव मन्दगतिरभूत् / ततः प्राप्तो हस्ती प्रत्यासन्नं देशमिति जानन् क्षुब्धाक्षोभं गत्वा आगलणमिति वैकल्यं प्राप्तः / ततो मरणमेष गाथार्थः। भावार्थस्त्वयम्-एगो वाहो उवाहणातो विणा वणे गतो। तस्स पायतला कंटगाईणं भरिया। ते य कंटगादीयानो सयमुद्धरिया नो विय वाहीए उद्धराविया / अन्नया वणे संचरंतो हथिणा दिठो / तो तस्स धावंतस्स कण्टगाइया दूतरमंसे पविट्ठा ताहे / / 62 / / For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अति दुक्खेण अद्दितो महापायवो इव छिन्नमूलो हस्थिभएण अचेयणभूतो पडितो हत्थिणा विणासितो॥ बितिए सयमुद्धरती अणुहिए भोइयाए नीहरइ / परिमदणदंतमलादि पूरणं वणगयपलातो // अन्यो द्वितीयो व्याध उपानही विना बने गतस्तस्य वने संचरन्तः कण्टकादयः पादतले प्रविष्टास्तान् स्वयमुद्धरति ये च स्वयमुद्धर्तुं न शक्तास्तान् अनुद्धतान् भोजिकया निजभार्यया व्याध्या नीहारयति निष्काशयति / तदनन्तरं तेषां कण्टकादि वेधस्थानानामङ्गुष्टादिना परिमर्दनं / तदनन्तरं दन्तमलादिना आदिशब्दात्कर्णमलादिपरिग्रहः पूरणं कण्टकादिवेधानां ततोऽन्यदा बन गतः सन् हस्तिना दृष्टोऽपि पलायितो जातो जीवितव्यसुखानामाभागी। एप दृष्टान्तः / / ___साम्प्रतं हार्टान्तिकयोजनामाहवाहत्थाणी साह वाहिगुरू कंटकादिवराहा / सोही य ओसहाई पसत्था नाएण वणतो उ॥ व्याधस्थानीयाः साधवः। व्याधीस्थानीयो गुरुः / कण्टकादिस्थानीया अपराधा औषधानि दन्तमलादीनि तत् स्थानीया शोधिः / अत्र द्वौ व्याघदृष्टान्तौ / प्रशस्तोऽप्रशस्तश्च / आद्योऽप्रशस्तो द्वितीयः प्रशस्तः। तत्र प्रशस्तेन ज्ञातेन दृष्टान्तेनोपनयः कर्तव्यः। आचार्योऽपि यदि तानुपेक्षते ततः कण्टकादीनामुपेक्षको व्याध इव सोऽपि दुस्तरमापदमाप्नोति / तथा चाहपडिसेवंत उवेक्खइ नयणं ओवीलए अकुब्वंतो / संसारहत्थिहत्थं पावति विवरीयमियरो वि // इतरोऽपि आचार्योऽपि / तुशब्दोऽपिशब्दार्थः / यः प्रतिसेवमानान् उपेक्षते न तु निषेधति, न वा कुर्वतोऽकुर्वाणान् For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। तृतीयो विभाग। शा // 63 // प्रायश्चित्तमुत्पीडयति, न भूयः प्रायश्चित्तदाने दण्डेन ताडयन् कारयति, स विपरीतमाचार्यपदस्य हि यथोक्तनीत्या परिपालनफलमचिरात्मोक्षगमनं तद्विपरीतं संसार एव हस्तिहस्तं प्रामोति / दुस्तरं संसारमापततीति भावः / उपसंहारमाह आलोयमणालोयण गुणा य दोसायवण्णिया एए / अयमन्नो दिठंतो सोहिमर्दिते य दिंते य / / ____ एते अनन्तरोदिता आलोचनानायां गुणा अनालोचनायां दोषा वर्णिताः / सम्प्रति यः प्रायश्चित्तं ददाति तस्मिन् शोधिमददाने अनाददाने च अयं वक्ष्यमाणो राजकन्यान्तःपुरपालकरूपोऽन्यो दृष्टान्तस्तमेवाहनिज्जहादिपलोयणअवरेण पसंग अग्गदारादि / धुत्तपलायण निवकहण दंडणं अन्नठवणं च // एगो कवतेउरपालगो सो गोखलएण कनाओ पलोएंतीओ न वारेइ / ततो ताओ अग्गदारेण निप्पिडिउमाढत्ता / ततो वि न बारेइ / ता ताहे ततो अनिवारिज माणीतो कयाइ धुत्तेहिं समं पलायातो / एवं सव्वमवारणादि केणइ रनो कहियं / | ततो रना तस्स सव्वस्स हरणं कयं विणासितो य, अण्णो कवतेउरपालो ठवितो, / अदरगमनिका निय॒हो गवाक्षः / गोख लक इत्यर्थः / आदिशब्दात्तदन्यतथाविधप्रदेश परिग्रहः तेन नि!हादिना प्रलोकने अवारणं न वारणं कृतवान् / ततोऽप्रद्वारादिष्वपि प्रसङ्गः। अग्रद्वारेऽन्यत्र वा यथास्वेच्छ तासां कन्यानां प्रसङ्गः। ततोऽन्यदा धूर्वैः सह पलायनं, एतस्यापि वृतान्तस्य नृपस्य पुरतः कथनं / ततो राजा तस्य कन्यान्तः पुरपालकस्य दण्डनं, अन्यस्य कन्यान्तःपुरपालकस्य स्थापनं चाकार्षीत् / निज्जूहगयं दटुं बितिओ अन्नो उ वा हरित्ताणं / विणयं करेइ तीसे सेसभयं पूयणा रन्ना // // 63 // For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जापानमापन. अन्यो द्वितीयः कन्यान्तःपुरपालको निर्मूहगतां गवाक्षगतामेका कन्यां दष्टा बाहरिताणंति व्याहृत्य आकार्य विनयं शिक्षा तस्याः करोति / ततः शेषाणां कन्यानामुदपादिभयं तेनैकाप्यनद्वारादिषु नावतिष्ठते / न च धृतरपहरणं / ततः सम्यक् कन्यान्तःपुरपालनं कृतवानिति राज्ञा पूजा कृता / एष दृष्टान्तोऽयमर्थोपनयः / राया इव तित्थयरा महत्तरगुरू उ साहु कण्णातो। आलोयण अवराहा अपसत्थपसत्थगो वणतो॥ राजा इव राजस्थानीया तीर्थकरा महत्तरः कन्यान्तःपुरपालकस्तत्स्थानीया गुरवः, साधवः कन्यास्थानीयाः, अवलोकनस्थानीया अपराधाः / अत्राप्रशस्तेन कन्यान्तःपुरपालकेन, प्रशस्तेन चोपनयः कर्तव्यः / तद्यथा-य आचार्यः प्रमादिनः शिष्यान् न वारयति, न च प्रायश्चित्तं ददाति स विनश्यति, / यथा प्रथमः कन्यान्तःपुरपालकः; यस्तु प्रमाद्यतः शिष्यान् वारयति प्रायश्चित्तं च यथापराधं प्रयच्छति / स इह लोके प्रशंसादिपूर्जा प्राप्नोति, परलोके च सम्यक् शिष्य निस्तरणतो निर्वाणमचिरादाप्नुयादिति / सम्प्रति यदुक्तं प्राघूर्णकसमागमे संसक्ते उपाश्रये वृष्टिकाये च निपतति अभिशयां गन्तव्येति तद्विषयमपवादं क्रमेणामिदित्सुराहअसज्झाइए असंते ठाणासति पाहुणागमे चेव / अन्नत्थ न गन्तव्वं गमणे गुरुगा उ पुव्वुत्ता॥ अस्वाध्यायिके असति अविद्यमाने प्राघूर्णकानामागमे ठाणासत्ति स्थानस्य संस्तारकयोग्यभूमिलक्षणस्य असति अपि शब्दोऽत्र सामर्थ्यादवगम्यते / असत्यपि भावप्रधानोऽयं निर्दश इत्यभावेऽपि अन्यत्राभिशय्यादौ न गन्तव्यं / किन्तु For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir तृतीयो विभामा श्री व्यव यतना कर्तव्या / यदि पुनर्यतनाकरणप्रमादितया अन्यत्र गमनं कुर्वन्ति / ततो गमने पूर्वोक्ता गुरुकाश्चत्वारो गुरु हारसूत्रस्य / / मासाः प्रायश्चित्तं // का पुनर्यतनेति यतनामाहपीठिका वत्थव्वा वारंवार एण जग्गं तु माय वच्चं तु / एमेव य पाहुणए जग्गणगाढं अणुव्वाए // नंतरः। वास्तव्या वारंवार केण वारेण जाग्रतु इयमत्र भावना-वास्तव्यानां मध्ये यो यावन्मात्रमर्धयामादि जागरितुं शक्नोति स // 64 // तावन्मानं जागर्ति / तदनन्तरं जागरितुमशक्नुवत् अन्यं साधुमुत्थापयति / सोऽपि स्वजागरणवेलातिक्रमेऽन्यमेवं वारेण वारेण जाग्रतु / यदि पुनर्वास्तव्याः समस्तामपि रात्रि वारेण वारेण जागरितुं न शक्नुवन्ति / ततो यदि गाढं न परिश्रान्ता प्राघूर्णकास्ततः प्राघूर्णके गाढमणुव्वाए इति अपरिश्रान्ते एवमेव वारेण वारेण जागरणं समर्पणीयं मा पुनश्चशब्दः पुनः शब्दार्थे व्रजन्त्वभिशय्यां, यदि पुनर्वास्तव्याः प्राघूर्णकाश्च न वारेण वारेण जागरितुं शक्नुवन्ति तदा शय्या गन्तव्येति / एमेव संसत्ते देसे अगलंतए य संसव्वस्थ / अम्हवहा पाहुणगा उति रित्ताउकक्करणा। एवमेव अनेनैव प्रकारेण संसक्ते उपाश्रये यो देशः प्रदेशोऽसंसक्तः / तस्मिन् संसक्ते देशे तथा वृष्टिकाये निपतति | यः प्रदेशो न गलति तस्मिन् प्रदेशे यतना कर्तव्या / तद्यथा-संसक्तायां वसतौ येष्ववकाशेषु संसक्तिस्तान् परिहृत्य शेषेष्ववकाशेषु संसक्तिरहितेषु पूर्वप्रकारेण जागरणयतना कर्त्तव्या,। तथा वृष्टिकायेऽपि निपतति येष्ववकाशेषु वसतिर्निलगति तानवकाशान् परिहृत्य शेषेष्वगलत्स्ववकाशेषु यतना पूर्ववत्कर्त्तव्येति / सव्वत्थति यदि पुनः सर्वत्र संसक्ता सर्वत्र वा गलति // 64 / / For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदाभिशय्याया गन्तव्येति / यदुक्तं-मासोउकक्करणे इति तत्र ककरणं व्याख्यानयति / एते रिक्ताः प्राघूर्णका अस्मद्वधाय उपयन्ति समागच्छन्ति / एवमादिभाषणं कक्करणेति / संप्रति यदवादीत् आचार्येण न गन्तव्यमनापृच्छया वा (साधुभिः ) गन्तव्यमिति तद्विषयमपवादमाह -- बितिय पयं वायरिए निदो से दुरगमणाणा पुच्छा / पडिसेहे गमणमि तो तं वसभा बलं नेति॥ द्वितीयपदमपवादमाचार्यविषये क्व सतीत्यत आह-निर्दोषे स्न्यादिदोषाणामभावे / यदि वा निर्गता दोषा यस्मात्तत् निर्दोष क्षेत्रं, तस्मिन् तथा दूरे अभिशय्या ततस्तत्र दूरगमने अनापृच्छा तथा प्रतिषेधितस्य गमने द्वितीयपदमिदं तोत्ति तस्मादेव संज्ञादिस्थानात् परतो यदि वृषभा बलानयन्ति तदा सप्रतिषेधितः प्रतिपृच्छामन्तरेणापि गच्छतीति / एष गाथासंक्षेपार्थः। ___साम्प्रतमेनामेव गाथां विवरीषुः प्रथमत 'आयरिए निद्दोसेइ ' इति व्याख्यानयति-- जत्थ गणी नवि नजइ, भद्देसु य जत्य नत्थि ते दोसा। तत्थ वयंतो सुद्धो इयरेवि वयंति जयणाए। यत्र गणी आचार्यों न ज्ञायते, अपि शब्दान च तथाषिधोदारशरीरो नापि केनचिदपि सह वादोऽभवत् / यत्र स्वभावत एव भद्रेष्वनुत्कटरागद्वेषेषु लोकेषु प्रागुक्ताः स्त्र्यादिसमुत्था दोषा न सन्ति तत्राभिशय्यामपि गच्छन्नाचार्यः शुद्धः / इतरेऽपि ये अनापृच्छया गच्छन्ति / य एव प्रतिषेधितास्तेऽपि यतनया गच्छन्ति / का यतनेति चेदत आहवसहीए असज्झाए सन्नादिगतो य पाहुणे दटुं / सोउं च असज्झाइं वसहि उवेंते भणइ अम्ले // For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव- वसतावस्वाध्यायो जातो गुरुवश्च संज्ञाभूम्यादिषु गतास्ततोऽस्वाध्याये यथा स्वयं संज्ञादिगतः संज्ञाभूमिमादिशब्दाहारसूत्रस्य दन्यद्वा स्थान प्रयोजनेन गतः सन् प्राघूर्णकान् समागच्छतो दृष्ट्वा नूनमस्माकं वसतिः सङ्कटा प्राघूर्ण काश्च बहवः समापीठिका- गतास्ततो न सर्वेषां संस्तारकयोग्या भूमिरवाप्स्यते इति विचिन्त्य तथा पूर्व बसतावस्वाध्यायो नाभूत् / संज्ञादिगतेन च नंतरः। * तेन श्रुतं यथा जातो वसतावस्वाध्यायस्ततोऽस्वाध्यायं वा श्रुत्वा यावद्गुरूणां प्रष्टुं वसतावागच्छति, तावत् रात्रिः समा पतति / दूरे च अभिशय्या रात्रौ च गच्छतामारक्षकादिभयं ततोऽनापृच्छयैव ततः स्थानादभिशय्यां गच्छति / केवलं येऽन्ये // 65 // साधवो वसतिमुपयन्ति तान् भणति प्रतिपादयति संदिशतीत्यर्थः / किं तदित्याह दीवेह गुरूण इमं दूरे वसही इमो वियालो य / संथारकालकाइय भूमीपेहट्ट एमेव / / दीपयत प्रकाशयत कथयतेति यावत् गुरूणां यथा रे वसतिरमिशय्या अयं च प्रत्यक्षत उपलभ्यमानो विकालः समापतितः / तत एवमेवानापृच्छयैव युष्मान् संस्तारकभूमेः कालभूमीनां कायिकी संज्ञा / उपलक्षणमेतत् / प्रश्रवणभूमीनां च प्रेक्षार्थमभिशय्यां गत इति / एवमनापृच्छायामपवाद उक्तः / सम्प्रति प्रतिषिद्धेऽपवादमाह| एमेव य पडिसिद्धे सण्णादिगयस्स कंचि पडिपुच्छे। तंपिय होढा असमिक्खिऊण पडिसेहितो जम्हा / / ___कस्यापिसाधो रभिशय्यादिगमने गुरुणा प्रतिषिद्धे संज्ञादिगतस्य कायिक्यादिभूमिगतस्य सत एवमेव अनन्तरोक्तेन प्रकारेण गुरून् प्रति सन्देशकथनं ज्ञातव्यम् / कथमित्याह-कं चि पडिपुच्छेति, कमपि वृषमं प्रतिपृच्छेत् यथा-'न मे For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandir किमपि गमनप्रतिषेधकारणमभूव , केवलमेवमेव गुरुणा प्रतिषिद्धोऽथ च मया स्वाध्यायः कर्तव्यो वसतौ चा स्वाध्यायादिकमुपजातमतः किं करोमि यामि वसतिं प्रतिपृच्छामि गुरुम् ' इति / एवमुक्ते ते वृषभादयोऽभिशय्यां गन्तुकामाः कालस्य स्तोकत्वात् यावत् वसतौ गत्वा गुरून् प्रतिपृच्छय समागच्छन्ति तावत् रात्रिः पततीति तं प्रत्येवमुदीरयति / तं पि येत्यादि तदपि गुरूणां प्रतिपृच्छनं / 'होढा' इति देशीपदमेतत् दत्तमेव कृतमेवेत्यर्थः। यस्मादसमीक्ष्यापर्यालोच्यानाभोगत एवमेवेत्यर्थः / त्वं प्रतिषेधितस्ततो यत्र किमपि गुरवो वक्ष्यन्ते, तत्र वयं प्रत्यायपिप्यामो यथैव न किमपि गमनप्रतिषेधकारखंकृतवान् प्रतिपृच्छार्थ वा गच्छन् अस्माभिवोरितस्तावत् कालस्याप्राप्यमाणत्वात् / एवमुक्त्वा बलादपि तं वृषभा नयन्ति / सोऽपि च बलानीयमानश्चिन्तयति यथा 'नास्ति मम कश्चिद्दोषः किं न गच्छामीति स च तत्र गच्छन् वृषभाश्च / येऽन्ये साधवो वसतिमुपयन्ति तेषां सन्देशं प्रयच्छन्ति / अथासमीक्ष्य स प्रतिषिद्ध इति वृषभाः कथं जानन्तीत्यत आह-- जाणंति वतं वसभा अहवा वसभाण तेण सप्भावो। कहितोन मेत्थि दोसो तोणं वसभा बला नेति॥ जानन्ति स्वयमेव तं वृषभा यथा निर्दोष एषोऽकारणे गुरुणा प्रतिषिद्धः, अस्मत्समचमेवास्य प्रायोऽवस्थानात् / अथवा तेन वृषभाणां सद्भावः कथितो यथा न मे कश्चन दोष इति / तत् एतत् ज्ञात्वा गुरुमनापृच्छयैव यथोक्तप्रकारेण वृषभा बलानयन्ति / योऽपि आचार्यस्य प्रतिचारीपूर्व प्रतिषिद्धः सोऽपि तत्कर्तव्यं / यदि वृषभैः सम्पादितं भवति, ततो गच्छत्यभिशय्यामिति न कश्चिद्दोषः // सम्प्रत्यभिशय्याया नैषेधिक्याश्च भेदानाह For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Klasagasti Gyarmandie Fo) श्री व्यवहारसूत्रस्य पीठिकानंतरः। तृतीयो विभागः। अभिसेज अभिनिसीहि य एकेका दुविह होइ नायव्वा / एगवडाए अंतो, बहिया सम्बद्धऽसम्बद्धा ____ या गन्तव्या अभिशय्या अभिनषेधिकी वा सा एकैका द्विविधा भवति / तद्यथा-साधु वसतेः एगवडाए इति एकवृत्तिपरिक्षेपायां अन्तर्बहिश्च / इयमत्र भावना-द्विविधाभिशय्या-एकवसतेरेकवृत्तिपरिक्षेपाया अन्तरपरा बहिरेवं नैषेधिक्यपि द्विविधा भावनीया / भूय एकैकाभिशय्या द्विविधा / तद्यथा-सम्बद्धा असम्बद्धा च / तत्र यस्या अभिशय्याया वसतेश्च एक एव पृष्टवंशः सा सम्बद्धा / यस्याः पुनः पृथक् पृष्टवंशः सा असम्बद्धाः / अथैकवृत्तिपरिक्षेपस्यान्तराभिशय्या द्विविधा अपि यथोक्तप्रकारा घटते / यात्वेकवृत्तिपरिक्षेपस्य बहिः सा नूनमसम्बद्धा स्यात् , तस्याः सुप्रतीतत्वात् / या पुनः सम्बद्धा सा पुनः कथमुपपद्यते ? उच्यते-यस्या अभिशय्याया वृत्तिपरिक्षेपस्य बहिर्भूता या वसतेश्च तलमाया एका पृष्टवंशोऽपा न्तराले वसतिः सा बहिर्भूतापि सम्बद्धा इति। नैषेधिकी पुनरन्तर्बहिर्वा नियमात्सम्बद्धैव हस्तशतस्याभ्यन्तरतोऽस्वाध्यायिके * समुत्पने स्वाध्यायासंभवात् / तथा चाहजा साउ अभिनिसीहि य सा नियमा होइ उ असंबद्धा। संबद्धमसंबद्धा अभिसेज्जा होति नायव्वा॥ अत्र येत्येव गतिः सेति यदुक्तं तदोषाभावोपक्रमप्रदर्शनार्थमित्यदुष्टं या सा अभिनषेधिकी / सा नियमाद्भवत्यसम्बद्धा कारणमनन्तरमेवोक्तं या त्वभिशय्या सा सम्बद्धा असम्बद्धा च भवति ज्ञातव्या / अथ कस्यां वेलायां तत्र गन्तव्यं तत्र आह धरमाणच्चिय सुरे संथारुच्चारकालभूमीतो। पडिलेहियाण्णविए वसहेहिं वयंतिम वेलं // For Private and Personal use only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +-- ---*-*--- योऽसावभिशय्यायाः शय्यातरस्तं वृषभा अनुज्ञापयन्ति, यथा स्वाध्यायनिमित्तं वयमत्र वत्स्याम इति / तत एवं वृषभैरनुज्ञापिते शय्यातरे घरमाण एव अनस्तमिते एव सूर्ये तस्याभिशय्यायां संस्तारकोच्चारकालभूमीः प्रत्युपेक्ष्य भूयो वसतावागत्य इमां वेलामिति कालाध्वनोव्याप्ताविति सप्तम्यर्थे द्वितीया / अस्यामनन्तरं वक्ष्यमाणायां वेलायां व्रजन्ति / कस्यां वेलायामित्यत आह श्रावस्सयं तु काउं निव्वाघाएण होति गंतव्वं / वाघारण उ भयणादेसं सव्वं अकाऊणं // व्याघातस्य स्तेनादिप्रतिबन्धस्याभावो निर्व्याघातं तेन निर्व्याघातेन भवति गन्तव्यं / वसतेराचार्यैः सममावश्यक कृत्वा व्याघातेन पुनर्हेतुभूतेन भजना विकल्पना का भजनेत्यत आह-देशं वा आवश्यकस्याकृत्वा सर्व वावश्यकमकृत्वा। सम्प्रति यैः कारणैः प्रतिबन्धस्तान्युपदर्शयतितेणा सावय वाला गुम्मिय थारक्खि ठवण पडिणीए / इथि नपुंसगसंसत्त वासचिखल्ल कंटेय // स्तेनाश्चौरास्ते सन्ध्यासमयेऽन्धकारकलुषिते संचरन्ति / स्वापदानि वा दुष्टानि भूयांसि तदा च दृप्तानि हिण्डन्ते / व्याला वा भुजङ्गमादयो वातादिपानाय भूयांसः संवरन्ति / तथा गुन्मेन समुदायेन संचरन्तीति गौल्मिका पारक्षकाणामप्युपरि स्थायिनो हिण्डिकाः आरक्षकाः पुररचकास्ते प्रकाले हिण्डमानान् गृहन्ति / तथा ठवणत्ति, क्वचिद्देशे एवंरूपा स्थापना क्रियते यथा-' अस्तमिते सूर्ये रथ्यादिषु सर्वथा न संचरणीयम्' इति प्रत्यनीको वा कोऽप्यन्तरायातं विघातकरणार्थ तिष्ठन् --** -*-*-* KO For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmande तृतीयो विभागः। श्री व्यव- * वर्तते, स्त्रियो नपुंसका चा कामविव्हलास्तदा उपसर्गयेयुः / संसक्तो वा प्राणिजातिभिरपान्तराले मार्गः / ततोऽन्धकारेणैर्याहारसूत्रस्य पथिकी न शुद्ध्यति वर्ष वा पतत् संभाव्यते, वा चिक्खल्लोत्ति कर्दमो वा पथि भूयानस्ति / ततो रात्रौ पादलग्न कर्दमः पीठिका- कथं क्रियते कंटत्त कण्टका वा मार्गेऽतिबहवस्ते रात्रौ परिहतुं न शक्यते / एतैर्व्याघातकारणैः समुपस्थिनैर्देशतः सर्वतो नंतरः। वावश्यकमकृत्वा गच्छन्ति / तत्र देशतः कथमकृत्वेत्यत आह - थुड मंगलकित्तिकम्मे उस्सग्गे य तिविहकितिकम्मे / तत्तो य पडिक्कमणे पालोयणए कितिकमे / / // 67 // ___स्तुनिमङ्गलमकृत्वा स्तुतिमङ्गलाकरणे चायं विधिः / आवश्यके समाप्ते द्विस्तुतीउच्चार्य तृतीयां स्तुतिमकृत्वा अभिशयां गच्छन्ति / तत्र च गन्वा ऐयोपथिकी प्रतिक्रम्प तृतीयां स्तुतिं ददाति / अथवा आवश्यके समाप्ते एका स्तुतिं कृत्वा द्वे स्तुती अभिशय्यां गत्वा पूर्वविधिनोच्चरन्ति / अथवा समाप्ते आवश्यके अभिशयां गत्वा तत्रतिस्रस्तुतीददति / अथवा स्तुतिभ्यो यदाक्तनं, तत् कृतिकर्म तस्मिन्नकृतेऽभिशय्यां गत्वा तत्रैर्यापथिकी प्रतिक्रम्य मुखवस्त्रिकां च प्रत्युपेक्ष्य कृतिकर्म कृत्वा स्तुतीर्ददति, / काउस्सग्गे य तिविह' ति त्रिविधे कायोत्सर्गे क्रमेणाकृते तद्यथा-चरमं कायोत्सर्गमकृत्वा अभिशय्यां गत्वा चरमकायोत्सर्गादिकं कुर्वन्ति, / अथवा द्वौ कायोत्सर्गौ चरमावकृत्वा यदि वा त्रीनपि कायोत्सर्गान् अकृत्वा / अथवा कायोत्सर्गेभ्योक्तिनं यत् कृतिकर्म तस्मिनकृते / उपलक्षणमेतत् / ततोऽप्यक्तिने चामणे यदि वा ततोप्यक्तिने कृतिकर्मणि अकृते, अथवा ततोप्यक्तिने प्रतिक्रमणे अकृते यदि वा ततोप्यक्तिने आलोचने प्रकृते अथवा ततोऽप्यारात्तने कृतिकर्मणि अकृते अभिशय्यामुपगम्य तत्र तदाद्यावश्यकं कर्तव्यमिति // एवमावश्यकस्य देशतोऽकरणमुक्तमिदानीं सर्वस्याकरणमाह For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काउस्सग्गमकाउं कितिकम्मालोयणं जहम्मेणं / गमणम्मी एस विही आगमणम्मी विहिं वोच्छं // यो दैवसिकातिचारानुपेचार्थ प्रथमकायोत्सर्गसमस्तमप्यकृत्वा किमुक्तं भवति ? सर्वमावश्यकमकृत्वामिशय्यां गच्छन्ति | किमेवमेव गच्छन्ति उतास्ति कश्चन विधिरुच्यते / अस्तीति ब्रूमः / तथा चाह-कितिकम्मालोयणं जहलेणंति जघन्येन जघन्यपदे सर्वमावश्यकमकृत्वा सर्वे गुरुम्यो वन्दनं कृत्वा यश्च सर्वोत्तमो ज्येष्ठः स आलोच्य तदनन्तरमभिशय्यां गत्वा सर्वमावश्यकमहीनं कुर्वन्ति / एषोऽभिशय्यायां गमने विधिरागमने अभिशय्यातः प्रत्यागमने पुनर्योविधिस्तमिदानीं वक्ष्ये // प्रतिज्ञातमेव निर्वाहयतिश्रावस्सगं अकाउं निव्वाघाएण होंति भागमणं वाघायम्मि उ भयणा, देसं सव्वं च काऊणं॥ यदि कश्चनापि व्याघातो न भवति, ततो निर्व्याघातेन व्याघाताभावेनावश्यकमकृत्वा अभिशय्यातो वसतावागमनं भवति / आगत्य च गुरुमिः सहावश्यकं कुर्वन्ति, व्याघाते तु भजना का पुनर्भजनेत्यत आह / देशमावश्यकस्य कृत्वा सर्व वा आवश्यकं कृत्वा, तत्र देशत आवश्यकस्य करणमाहकाउस्सग्गं काउं कितिकम्मालोयणं पडिक्कमणं / किइकम्मं तिविहं वा काउस्सग्गं परिलाय॥ कायोत्सर्गमाद्यं कृत्वा वसतावागत्य च गुरुभिः सह कुर्वन्ति / अथवा द्वौ कायोत्सर्गों कृत्वा यदि वा बीन् कायोत्सर्गान् कृत्वा अथवा कायोत्सर्गत्रयानन्तरं यत्कृतिकर्मतत्कृत्वा, अथवा तदनन्तरमालोचनामपि कृत्वा, यदि वा तत्परं यत्प्रतिक्रमणं For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 68 // तदपि कृत्वा अथवा तदनन्तरं यत्कृतिकर्म द्विभेदं चामणादाक्तनं परं चेत्यर्थः / तदपि कृत्वा पाठान्तरं तिविहं वेति मूल- कृतिकापेक्षया त्रिविधं वा कृतिकर्मकृत्वा, अथवा कायोत्सर्ग चरमं षण्मासिकं कृत्वा परिज्ञा प्रत्याख्यानंतामपि वा कृत्वा / अत्रायं विधिः / सर्वे साधवश्वरमं कायोत्सर्ग बसतावागत्य गुरुसमीपे वन्दनकं कृत्वा सर्वोत्तमश्च ज्येष्ठ आलोच्य सर्वे प्रत्याख्यानं गृहन्ति / अथवा सर्वमावश्यकं कृत्वा एकां च स्तुतिं दत्वा शेषे द्वे स्तुती कृत्वा शेषं गुरु सकाशे कुर्वन्ति / / तदेवमुक्तं देशत आवश्यकस्य करणमधुना सर्वतः करणमाहथुतिमंगलं च काउं श्रागमणं होंति अभिनिसिजातो। बितियपदे भयणाऊ,गिलाणमादी सुकायव्वा / / ___अथवा प्रत्याख्यानं, तदनन्तरं स्तुति मङ्गलं च स्तुतित्रयाकर्षणरूपं तत्र गत्वा अभिशय्यात आगमनं भवति / तत्रेयं सामाचारी गुरुसमीपे ज्येष्ट एक आलोचयति / आलोच्य प्रत्याख्यानं गृहाति / शेषैः ज्येष्ठस्य पुरतः आलोचनाप्रत्याख्यानं च कृतं वन्दनकं च सर्वे ददति / बामणं च; द्वितीयपदे अपवादपदे ग्लानादिषु प्रयोजनेषु भजना कर्तव्या। किमुक्तं भवति ? ग्लानादिकं प्रयोजनमुद्दिश्य वसतौ नागच्छेयुरपीति ग्लानादीन्येव प्रयोजनान्याहगेलावास महिया पठ अंतेउरे निवे अगणी / अहिगरण हस्थि संभम गेला निवेयणा नवरि // ग्लानत्वमेकस्य बहूनां साधूनां तत्राभवत् / ततः सर्वेऽपि साधव स्तत्रव्यापृतीभूता इति न बसतावागमनं / अथवा वर्ष पतितुमारब्धं, मिहिका वा पतितुं लग्ना, यद्वा पउठति प्रद्विष्टः कोऽप्यन्तरा विरूपकरणाय तिष्ठति अन्तःपुरं वा तदानीं निर्गन्तुमारब्धं / तत्र च राजा उद्घोषितं यथा-'पुरुषेण न केनापि रथ्यासु संचरितव्यम् ' / राजा वा तदा निर्गच्छति तत्र // 68 // For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हयगजपुरुषादीनां संमर्दः / अग्निकायो वाऽपान्तराले महान् उत्थितः / अधिकरणं वा गृहस्थेन समं कथमपि जातं / बृहद् वृषभास्तदुपशमयितुं लग्नाः, हस्तिसंभ्रमो वा जातः। किमुक्तं भवति ? हस्ती कमप्यालानस्तम्भं भक्त्वा शून्यासनः स्वेच्छया तदा परिभ्रमति / एतेषु कारणेषु नागच्छेयुरपि वसतिं, नवरमेतेषु कारणेषु मध्ये ग्लानत्वे विशेषः / यदि ग्लानत्वमागाढमुपजातमेकस्य बहूनां वा तदा गुरूणां निवेदना कर्तव्या समाप्ता प्राक्तनस्यसूत्रस्य निरवशेषा व्याख्या / अथानन्तरमिदं सूत्रम्-परिहार कप्पट्ठिते भिक्खू बहिया थेराणं वेयावडियाए गच्छेजा, थेरायसे सरेजा, कप्पइ से एगराइयाए पडिमाए, जंणं जं गं दिसि अम्ले साहम्मिया विहरंति, तंणं तं णं देसं उबलातुं णो से कप्पड़, तत्थ विहारवत्तियं वत्थए, कप्पह से तत्थ कारणवत्तियं वत्थए, तस्सि च णं कारणंसि निट्ठियसि परोवएजा, वसाहि अजो! एगरायं वा दुरायं वा एवं से कप्पइ एगरायं वा दुरायं वा बत्थए, नोसे कप्पइ एगरायं वा दुरायं वा परं वस्थए जं तत्थ एगरायाओ वा दुरायाओ वा परं वसइ, से संतराए छेदे वा परिहारे वा / / सू. 23 // परिहार कप्पढिए भिक्खू बहिया थेराण वेयावडियाए गच्छेजा, थेरायसेणो सरेजा, कप्पह से णिविसमाणस्स एगराइयाए पडिमाए जं णं जं णं दिसि जाव तत्थ एगरायो वा दुरायो वा परं वसति, से संतराछेदे वा परिहारे वा // सू. 24 // परिहार कप्पट्टिते भिक्खू बहिया थेराणं वेयावडियाए गच्छेजा थेरायसे सरेजा वा णो सरेजा वा, कप्पइ से णिविसमाणस्स एगराइयाए० जाव छेदे वा परिहारे वा // सू. 2 // परिहारकप्पठिते भिक्खू इत्यादि / अथास्य सूत्रस्य कः सम्बन्धः ? उच्यते For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव परिहारो खलु एगतो अदिन्नगं वावि पावपरिहारं / सक्खित्तनिग्गमो वा भणिउ इमगंतुदूरेवि // हारसूत्रस्य इह पूर्वपूर्वतरसूत्रेषु परिहार उक्तो न च कचिदप्यन्तराले परिहारप्रकरणं व्यवच्छिदं ततः प्रकृतः खलु परिहार इति पीठिका तत्प्रकरणानुरोधादत्र परिहार्यभिधीयते यदि वा अनन्तरस्त्रे इदमुक्तं स्थविरैरनुज्ञातामभिशय्यामभिनषेधिकीं वा यदि गच्छति नंतरः। ततः प्रामोति परिहारमिति / अत्र तु स एव परिहारितामुपगतः प्रतिपाद्यते / अथवानन्तरसूत्रे अभिशय्यादिगमनमुक्तं स प्रत्यासन् क्षेत्रनिर्गमः। इदं तु सूत्रं दूरे निर्गमनमभिधत्ते इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या परिहारस्य कन्पः सामाचारी // 9 // परिहारकल्पस्तत्रस्थितः परिहारकम्पस्थितः प्रायश्चित्ततपः प्रकारे व्यवस्थित इत्यर्थः भिचुव्रती बहिरन्यत्र नगरादौ स्थविरा*णामाचार्यादीनां वैयावृत्याय वैयावृत्यकरणाय गच्छेत् स्थविराश्च येषां समीपे तिष्ठन्ति ते स्मरेयुर्यथेष परिहारकम्पस्थितो वतेते, स्मरद्भिः स्थविरैः स वक्तव्यो यावत्प्रत्यागच्छसि तावविक्षिप परिहारतपः / तत्र यदि सामर्थ्यमस्ति ततः परिहारतपः अपनो गच्छति, / अथवा नास्ति ततो निक्षिपति, निक्षिप्य च स तस्य कम्पने एकरात्रिक्या प्रतिमयान प्रतिमाशब्दोऽभिग्रहो वाची। एकरात्रिकेणाभिग्रहेण किमुक्तं भवति / यत्रापान्तराले बसामि तत्र गोकुलादी प्रचुरगोरसादि लामेऽपि प्रतिबन्धमकुर्वता कारणमन्तरेण मयैकरात्रमेव वस्तव्यं नाधिकमित्येवं रूपेणाभिग्रहेण, जसं जसं दिसिमित्यादि / पत्र द्वितीया सप्तम्यर्थे / यस्यां यस्यादिशि / शंशब्दो वाक्यालङ्कारे। अन्ये साधर्मिकाः (लिंगसाधर्मिकाः) प्रवचनसाधर्मिका PSI वा संविनसंभोगिकादयो वक्ष्यमाणास्तिष्ठन्ति / तमं तमं दिशमिति तां तां दिशं णं शब्दो प्राग्वत् / उपलातुं ग्रहीतुमाश्रयि तुमित्यर्थः / ला आदाने इति वचनात् / नो से कप्पइ इत्यादिनोनैव से तस्य परिहारकन्पस्थितस्य निचिप्तपरिहारतपसो वा // 66 // For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पते / तत्रेति गच्छन् यत्र वसति मिचा वा करोति / तत्र सुन्दर भाहारः, सुन्दर उपधिः, सुन्दर शय्येति, समीचीनो विहार इति विहारप्रत्ययं वस्तुं कप्पइ सेत्यादि कन्पते, से तस्यानन्तरोदितस्य यत्र मियां कृतवान् उषितवान् वा / तत्र कारणप्रत्ययं वक्ष्यमाणसूत्रार्थ प्रतिपृच्छादानादिकारणनिमित्तं वस्तुं, तम्सिचणमित्यादि / येन कारणेनोषितस्तस्मिन् कारणे निष्ठिते परिसमाप्ते यदि ब्रूयात् / अहो आर्यवस एकरात्रं द्विरात्रं वा तत एवं तदुपरोधतः से तस्य कन्पते / एकरात्रं द्विरात्रं वा वस्तुं न पुनः से तस्य कन्पते एकरात्रात् द्विरात्रात् परं वस्तुं, यत्पुनस्तत्रैकरात्रात् द्विरात्राद्वा परं वसति निष्कारणं तस्मात्सान्तरात् स्वकृतादन्तरादपान्तराले निष्कारणवसनरूपात्से तस्य प्रायश्चित्तं च्छेदो वा परिहारतपो वेति एष सूत्र संक्षेपार्थः / साम्प्रतमेतदेव सूत्रं विवरीषुः प्रथमतो मिचुशब्दविषये चालना प्रत्यवस्थाने माह परिहारिय गहणेणं भिक्खुगहणं तु होइ किं न गयं / किं च गिहिणविभमित्ति गणि पायरियाणपडिसेहो ? // 67 // अथवा पारिहारिकग्रहणेन परिहारकन्पस्थितग्रहणेन भिक्षुग्रहणं किं न भवतीति गतं गतार्थ भवत्येवेति भावः। परिहारकस्य भिक्षुत्वाव्यभिचारात् न खलु पारिहारिकत्वं गृहस्वस्यापि भवति / एतदेव का का माह-किं च गिहीणवित्ति किंवा गृहिणामपि गृहस्थानामपि भवति पारिहारिकत्वं येन तव्यवच्छेदकरणतो भिक्षुग्रहणं सफलतामनुवीत् / नैव भवतीति भावः। ततो निरर्थकं मिनुग्रहणं / अत्राह भण्यते उत्तरं दीयते, गण्याचार्ययोर्गणी गच्छाधिपतिराचार्योऽनुयोगाचार्य For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो | विभागः। श्रीव्यव-13 स्तयोः / उपलक्षणमेतत् , उपाध्यायस्य च प्रतिषेधो भिक्षुग्रहणेन आचार्योपाध्यायप्रतिषेधार्थ भिक्षुग्रहणमिति भावः / पुनर-1 हारसूत्रस्य प्याक्षेपपरिहारावाहपीठिका वेयावच्चुजमणे गणि आयरियाण किं नु पडिसेहो। नंतरः। भिक्खुपरिहारिउ विहु करेइ किम पायरियमादी // 6 // वैयावृत्योद्यमेन वैयावृत्यविषयोद्यमकरणे किं नु खलु गण्याचार्ययोर्गच्छाधिपत्यनुयोगाचार्योपाध्यायानां प्रतिषेधः // 70 // नैवासी युक्त इति भावः। यतो भिक्षुरपि शब्दो भिन्नक्रमत्वादन्यत्रोपात्तोऽप्यत्र सम्बध्यते परिहारकः करोति / सङ्घ वैयावृत्यं किमुताचार्यादि न करोति सुतरां तेन कर्तव्यं गुणोत्तमतया विशेषतस्तस्यैतत्करणाधिकारत्वात् / अत्र सरिराहजम्हा पायरियादी निक्खिविऊगं करेइ परिहारं। तम्हा पायरियादी विभिक्खुणो होति नियमेण // 66 // यस्मादाचार्यादिकः परिहारं परिहारतपः करोति / आचार्यादिपदं निक्षिप्य मुक्त्वा तस्मादाचार्यादयोऽपि भवन्ति नियमेन भिक्षव इति भिक्षुग्रहणेन तेऽपि तदवस्थोपगता गृहीता इति / अथ स्थविराणां वैयावृत्याय गच्छतीत्युक्तं तत्र किं वैयावृत्यं येन हेतुभूतेन स गच्छति तत आहपरिहारिओ उ गच्छे सत्तत्थ विसारयो सलद्धीओ। अन्नेसिं गच्छाणं इमाई कजाई जायाई // 7 // यस्मात्स पारिहारिकः सूत्रार्थविशारदः सम्यक् स्त्रार्थ तदुभयकुशलः तथा स लब्धिकोऽनेकलब्धिसम्पन्नस्ततः सूत्रार्थ For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिपृच्छाप्रदाननिमित्तं तदान्येषां गच्छादीनां षष्टी सप्तम्यर्थे प्राकृतत्वादन्येषु गच्छेषु इमानि वक्ष्यमाणानि कार्याणि जातानि / ततः साधनार्थ च गच्छेत् / इदं तु महत्प्रवचनस्य वैयावृत्यं यत्सूत्रार्थप्रदानादि करोति / अथकान्यन्येषु गच्छेषु जातानि कार्याणि यदर्थ स व्रजेत् अत आह अकिरियजीए पिट्टण संजमबंधेय भत्तमलभंते। भत्तपरिमगिलाणे संजमतीए य वादी य // 71 // ___ अक्रियावादी नास्तिकवादी स राजसमक्षं वादं वाचते / जीए ति जीविते साधूनां प्राणेषु वा राजा केनापि कारणेन प्रद्विष्टः / 'पिट्टण 'त्ति पिट्टयति वा लकुटादिभिः साधुन् / 'संजम' त्ति संयमादाच्यावयति उत्प्रव्राजयतीति भावः / बंधत्ति बनाति वा साधुन् बन्धे च कृते साधवो राज्ञः सकाशाद्भक्तपानं लभन्ते वा न वा किमुक्तं भवति / बन्धयित्वा स्वयं ददाति वा अथवा वारयति एतेभ्यो हिण्डमानेभ्यः कोऽपि मा भिक्षां दद्यादिति भावभत्तित्ति दुर्भिक्षेवा समापतिते भक्तमतीव दुर्लभं जातमिति गत्वा स संपादयति, परिमत्ति भक्तप्रत्याख्यानं वा केनापि साधुना कृतं स च परिहारिकः शोभनो निर्यामकः, / गिलाणत्ति ग्लानो वा कोऽप्याचार्यादिकः प्रवचनाधारभूतो जातः स च पारिहारिकः सम्यग् वैद्यकलाकुशलः, संजमतीतेति संयमातीता उत्प्रव्रजितास्ते राज्ञा कृताः कृत्वा च धृता वर्तन्ते इति तन्मोचनार्थ गच्छति, वादीत्ति नास्तिकवादि व्यतिरिक्तो दर्शनान्तरस्थः कोऽपि वादं याचते / एतेषां कारणानामन्यतरस्मिन्नपि कारणे जाते अन्यगच्छवर्तिभिः सङ्घाटकः प्रेषितः / तेन च सङ्घाटकेन आचार्यस्य निवेदितम् / तत आचार्यस्तस्य परिहारिकस्य माहात्म्यमवगच्छनिदमाह For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तृतीयो विमागः श्री व्यवहारसूत्रस्य पीठिका नंतरः। // 71 // न वि य समत्थो अन्नो पहियं गच्छामि निक्खिविय भूमि / सरमाणेहिं वि भणियं, आयरिया जाणिया तुज्झं // 72 // परिहारिकं मुक्त्वा नैव अपिशब्दोऽवधारणार्थः अन्यः कोऽपि तं वादिनं निवारयितुं अन्यद्वा प्रयोजनं साधयितुं समर्थः / यदि वा स एव परिहारिको ब्रूते / प्रचण्ड स वादी न मां मुक्त्वा अन्यः कोऽपि निवारयितुं समर्थः / न वा राजानं पिट्टनादि कारयंतं ततो यदि गुरवोऽनुजानते ततोऽहं गच्छामि एवं स्वयं तन्माहात्म्ये झातेऽन्येन वा कथिते तैराचार्यैरेष परिहारतपोवहतीतिसरद्भिस्तं प्रतिभणितं कर्त्तव्यं, एतत् त्रूयात् तं प्रतीत्यर्थः / यथा-आर्य ! निधिप मुश्च भूमि आत्मीयां भूमिका यावत्प्रत्यागममिह भवति तावत्मुच्यता परिहारतप इति। एवमुक्ते यदि निधिपति ततो निक्षेपं कार्यते। अथ ब्रूते परिहारिको भगवन् शक्नोमि प्रायश्चित्तं वोढुं तदपि च प्रयोजनं कर्तुं तत आचार्यैर्वक्तव्यम् / आयरिया जाणगा तुज्झमिति तव आचार्याकाः किमुक्तं भवति ? यत्र त्वं गच्छसि तत्र ये प्राचार्यास्ते यत् ब्रुवते तत् कुर्या इति अत्र यदुक्तं / न त्थि य समत्थो अन्नो अहियं गच्छामिचि तद्विभावयिषुरिदमाहजाणता माहप्पं, कहति सो वा सयं परिकहेइ। तत्थ सवादी हमए, वादेस पराजितो बहुसो॥७३॥ तस्य परिहारिकस्य माहात्म्यमद्भुतां शक्तिं स्वयं जानाना इदं तस्मै कथयन्ति / यथा नान्यः कोऽपि समर्थस्त्वां मुक्त्वा अथवा स एव पारिहारिकः स्वयं गुरुभ्यः परिकथयति / यथा तत्र तसिन् गन्तव्ये स्थाने यो वादी वर्तते स मया हु निश्चितं For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बहुशो अनेकवारं वादेषु प्रक्रियावादादिषु पराजितः प्रचण्डश्च स न मां मुक्त्वा अन्येन निवारयितुं शक्यते / नापि राजा | पिट्टनादि कारयन् , ततो यदि गुरूणामनुज्ञा भवति ततोऽहं गच्छामीति शेषं पूर्वगाथागतमुवानमिति न व्याख्यातम् / अत्र चोदक आहचोएइ कहं तुप्भे परिहारतवं गतं पवमं तु। निक्खिविउं पेसेहा चोयग सुण कारेणमिणं तु // 74 // ___चोदयति प्रश्नयति परो यथा-कथं यूयं तकं परिहारतपं प्रतिपनं परिहारतपो वहन्तं, निक्खिविउमिति परिहारतपो निक्षिप्य निक्षेपं परिहारतपसः कारयित्वा प्रेषयत स हि महातपस्वी दुष्करकारी ततो न युक्तमतस्य तपो मोचयित्वा प्रेषणमिति / अत्राचार्य आह चोदक भृणु कारणमिदं येन कारणेन स तपो निक्षिप्य प्रेचते तदेव कारणमाहतिक्खेसु तिक्खकजं सहमाणेसु य कमेण कायव्वं / न य नाम न कायव्वं कायव्वं वा उवादाय // 75 // तीक्ष्णं नाम यद्गुरुकमतिपाति च / तेषु तीक्ष्णेषु कार्येषु समुत्पन्चेषु य तीक्ष्णकार्यमत्रतरलोपो द्रष्टव्यः / तीक्ष्णतरं कार्य तत्प्रथमं कर्तव्यं पश्चादितरत् / उक्तं च युगपत्समुपेतानां कार्याणां यदतिपाति तत्कार्य, अतिपातिष्वपि फलं, फलदेष्वपि धर्मसंयुक्तं 'सहमाणेसुय' ति सहमानं गुरुकमनतिपाति च तेषु सहमानेपु पुनः कार्येषु समुत्पत्रेषु / तद्यथा-देशकालाद्यौचित्येन युज्यते तत्तथाक्रमेण कर्तव्यं न य नाम न कायव्वंति / न च नाम तीक्ष्णतरं कार्य कृत्वा पश्चात्सहमानकं न कर्तव्यं किन्तु For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका नंतरः। तृतीयो विभागः। // 72 // कर्तव्यमेव काययं वा उवादायेति यदि वा द्वयोरतिपातिनोः कार्ययोः समुत्पन्नयोर्गुरुलाघवचिन्तामुपादाय यत गुरुक प्रवचनोपकारिसकलसवसाधारणं च तत्कर्तव्यमितरदतिपात्युपेक्षते / यत्र यदुक्तं तीक्ष्णतरं प्रथमतः कृत्वा पश्चात्सहमानक कर्तव्यं / न च तन्नकर्तव्यमिति तत्र दृष्टान्तो व्रणक्रियाः / तामेवाहवण किरियाए जो होइ वावडा जरधणुग्गहादीया / काउमुववकिरियं समेंति तो तंवणं विजा॥७६।। ___ बणक्रियायां प्रारब्धायामपान्तराले या भवति व्यापदुपद्रवः कायापदित्याह / ज्वरधनुग्रहादिका ज्वरो वा समुत्पन्नो धनुग्रहो वा वातविशेषः आदिशब्दात्तदन्येषां गुरुकव्याधि विशेषाणां जीवितान्तकारिणां परिग्रहः / तस्य व्यापलचणस्य उपद्रवस्य क्रियां कृत्वा ततः पश्चातं व्रखं वैद्याः शमयन्ति / एष दृष्टान्तोऽयमर्थोपनयःजह आरोग्गे पगयं एमेव इमंमि कम्मखवणेण / इहरा उ अवच्छल्लं ओहावण तित्थहाणी य // 77 // ___ यथा वैद्यक्रियायामारोग्यप्रकृतं येनारोग्यं भवति, तत्प्रथमं क्रियते शेषं पश्चादित्यर्थः / एवमेव अनेनैव प्रकारेण अस्मिन्नपि मोक्षानुष्ठाने कर्मक्षपणेन प्रकृतं येनानुष्ठाने कर्मक्षपणमचिराद्भवति, तत्प्रथमतः कर्तव्यमिति भावः / इयमत्र भावना-मोक्षार्थ क्रियमाणायां क्रियायामपान्तराले यदन्तरायमुपजायते, येनाक्रियमाणेन प्रायश्चित्तमुपजायते, तत् प्रथमतः कत्तव्यमितरत् पश्चात्तथा चात्रापि परिहारतपस्युद्यमाने अन्तरा सङ्घादिकार्यमुपस्थितम् / ततः परिहारतपो निषिप्य तत् क्रियते, अन्यथा प्रायश्चित्तापत्तितः कर्मक्षपणासंभवस्तथा चाह-इतरथा अधिकृतसक्दादिप्रयोजनाकरणे भवात्सन्यं // 72 // For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सचावात्सल्यप्रत्ययं, अपभ्राजनाप्रत्ययं, तीर्थहानिश्च तीर्थहानिप्रत्ययं च प्रायश्चित्तमापद्यते इति / / अप्परिहारी गच्छति तस्स असतीए जोउ परिहारी। उभयम्मि वि अविरुद्ध पायरहेउं तुतग्गहणं / 78 // ____ अत्रेयं सामा चारी यद्यपरिहारिक सूत्रार्थसम्पन्नः सलब्धिकश्च तत्कार्य साधयितुं समर्थः ततः स गच्छति / तस्य तथाभूतस्यापारिहारिकस्यासत्यविद्यमानत्वे यः परिहारी पारिहारिक: स गच्छति एवमुभयस्मिन्नपि अपारिहारिके पारिहारिके च गमने अविरुद्धे यत्सूत्रे तदहणं तस्यैव पारिहारिकस्य ग्रहणं कृतं तदादरहेतोः सूत्रे द्वितीया पश्चम्यर्थे आदरख्यापनार्थमित्यर्थः / किमुक्तं भवति ? यदि पारिहारिकोऽपि गच्छति ततः सुतरामपारिहारिकेण गन्तव्यमिति ख्थापनार्थ पारिहारिकग्रहणं न चोभयग्रहणमुपपत्तिमत् पारिहारिव ग्रहणेनैवोक्तियुक्तित: उभयग्रहणस्य सिद्धत्वात् / यदि पुनरपारिहारिकग्रहणमेव केवलं स्यात्ततः पारिहारिको न यातीति प्रतिपत्तिः स्यान चै तत्समीचीनमतो यथा न्यासः श्रेयानिति / सम्प्रति तस्य संस्थितस्य सहायचिन्तां करोतिसंविग्गमणुमजुत्रो, असती श्रमणुलमीसपंथेणं / समणुलेसु भिक्खं काउं वसएऽमणुप्मेसु // 79 // ___स पारिहारिक संविनमनोज्ञयुक्तो, असति मनोज्ञे संविग्नाऽमनोज्ञसहायो गच्छेत् / इयमत्र भावना-तस्य पारिहारिकस्य गन्तुं प्रस्थितस्य संविग्नो मनोज्ञश्च सहायो दातव्यः, मनोज्ञः सांभोगिकस्तदभावे संविग्नोऽसांभोगिकः / एवंभूतसहायस्य च | यदि सामर्थ्यमस्ति / ततः उत्सर्गतः कन्पते निर्विशमानकस्य सतो गन्तुं, निर्विशमानको नाम परिहारकल्पस्थितः / अथ For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतर। // 73 // * नास्ति सामर्थ्य ततः परिहारतपो निक्षिप्य गोकुलादिषु प्रतिबन्धमकुर्वन् गच्छति, / तत्र यदुक्तं-'जब जम्मं दिसा साहम्मिया तमं तसं दिसं उवलित्तए' इति तद्व्याख्यानमाह-मीसपंथेण मिश्रेण साधर्मिका साधर्मिक युक्तेन पथा गन्तव्यम् / अस्यैव व्याख्यानमाह-समणुहोसु इत्यादि स परिहारिकः समनोज्ञेषु संभोगिकेषु भिक्षां कृत्वा मनोज्ञेषु संभोगिकेषु वसति / अत्र चत्वारो भङ्गास्तद्यथा मनोज्ञेषु भिक्षांकृत्वा मनोज्ञेषु वसति एष प्रथमो भङ्गः साक्षादुपात्तः। एतस्यासंभवे सांभोगिकेषु भिक्षां कृत्वा असांभोगिकेषु वसति 2 / एतस्याप्यभावे तृतीयः असांभोगिकेषु भिक्षां कृत्वा सांभोगिकेषु वसति 3 / एतस्याप्यसंभवे चतुर्थ: असांभोगिकेषु भिक्षां कृत्वा असांभोगिकेषु वसति / एवमेते संविज्ञ सांभोगिकेषु चत्वारो भङ्गा उक्ताः। एवं संविग्ना संविज्ञ सांभोगिकादिषु द्रष्टव्यास्तथा चाहएमेवय संविग्गे असंविग्गे चेव एत्थ संजोगा। पच्छाकड साभिग्गह सावगसंविग्ग पक्खीय // 8 // यथा संविज्ञ सांभोगिकासांभोगिकेषु चतुर्भङ्गया भिक्षावसतय उक्ता, एवमेव अनेनैवप्रकारेण संविग्रेऽसंविग्ने वा सांभोगिके भिक्षावसतिविचारे संयोगा वक्तव्याः। एवमेव असंविनाः सांभोगिकाः पश्चात्कृतसाभिग्रहनिरभिग्रह श्रावकेषु, तेषामप्यसंभवे संविज्ञपाक्षिकासंविज्ञपाक्षिक श्रावकेषु प्रत्येकं चत्वारः संयोगाः कर्तव्याः। सर्वत्र च पूर्वपूर्वचतुर्भङ्गी चतुर्थभङ्ग उत्तरोत्तर चतुर्भङ्गयां प्रथमो भङ्गः। तद्यथा-संविनासंविभोगिकेषु भिक्षां कृत्वा संविज्ञासंभोगिकेषु वसति 1 / एतस्य भङ्गस्याभावे संविनासंभोगिकेषु भिक्षां कृत्वा असंविज्ञासांभोगिकेषु वसति 2 / असंविज्ञासा भोगिकेषु भिक्षां कृत्वा संविज्ञासांभोगिकेषु वसति 3 / अस्यासंभवे असंविज्ञासांभोगिकेषु भिक्षां कृत्वा असंविनासांभोगिकेषु वसति 4 / तदेवं संविज्ञासांभोगिक चतुर्भङ्गी भाविता॥ // 73 / / For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir साम्प्रतमसंविग्ना सांभोगिकपश्चात्कृत साभिग्रहचतुर्भङ्गी भाव्यते, असंविज्ञा सांभोगिकेषु भिक्षां कृत्वा असंविज्ञा सांभोगिकेषु वसति / एष पूर्वचतुर्भङ्गयाश्चतुर्थो भङ्गः / एतस्याभावे असंविना सांभोगिकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति 2 / पश्चात् कृतव्रतपर्यायो यैस्ते पश्चात् कृता मुक्तव्रतपर्यायाः पुराणा इत्यर्थः / एतस्यापि भङ्गस्याभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा असंविज्ञा सांभोगिकेषु वसति 3 / एतदभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति 4 / / इदानीं पश्चात्कृतसाभिग्रहनिरभिग्रहश्रावकचतुर्भङ्गी भाव्यते-पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रह श्रावकेषु वसति 1 / एष पूर्वचतुर्भङ्गपाश्चतुर्थो भङ्गः / एतस्याभावे पश्चात्कृतसाभिग्रहश्रावकेषु मिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति 2 / एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति 3 / एतदभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति 4 // सम्प्रति पश्चात्कृतनिरभिग्रहसंविग्नपाक्षिकश्रावकेषु चतुर्भङ्गीभावना पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति / एष प्राक्तनचतुर्भङ्गघाश्चतुर्थभङ्गः 1 / एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा संविज्ञपाक्षिकश्रावकेषु वसति 2 / एतस्यासंभवे संविज्ञपाक्षिकेषु श्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति 3 / एतस्याप्यसंभवे संविग्नपाक्षिकश्रावकेषु भिक्षां कृत्वा संविग्नपाक्षिकश्रावकेषु वसति 4 / इदानीं संविज्ञपाक्षिकासंविज्ञपातिकश्रावक चतुर्भङ्गी भाव्यते-सविज्ञपाक्षिकश्रावकेषु भिक्षां कृत्वां संविज्ञपाक्षिकश्रावकेषु वसति 1 / एष पूर्वचतुर्भङ्गयाश्चतुर्थो भङ्गः / For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 74 // एतस्याभावे संविज्ञपाक्षिकेषु भिक्षां कृत्वा असंविज्ञपाक्षिकश्रावकेषु वसति 2 / एतस्याभावे संविज्ञपाक्षिकश्रावकेषु मिक्षा कृत्वा संविज्ञपाचिकश्रावकषु वसति 3 / अस्याप्यसंभवे संविज्ञपाक्षिकश्रावकेषु भिक्षां कृत्वा असंविज्ञपाक्षिकश्रावकेषु वसति / / सम्प्रति यदुक्तं 'नो से कप्पद विहारवत्तियं वत्थए ' इति तत्र विहारं व्याख्यानयबाहआहारोवहिज्झातो, सुंदर सेजा विहोइ हु विहारो। कारणतो उ वसेजा. इमे उते कारणा होति // 81 // __ आहारः खन्वत्र शोभनो लभ्यते / यदि वा उपधिः स्वाध्यायो वा तत्र सुखेन निर्वहति / अथवा सुंदरा शोभना शय्या वसतिरित्येष आहारादि विहारहेतुत्वाद्भवति विहारः / तत्प्रत्ययं न कल्पते वस्तुं कारणतः पुनस्तुशब्दस्य पुनः शब्दार्थत्वात् वसेत् / एतेन कारणवत्तियं वत्थए इति व्याख्यानयति / तानि पुनः कारणानीमानि वक्ष्यमाणानि भवन्ति तान्येवाहउभतो गेलन्ने वा वास नदी सुत्त अत्थ पुच्छा वा।विजा निमित्तगहणं करेति श्रागाढ पन्नावा // 2 // उभयतो द्वाभ्यां प्रकाराभ्यां ग्लान्यं ग्लानत्वं भवेत् / किमुक्तं भवति ? स एव पारिहारिको गच्छन् अपान्तराले ग्लानो जातः / ततो वसेद्यदिवान्यः कोऽपि साधुरभवत् ग्लानस्तं दृष्ट्वा श्रुत्वा वा तत्परिचरणार्थ तिष्ठेत् / यदि वा वर्षे पतति नदी वा पूरेण समागता, / सुत्त अत्थ पुच्छा वा इति केचिदाचार्याः सूत्रमर्थ प्रतिपृच्छेयुः / ततः सूत्रार्थप्रतिपृच्छादाननिमित्तं वसेत् , विजेत्ति परवादिनो मुखबन्धकरणी कस्यापि पार्श्वे विद्या समस्ति, यदि वा मायूरी नकुली इत्यादिकाः कस्यापि विद्याः सन्ति निमित्तं वाऽतिशायि कस्यचित् सकाशेऽस्ति / ततो यावद्विद्याग्रहणं निमित्तग्रहणं वा करोति // 74 // For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie तावदास्ते / तथा 'आगाढं ' ति आगाढयोगप्रविष्टाः केचन साधवः तेषामाचार्या यदि वा यस्तान् निर्वाहयति वाचना प्रदानादिना स वा कालगतस्ततो यावत्तान् वाचयति, तावदवतिष्ते / पप्पत्ति ईदृशं किमपि शास्त्रमपान्तराले तेन लब्धं यस्मिन्नधीते गाढप्रज्ञावान् भवति / ततः प्रज्ञोऽहं भूयासमिति वसेत् / स मूलादारभ्य कथं व्रजतीत्यत आहवहमाण अवहमाणो संघाडगेण वा असति एगो। असती मूलसहाए अन्नेवि सहायए देंति // 3 // परिहारतपो वहन् यदि वाऽवहन् निक्षिप्तपरिहारतपाः, 'संघाडगेणेत्ति' संद्याटकेन संघाटसाधुनैकेन सहव्रजेत् / तथा आचार्येण ग्लानादि प्रयोजन व्यापृततया तस्य संघाटसाधुः सहायो न दत्तस्ततोऽसतिसंघाटकसाधावेकाकी व्रजेत् / एकाकिनश्च गच्छतः सतोऽसति मूलसहायेऽविद्यमाने मूलादारभ्य संघाटकसाधवेऽन्येऽपि येषामाचार्याणां मध्येन गच्छति तेऽपि तस्य सहायान् ददति / मोत्तण भिक्खवेलं जाणिय कज्जाइं पुव भणियाई।अप्पडिबद्धो वच्चइ कालं थामं च श्रासज्ज // 4 // मुक्त्वा भिक्षावेला यानि च कार्याणि पूर्वभणितानि उभयो गेलन्ने वा इत्यादि रूपाणि तानि च मुक्त्वा अप्रतिबद्धो गोकुलादिषु प्रचुरगोरससर्पिरादिलाभेऽपि प्रतिबन्धमकुर्वन् कालं विहारोचितं स्थामं च प्राणमात्मीयं गमनविषयमासाद्य विहारक्रमकालमौचित्येन स्वरायोचित्येन चेत्यर्थो व्रजेत् // गंतण य सो तत्थ य, पुचि संगिगहए ततो परिसं। संगिरिहत्ता परिसं करेइवादं समं तेणं // 8 // For Private and Personal use only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारपत्रस्य पीठिकाऽनंतरः। // 7 // यस्मिन् स्थाने प्रयोजनं तत्रसोऽधिकृतः परिहारकल्पस्थितो निक्षिप्तपरिहारतपो वा गत्वा पूर्वमेव संगृह्णाति आत्मीकरोति परिषदं, संगृह्य च परिषदं पटहेन घोषयति / यस्य वादं कर्तुं शक्तिरस्ति स तदभिकांक्षी सत्वरं समागच्छतु / एवं च घोषणायां कारितायां तेन समं वादं करोति कथमित्याह अबंभचारि एसो किंन्नाहिंति कोठ एस उवगरणं / वेसित्थीए पराजितो उन्निव्विसय परूवणासमए // 86 // | वादात्पूर्वमेव निमित्तमुपयुज्य तस्य स्वरूपमवगच्छति, / ततस्तस्मिन्ननागते इदं ब्रूते-एष वाद्यब्रह्मणोऽपि दोषान जानाति / अतएषोऽब्रह्मचारी अब्रह्मप्रतिसेवीपशुवदब्रह्मणोऽपिदोषानजानन् किं कथमन्यत् ज्ञास्यति, एवमुक्त सभ्याः प्रेक्षका युः कथमवसितमेषोऽब्रह्मचारीति ? स पाह-गच्छत प्रेक्षध्वं यूयं यत्रासाववस्थितः तस्मिन् कोष्टके आश्रयविशेषेऽधिकरणं खदवादि अमुकप्रदेशे संगोपितमस्तीति / तथा अमुकया वेश्यया स्त्रिया सममेष अमुकदिवसे चूतेन रममाणः पराजितः तत एतस्य वस्त्रंग्रहणकंगृहीतमेवमादिभिः चिखैरवगच्छत / यथैषोऽब्रह्मचारीति ते गताः सर्वसंवदितं कथितं राज्ञः, निम्बिस य परूवणा इत्यादि पश्चात् व्याख्यास्यते / तदेवं निमित्ताभोगबलवतो यत्कर्तव्यं तदुक्तम् / साम्प्रतमतिशयविशेषमधिकृत्याह| जो पुण अतिशयनाणी सो भणती एस भिन्नचित्तोत्ति। कोणेण समं वादो दटुंपि न जुज्जए एस // 87 // यः पुनरतिशयज्ञानी अवधिज्ञानादिकलितः स च बहुतरं तस्य दुःशीलत्वमवगम्य सर्वमुच्चैनिःशङ्कितं भणति / यथैष मिन्नव्रत इति ततः कोऽनेन सममस्माकं वादो य एष द्रष्टुमपि न युज्यते इति / अथ केन समं युज्यते वाद: उच्यते भणती एस भिन्नत तस्य दुःशीलत्वा अथ केन सर्म // 75 For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | आर्यत्वादिगुणोपेतेन तथा चोक्तम् - - अजेण भव्वेण वियाणएण धम्मपत्तिमेण अलीय भीरुणा। सीलकुलायारसमत्तिएण तेणं समं वाय समायरेजा // आर्य आर्यकर्मकारी अजुगुप्सितकर्मकारीत्यर्थः तेन, भव्योऽनेकगुणसंभावनीयः / विज्ञो वादाभिज्ञः धर्मप्रतिज्ञो धर्मकरणाभ्युपगमपरः, अलीकभीरुः सत्यवादी / तथा शीलाचारसमन्वितः शीलदोषरहित इति भावः / कुलाचारसमन्वितः कुल-11 दोषरहितः तेन समं वादं समाचरेत् / तत ईदृशेन समं वादस्तीर्थकरैरनुज्ञातो नान्यादशेनेति / अथ स शून्यवादी भवेत् न दर्शनी, ततः स्वशक्तिबलेन यं यं हेतुमुच्चरति स स प्रत्युच्चार्या सिद्धत्वविरुद्धत्वानकान्तिकत्वदोषैषयितव्यः / प्रतिज्ञादिकमपि दूषयितव्यम् / अथ कदाचित्तेनास्मदीय एव सिद्धान्तो जगृहे यथा द्वौ जीवाजीवलक्षणौ राशी जगतीतिममप्रतिज्ञेति अत्र पूर्वगाथा खंडस्यावकाशः पराजितोऽनिविसयं परूवणासमए इति तेन पारिहारिकेणत्रीन् राशीन प्रस्थापयित्वा वादे पराजेतव्यः। एतच्च निदर्शनमात्रे, अन्यथापि सिद्धान्तोत्तीर्णमुच्चैर्भाषित्वा पराजेतव्यः / पराजितश्च स यदि भवेत् राज्ञा च निर्विषय आदिष्टस्ततः पश्चात् सकलपषेत्समक्षं स्वसमये स्वसमयविषया प्ररूपणा कर्तव्या कथमित्याह- . परिभूयमति एयस्स एयदुत्तं न एसणे समतो / समएण विणिग्गहिए गजइ वसभोव्व परिसाए // 8 // यदुक्तं मया त्रयो राशयो जीवोऽजीवो नोजीव इत्यादि न एषोऽस्माकं समयः किन्त्वेतस्य वादिनो मतिं परिभवितुमेतदुक्तं यदि पुनः स्वसमयेन परो विनिगृहीतः स्यात्ततस्तस्मिन्विनि गृहीते वृषभ इव प्रतिवृषभं निर्जित्य पर्षदि पर्षन्मध्ये गर्जति, For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारपत्रस्य | पीठिकाsनंतरः। गर्जनविशेषतः स्वसमयप्ररूपणां कुरुते / तदेवमक्रियावादीति गतम् / सम्प्रति जीव इति द्वारव्याख्यानार्थमाहअणुमाणेउं रायं सामायग गिराह्माणविज्जादी। पच्छाकडे चरित्ते जहा तहानेव सुद्धो उ॥८९॥ यदि राजा ब्रूते मया सहवादो दीयतामिति, तदा राजानमनुमानयेत् / अनुकुलवचसा प्रतिबोधयेत् / यथा राजा पृथिवीपतिस्त्वच्छत्रच्छायाश्रिताः प्रजाः सर्वे च दर्शनिनस्ततः कथं राज्ञा सह विवादः / अत्रार्थे चेदमुक्तं पठेत् किं तदित्याहअत्थवतिणा निवतिणा पक्खवता बलवया पयंडेणं / गुरुणा नीएण तवस्सिणा य सह वजए वादं // 9 // अर्थपतिना धनपतिना नृपतिना राज्ञा पक्षवता नृपवर्गीयपक्षसमन्वितेन तथा बलवता विद्यामन्त्रचूर्णादिबलोपेतेन प्रचण्डेन तीबरोषेण तथा गुरुणा विद्यादायिना धर्मप्रदायिना च तथा नीचेन नीचजातीयेन तथा तपस्विना विकृष्टतपःकारिणा च सह वर्जयेत् वादमिति, / एवमनुमानितोऽपि यदा न तिष्ठति तदा ये राज्ञः सज्ञातिकाः समानज्ञातिकाः स्वजना इत्यर्थः | तैरनुमानयेत् / तैरपि प्रतिबोध्यमानो यदि न तिष्ठति, तदा विद्यादिना गृह्यते विद्यादिनावश्यं कुर्यात् / आदिशब्दात् मन्त्रेण चूर्णयोगैर्वावश्यं कुर्यादिति परिग्रहः / विद्यादिनाप्यगृह्यमाणे चारित्रे चारित्रविषये पश्चात् कृतो भूयात् स्वलिङ्ग परित्यज्य गृहलिङ्गं च गृहीत्वा तथा कर्तव्यं यथा नैव स राजा भवति / एतदपि स कुर्वाण शुद्ध एव प्रवचनरक्षार्थ तस्य प्रवृत्तेः। यथा चस राजा उत्पाटनीयस्तथा तद्विषयं मत्कोटकोच्छेदिचाणक्यप्रयुक्तनन्दसक्तचौरसमूलघाति नलदामकुविन्ददृष्टान्तमुपदर्शयति / नंदे भोइय खण्णा अरक्खियघडण गेरु नलदामे / मुईग गेह डहणा ठवणा भत्तेसुकत्तसिरा // 91 // // 76 // For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HOK नन्दे चाणक्येनोत्पाटिते चन्द्रगुप्ते च राज्ये संस्थापिते नन्दसत्का ये भोजिकास्ते चाणक्येन 'खण्णा' इति देशीपदमेतत् , सर्वात्मना लूषितास्ततस्ते अजीवन्तश्चन्द्रगुप्तारक्षकैः सह घटनं कृतवन्तः / कृत्वा च क्षात्रखननादिना नगरमुपद्रवन्ति / येऽप्यन्ये आरक्षिकाः स्थाप्यन्ते तानपि ते सम्बलयित्वा तथैव नगरोपद्रवं कुरुते / ततश्चाणक्येन चिन्तयित्वा गेरुकवेषण 'मुईग 'त्ति देशीपदं मत्कोटकवाचकं मत्कोटकगेह दहने प्रवृत्तं नलदामनामानं कुर्विदं दृष्ट्वा तस्मिन्नारक्षकपदस्य स्थापना कृता तेन च नन्दसत्कभोजिकानां समस्तानामपि सपुत्राणां भक्ते-भक्त प्रदान वेलायां शिरांसि लूनानि / एष गाथा संक्षेपार्थों भावार्थः कथानकादवसेयं / तच्चेदम् नंदे निच्छुढे रजे परिट्ठाविते चंदगुत्ते नंदस्स जे भोइया ते चाणक्केणं लूसिया / ताहे ते अजीवमाणा चंदगुत्तारक्खिएहिं समं संवलिता खत्त खणणादीहिं णगरं उबद्दवंति, जेवि अण्णे आरक्खिया ठविजंति तेवि संवलंति ताहे चाणकेण चिंतियं, को लभिजा चोरग्रहो जोन संवलिआ जो य स मूले चोरे उप्पाडेइ ताहे चाणको परिवायगवेसं काऊण नगरबाहिरियाए हिंडति / हिंडमाणेण दिवो नलदामकृविन्दो तंतुवाय सालाद्वितो तस्सि वेलाए नलदाम कोलियस्स पुचो रममाणो मकोड एण खइतो रोईतो पिउस्सगसल्लीणो कहियं मकोडएण अहं खवितो, नलदामेण भणितो दंसेहिं जत्थोगासे खदितो सि, दंसितो सो उयासो ततो तेन नलदामेण जेविलातो निग्गया दिट्ठा मक्कोडया ते मारिया / ततो बिलं खणिता जे विलस्संतो अंडयादिवा तेसु तणाणि पक्खिवित्ता पलीवित्ता अंडया वि दड्डा चाणकेण सो पुच्छितो 'किं कारणं खणेत्ता अंतो विलस्स पलीवियं ? नलदामो भणति-एए अंडया निष्फना खाइस्संति / ततो चाणकण चिंतियं / एस चोरग्गाहो कतो For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +11 तृतीयो विभाग) श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 77 // संतोसमत्थो मुइंगपरिदाहव्वचोराउच्छेदइउं / ततो सो चोरग्गाहो ठवितो ताहे केइ नंदपक्खिया चोरा नलदामं उर्वेति सुबई चोरभागं दाहामो मा रक्खेह / नलदामेण भणियं-एवं होउत्ति इमं च भणियं / अन्नेवि एवमुपलभेह ते सव्वे पत्तेजावेत्ताममसकासमाणेहिं तेहिं तहत्ति कयं सब्वे संमाणिया नलदामेण अन्नया तेण नलदामेण तेसिं चोराणं विपुलं भत्तं सजियं / जाहे सव्वे सपुत्ता आगया, / ताहे सव्वेसि सपुत्ताणं सिराणि छिन्नाणिः। तदेवं यथा चाणिक्येन नन्द उत्पाटितो यथा नलदाम्ना मत्कोटकाचोराश्च समूला उच्छेदितास्तथा प्रवचनप्रद्विष्टं राजानं समूलमुत्पाटयेत् / तत्र उत्पाटयति, य च तस्य साहाय्यं कुर्वते, ये च तटस्थिता अनुमोदन्ते, ते सर्वे शुद्धाः प्रवचनोपघातरक्षणे प्रवृत्तत्वात् / न केवलं शुद्धमात्रं किन्त्वचिरान्मोक्षगमनं तथा चात्र दृष्टान्तः प्रवचनोपघातरक्षको विष्णुकुमार इति / समतीतंमिउ कज्जे परे वयं तंसि एगदुविहं वा। संवासो न निसिद्धो तेण परं च्छेयपरिहारो॥९१॥ समतीते पुनः कार्ये यदि परो वदति, एकरात्रं द्विरात्रंवासंवासः क्रियतामिति एवं परे वदति एकरात्रं द्विरात्रं त्रिरात्रं वासंवासो ननिषिद्धः। तथा संवासेऽपि न किमपि प्रायश्चित्तमिति भावः। ततो द्विरात्रात्रिरात्राद्वा परं यदि वसति, ततस्तस्य प्रायश्चित्तं च्छेदः परिहारो वा; यदि पुनः सूत्रार्थ प्रतिपृच्छादानादिलक्षणं कारणं भवेत् , तर्हि ततः परमपि वसेत् यावत्प्रयोजनपरिसमाप्तिस्तथा चाहसुत्तत्थ पाडिपुच्छं, करेंति साहूउ तस्तमीवंमि / आगामिव जोगे, तेसिं गुरुहोज कालगतो // 9 // | // 77 // For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रार्थप्रतिपृच्छां कुर्वन्ति तस्य समीपे साधवः यदि वा आगाढे योगे व्यवस्थितानां तेषां साधूनां गुरुरुपलक्षण मेतत् , यो वा वाचनाप्रदानेन तेषां निस्तारकोभवति सोऽपि कालगतः ततः स तान् सूत्रार्थप्रदानादिना निर्वाहयति / ततो यावत्सूत्रार्थ प्रतिपृच्छा यावच्च तेषामागाढ योगाना परिसमाप्तिस्तावदवतिष्ठते / ततः परं तु नेति / अथ सूत्रे सेसंतरा च्छेदे वा परिहारे वा इत्युक्तं तत्र परिहाराच्छेदो गरीयान् / प्रथमं च लघु वक्तव्यं, पश्चात् गुरु / ततः सेसंतरापरिहारे वा च्छेदे वा इति वक्तव्ये किमर्थं प्रथमत छेदग्रहणंमतमाह बंधाणु लोमयाए उक्कमकरणं तु होति सुत्तस्स / आगादमिय कजे दप्पेणवि ते भवेच्छेदो // 93 // एवं रूपो हि पाठो ललितपदविन्यासतस्ततो बन्धानुलोमतया, तथा आगाढे प्रयोजने समुपस्थिते यदि कथमपि दर्पण स न गच्छति तस्मिन् दर्पण स्थिते च्छेद एव प्रायश्चित्तं तस्य भवतिनपरिहारतप इति एतदर्थं च मूत्रस्याप्युत्क्रमकरणमिति / तत्र यदि प्रद्विष्टं राजानं नसमूलमुत्पाटयितुमीशः तर्हि स लब्धिकः समस्तं सद्धं निस्तारयेत् / अथ नसमस्तं सङ्घ निस्तारयितुमीष्टेत, तत इमान् पञ्च निस्तारयेत् / तानेवाहआयरिए अभिसेए भिक्खु खुड्डे तहेव थेरे य / गहणं तेसिं इणमो संजोगगमं च वोच्छामि // 9 // प्राचार्यो गच्छाधिपतिः, अभिषेकः सूत्रार्थतदुभयोपेतः आचार्यपदस्थापनाहः, भिक्षुः प्रतीतः, क्षुल्लको बालः, स्थविरो वृद्धः। एतेषां पश्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगमं संयोगतो गमः प्रकारो यस्य तत्तथा वक्ष्यामि, प्रतिज्ञातमेव निर्वाहयति For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यव- तरूणे निप्फन्ने परिवार लद्धिजुत्ते तहेव अप्भासे। अभिसेयंमि य चउरो सेसाणं पंच चेव गमा॥९५॥ तृतीयो हारसूत्रस्य यदि शक्तिरस्ति ततः पश्चापि आचार्यादीन् युगपन्निस्तारयेत् / अथ न शक्तिस्ततः स्थविरखर्जान् चतुरस्तत्राप्यशक्ती विभाग: पीठिकाs-* चुल्लकस्थविरवर्जान्त्रीन् तत्राप्यसामर्थे आचार्यमेकं / सोऽप्येकः स्थविरो यदि वर्तते अपरस्तरुणस्तर्हि तोस्थविरतरुणयोर्मध्ये नंतरः। तरुणो निस्तारणीयः। द्वयोस्तरुणयोरतरुणयोर्वा मध्ये निष्पन्नः सम्यक् सूत्रार्थ कुशलः, द्वयोरनिष्पत्रयोर्वा सपरिवारः, द्वयोः सपरिवारयोरपरिवारयोर्वा मध्येलब्धियुक्ताद्वयोलब्धियुक्तयोर लब्धियुक्तयोर्वा अभ्यासे समीपे स्थितः / अत्र सम्प्रदायः। // 78 // द्वयोरभ्यासे स्थितयोर्यो नंष्टुमशक्तः स निस्तारणीयः / एते पञ्चगमा आचार्य भवन्ति, अभिषेकस्तु नियमानिष्पन एव भवति / अन्यथा तत्वत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः ततस्तस्मिन्नभिषेके निष्पन्ना निष्पनगमाभावात् , / शेषास्तु चत्वारो गमास्तद्यथा-स्थविरतरुणयोर्मध्ये तरुणः, द्वयोस्तरुणयोरतरुणयोर्वा सपरिवारः द्वयोः सपरिवारयोरपरिवारयोर्वा लब्धियुक्तः योर्लन्धियुक्तयोरलब्धियुक्तयोर्वाभ्यासे स्थितः, इति शेषाणां भिक्षुक्षुल्लकस्थविराणां पश्चैव गमा भवन्ति / ते च यथानन्तरमाचार्ये भावितास्तथाभावनीयाः / तथा चैतदेव व्याचिख्यासुगोर्थाद्वयमाहतरुणे बहुपरिवारे सलद्धिजुत्ते तहेव अब्भासे // एते व सहस्त गमा निप्फन्नो जेण सो नियमा // 9 // तरुणे निप्फन्ने वा बहु परिवारे स लद्धि अब्भासे // भिक्खु खुड्डा थेराण होंति एए गमा पंच // 97 // गाथाद्वयमपीदं व्याख्यातार्थ, नवरं वृषभोऽभिषेकः सपरिवारश्च वृषभादीनामाचार्यप्रदत्तः प्रव्रजितस्वजनवर्गो वा ITI|| 78 // For Private and Personal use only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रष्टव्यः / तदेवं साधूनां निस्तारणविधिरुक्तः / इदानीं साध्वीनां तमाहपवित्तिणि भिसेयपत्ता भिक्खुणि खुड्डा तहेव थेरी योगहणं तासिं इणमो संजोगगमंतु वोच्छामि // 98 // प्रवर्तिनीसमस्तसाध्वीनां नायिका आचार्यस्थानीया, अभिषेका प्रवर्तिनीपदयोग्या, भिक्षुकी चुचिका स्थविरा च प्रतीता / एतासां पश्चानामपिग्रहणमिदं वक्ष्यमाणं संयोगगमं / संयोगतोऽनेकप्रकारं वक्ष्यामि प्रतिज्ञातमेव निर्वाहयतितरुणी निप्फन्नपरिवारा सलद्धिया जाय होति अप्भासे। अभिसेयाणं चउरो सेसाणंपंच चेव गमा॥९९॥ ____ यदि शक्तिरस्ति ततः पश्चापि प्रवर्तिन्वादयो युगपनिस्तारणीया अशक्तौ चतस्रः तत्राप्यशक्तौ तिस्रस्तदभावे द्वे | प्रवर्तिन्यभिषेके / तत्राप्यशक्ती प्रवर्तिन्येका / तत्रापि यद्येका प्रवर्तिनी स्थविरा भवति अपरा च तरुणी / ततस्तरुणी स्थविरयोर्मध्ये तरुणी निस्तारणीया / द्वयोस्तरुण्योः स्थविरयोर्वा मध्ये निष्पन्ना, द्वयोनिष्पन्नयोरनिष्पन्नयोर्वा मध्ये सपरिवारा द्वयोः सपरिवारयोर परिवारयोर्वा मध्ये लब्धियुक्ता द्वयोर्लन्धियुक्तयोरलब्धिकयोर्वा या भवत्यभ्यासे सा निस्तारणीया एते पंच गमाःप्रवर्त्तिन्यां, अभिषेकायां चत्वारो गमाः, तस्यानिष्पन्नतया निष्पन्नानिष्पन्नगमासंभवात् शेषाणां भिक्षुकी क्षुल्लिका स्थविराणां पंचगमा भवंति तेच पंचापि गमाः प्रवर्त्तिन्या इव भावनीयाः। तदेवं साधूनां साध्वीनां च प्रत्येकं निस्तारणविधिरुक्तः साम्प्रतमुभयेषां संयोगत आहपायरिय गणणि वसभे, कमसोग्गहणं तहेव अभिसेया।सेप्ताण पुवमित्थी मीसगकरणे कमोएस।१०० For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्रीव्यवहारसूत्रस्य पीठिकान नंतरः। // 7 // यद्यस्ति शक्तिस्ततो द्वावपि वर्गों युगपनिस्तारयेत् / अथासमर्थस्तत एवं यतना आचार्यप्रवर्तिन्योर्मध्ये प्रथमत प्राचार्य निस्तारयेत् / ततः प्रवर्तिनीं। प्रवर्तिनीवृषभयोमध्ये प्रवर्तिनी प्रश्चात् वृषभं / वृषभोऽभिषेकः / वृषभाभिषेकयोर्मध्ये पूर्वमभिषेकं पश्चादभिषेकां / सेसाणपुव्वमित्थीति-शेषेषु षष्टी सप्तम्यर्थे प्राकृतत्वात् पूर्व स्त्री निस्तारणीया अनुकम्प्यत्वात् पश्चात्पुरुषास्तद्यथा-भिक्षुभिक्षुक्योर्मध्ये भिक्षुकी पश्चाद्भिक्षुः / क्षुल्लिकाक्षुल्लिकयोर्मध्ये प्रथमतः क्षुल्लिका पश्चात्तुल्लकः / स्थविरास्थविरयोः पूर्व स्थविरा पश्चात्स्थविरः / अत्रापि सुनिपुणेन भूत्वा अल्पबहुत्वचिन्ता कर्तव्या / कृत्वा च यद्भहुगुणं तत्समाचरणीयम् / उक्तं च-"बहुवित्थरमुस्सग्गं बहुतरमुववायवित्थरं नाउं / जह जह संजम वुड्डी जह जयसू निजरा जयह // " एप मिश्रकरणे युगपत्साधुसाध्वीवर्गनिस्तारणकरणे एषोऽनन्तरोदितः क्रमः गतं जीयत्ति द्वारमधुना पिट्टनद्वारमाहभिक्खू खूड्डग थेरे अभिसेगे चेव तहय आयरिए। गहणं तेर्सि इणमो संजोगगमंतु वोच्छामि॥१०१॥ भिक्षुः क्षुल्लकः स्थविरोऽभिषेकः आचार्यस्तेषामेवं क्रमेण व्यवस्थितानां पश्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगर्म संयोगतोऽनेकप्रकारं वक्ष्यामि / प्रतिज्ञातमेव निर्वाहयतितरुणे निप्फन्नपरिवारे सलद्धिए जेय होंति अप्भासे। अभिसेयंमि चउरोसेसाणं पंच चेव गमा॥१०॥ ___यदि शक्तिस्ततः पश्चापि युगपनिस्तारयेत् / तदशक्तावेकैकहान्या यावदेकं भिक्षु सोऽपि यदेकस्तरुणोऽपरश्च स्थविरः तदा तरुणो निस्तारणीयः / द्वयोस्तरुणयोरतरुणयोर्वा निष्पन्नो द्वयोनिष्पन्नयोरनिष्पन्नयोर्वासपरिवारः द्वयोः सपरिवारयो // 79 // For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रपरिवारयोर्वासलब्धिकः द्वयोः सलब्धिकयोरलब्धिकयो, यो भवत्यभ्यासे समीपे स निस्तारणीयः / एते पञ्च गमा भिक्षौ भवन्ति अभिषेकगमाश्चत्वारो निष्पन्नतया तस्य निष्पन्नानिष्पन्नगमाभावात् / शेषाणां तु क्षुल्लकस्थविराचार्याणां च भिक्षोरिख पञ्चैव गमाः। तत्र भिक्षुकादिक्रमकरणे कारणमाह-- असहते पच्चा तरणंमि, माहोज सव्वपत्थारो / खुड्डो भीरु णुकंपो असहो घायस्स थेरो य // 10 // गणि आयरियाउ सह देहविओएउ साहस विवजी। एमेवभंसणंमि वि उदिण्णवेदोत्तिनाणतं॥१०॥ ___ भिक्षवोऽहि यदि राज्ञा पिट्टयितुमारभ्यन्ते तदा ते किश्चिदगीतार्थत्वेनासहमानाः प्रत्यास्तरयेयुः / प्रत्यास्तरणं नाम संमुखीभूय युद्धकरणं / ततोऽसहमाने जातावेकवचनं / षष्ट्यर्थेच सप्तमी / असहमानानां प्रत्यास्तरणे प्रतिकूलमभिमुखीभूयस्तरत्वकरणे मा सर्वप्रस्तारः समस्तसङ्घोपद्रवो भूयात् / किमुक्तं भवति ? मा गाढतरं प्रद्विष्टः सन् राजा सर्वमपि सङ्घमुपद्रवेत् / अनेन कारणेन पिट्टनद्वारे भिक्षुः प्रथममुपात्तः, तदनन्तरं दुल्लकः स हि बालत्वाद्भीरुरनुकम्प्यश्च / ततः स द्वितीयस्थाने स्थापितः। तदनन्तरं स्थविरो यतः स्थविरत्वेनाङ्गप्रत्यङ्गानां श्लथीभूततया घातस्य पिट्टनस्यासहः गणि आयरियाउ सह इत्यादि गणी गच्छाधिपतिराचार्य आचार्यपदार्ह एतौ द्वावपि सही समर्थों घातस्येति सम्बध्यते / अपि च देहवियोगेऽपि देहभ्रंशे अपि तुशब्दोऽपिशब्दार्थे साध्वसविवर्जितौ अविमृश्य प्रवृत्तिः साध्वसं तद्विवर्जितौ संमुखीभूय युद्धप्रदानलक्षण साध्वसरहिताविति भावः / ततः स्थविरानन्तरं तौ द्वावपि उपात्तौ तत्राप्यभिषेकादतिशयेन सहो गच्छाधिपतिरित्यभिषेकानन्तरं गणिन उपादानं एवमेवेत्यादि भ्रंशनसंयमच्यावनद्वारेऽप्येवमेव अनेनैवप्रकारेण भिक्षुकादिक्रमकरणे कारणमभिधानीय,नवरं भि For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 8 // चुरुदीर्णवेदोऽपि संभवतीति नानात्वं / किमुक्तं भवति ? यदि भिक्षोस्तरुणतया प्रचुरमोहनीयोदयतया उत्प्रव्राजनमनुकूलं भवेत् / ततः स क्षिप्रमुत्पबजेदिति प्रथमं भिक्षुग्रहणं, तदनन्तरं क्षुल्लकादिक्रमकरणे प्रयोजनं प्रागुक्तमवसातव्यम् एतच्च लाघवाय प्रस्तावादुक्तं संप्रत्यधिकृत एव पिट्टनद्वारे साध्वीनां निस्तारण विधिमाहः-भिक्खुणी खुट्ठीभेरी, अभिसेगाय पवत्तिणीचेव; करणं तासिं इणमो, संजोगगमं तु वोच्छामि।। भिक्षुकी क्षुल्लिका स्थविरा अभिषेकाप्रवर्तिनी च एतासामेवं क्रमोपन्यासे कारणं साधुविषये पागुक्तमेवावसातव्यम् / तासां पश्चानामपि करणं निस्तारणकरणमिदं वक्ष्यमाणं संयोगगमं वक्ष्यामि / प्रतिज्ञातमेव निर्वाहयतितरुणी उनिप्फन्ना परिवार सलद्धिया य अप्भासे। अभिसेयाए चउरो सेसाणं पंच चेव गमा // 105 // ___ अस्याः साधुगतगाथाया इव व्याख्या / सम्प्रति द्वयोरपि साधुसाध्वीवर्गयोः संयोगेन निस्तारणविधिमाहपंतावणमीसाणं दोण्हं वग्गाणं होइ करणं तु। पुव्वं तु संजईणं पच्छा पुण संजयाण भवे // 106 // पंतावणं नाम पिट्टनं / तत्र मिश्रयोयोरपि वर्गयोः साधुसाध्वीरूपयोः करणं निस्तारणकरणं भवति / पूर्व संयतीनां पश्चात् पुनर्भवति संयतानां / तद्यथा-भिक्षुभिक्षुक्योः पूर्व भिक्षुकी पश्चाद्भिक्षुः। एवं तुलकक्षुल्लिकयोः पूर्व क्षुल्लिका स्थविरास्थविरयोः स्थविरा / अभिषेकाभिषेकयोरभिषेका / आचार्यप्रवर्तिन्योः प्रवर्तिनी पश्चादाचार्यः। गतं पिट्टनद्वारमधुना संयमच्यावनद्वारमाहभिक्खू खुड्डे थेरे अभिसेयायरिय संजमे पडुप्पण्णे। करणे तेसिं इणमो संजोगगमंतु वोच्छामि।।१०७॥ भिक्षु तुल्लका स्थविरो अभिषेक आचार्यः / कथंभूत ? एकैकइत्याह-संयमे प्रत्युत्पन्नो वर्तमानः तेषां भिक्षुप्रभृतीनां पञ्चानां निस्तारणकरणमिदं वक्ष्यमाणं संयोगगम संयोगतोऽनेकप्रकारं वक्ष्यामि। यथा प्रतिज्ञातमेव करोति // 8 // For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तरुणे निष्फपन्नरिवारसलद्धिएजेय होति अप्भासे।अभिसेयंमि य चउरोसंसाणं पंच चेव गमा // 108 // ___अस्या व्याख्या प्राग्वत् / सम्प्रति यदुक्तं ' उदिन्नवेदो त्ति नाणत्तमिति' तव्याचिरल्यासुराहअपरिणतोसो जम्हा अन्नभावं वएज्ज तो पुव्वं / अपरिणामो अहवान निजइ किं चि काहीइ // 106 // स भिक्षुर्यस्मादपरिणतो परिणामत्वाचान्यभावमुत्प्रवाजनाभिप्राय लक्षणं व्रजेत् / ततः स सत्वरमेवोत्प्रव्राजते / अन्यच्च अथवा न ज्ञायते सोऽपरिणामः सन् किंचीति किमपि संमुखीभूय युद्धं करिष्यति / येन सकलस्यापि सङ्घस्योपद्रवो भवेत् / तत एतद्दोपभयात् पूर्व भिक्षुनिस्तारणीय इति पूर्व तस्योपादानं, शेषाणां तु क्रमोपन्यासे प्रयोजनं पिट्टनद्वारबदवसेयमिति / अत्रैव साध्वीरधिकृत्य निस्तारणविधिमाह भिक्खुणि खुड्डी थेरी अभिसेगपवित्तिणि संजमे पडुप्पमा / करणं तासिं इणमो संजोगगमं तु वोच्छामि // 110 // तरुणी निप्फन्नपरिवारा सलद्धिया जा य होइ अभासे / अभिसेयाए चउरो सेसाणं पंच चेव गमा // 111 // इदं गाथाद्वयमपि प्राग्वत् / सम्प्रति बद्ध लभंते इति द्वार व्याख्यानार्थमाह For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyanmandie तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 1 // खड्डे थेरे भिक्खू अभिसेयायरियभत्तपाणं तु / करणं तेसिं इणमो संजोगगमं तु वोच्छामि॥११२॥ बुल्लकः, स्थविरो, भिक्षुरभिषेक आचार्यस्तेषां पञ्चानामप्येवं क्रमव्यवस्थितानां राज्ञा निरुद्धं भक्तपानमधिकृत्य करणं निस्तारकरणं संयोगगम संयोगतोऽनेकप्रकारं वक्ष्यामि / यथा प्रतिज्ञातमेव करोतितरुणे निप्फन्नपरिवारे सलद्धीए जेय होइ अप्भासे। अभिसेयंमि य चउरोसेसाणं पंच चेव गमा॥११३॥ शक्तौ सत्यां पश्चापि युगपनिस्तारयेत् शक्त्यभावे एकैकहान्या यावत् पूर्व क्षुल्लकं निस्तारयेत् , सोऽपि यदैकस्तरुणोऽपरोतरुणः। तरुणो नाम प्रथमकुमारत्वे वर्तमान इतरोऽतरुणस्तयो स्तरुणोनिस्तारणीयः तरुणयोरतरुणयोर्वा निष्पन्नः, बालस्य सूत्रार्थ निष्पन्नता वज्रस्वामिन इव भावनीया / द्वयोनिष्पन्नयोर्वासपरिवारः द्वयोः सपरिवारयोरपरिवारयोर्वा सलब्धिकः / द्वयोः सलब्धिकयोरलब्धिकयोर्वा यो भवत्यभ्यासे स निस्तार्यः / एते पञ्च गमाः तुल्लकस्य / अभिषेके चत्वारः निष्पन्नतया तस्य निष्पन्नानिष्पन्नगमाभावात् शेषाणां स्थविरभित्वाचार्याणां पञ्च गमाः // सम्प्रति साध्वीरधिकृत्य निस्तारणमाहखुड्डिया थेरी भिक्षुणी अभिसेयपवित्ति भत्तपाणं तु।करणं तासिं इणमो संजोगगमंतु वोच्छामि॥११४॥ तरुणी निष्पन्नपरिवारा लद्धिया जा यहोइ अप्भासे।अभिसेयाए चउरो सेसाणं पंच चेव गमा॥११५ // ___ इदं गाथाद्वयं साधुगतगाथाद्वयमित्र व्याख्यातव्यम् // अधुना क्षुल्लकादिक्रमकरणे प्रयोजनमाहअणुकंपा जणगरिहा तिक्खओहो होइ खुड्डतो पढमं / इइ भत्तपाणरोहे दुल्लभभत्तेवि एमेव // 116 // पाणं तु किरण गमाः // सम्प्रतिकस्य / अनि * // 1 // For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षुल्लकस्य यदा प्रथमतो भक्तपानविषये निस्तारणं क्रियते तदा तस्यानुकम्पा कृता भवति, / यदि पुनस्तस्य प्रथम निस्तारो न क्रियते। किन्त्वाचार्यादीनां तदा जनगहों यथाधिगतान मुण्डान् यद्वालं बुभुक्षाक्रान्तं मुक्त्वा आत्मानं चिंतितवन्त इति / अपि च बालत्वादेव स तीक्ष्णक्षुत्वाच्च स्तोककालेनापि भक्तपाननिरोधेन क्लममुपयाति, तेन कारणेन क्षुल्लका प्रथमं निस्तार्यते तदन्तरं स्थविरः / सोऽपिहि बालवत् स्तोककालेनापि भक्तपाननिरोधेन क्लाम्यति / केवलं क्षुल्लकापेक्षया मनाक् सह इति तदनन्तरं तस्योपादानं स्थविरादपि भिक्षुश्चिरकाल सह इति तदनन्तरं तस्योपादानं / ततोऽप्यभिषेकः समर्थस्तस्मादाचार्य इति तदनन्तरं इति तौ क्रमेणोपात्ताविति इति प्रथमभक्तपाननिरोधक्षुल्लकादिक्रमकरणे प्रयोजनं गतं बंध| लभंतमलभंत इति द्वारम् / / अधुना दुर्लभभक्तद्वारमाह--- दुल्लभभत्तेवि एमेव एवमेव अनेनैव प्रकारेण दुर्भिक्षत्वेन दुर्लभभक्ते निस्तारणविधिर्वक्तव्यः / तद्यथा| खुड्डे थेरे भिक्खू अभिसेयायरिय दुल्लभं भत्तं। करणं तेसिं इणमो संजोगगमं तु वोच्छामि // 117 // तरुणे निप्फन्न परिवारे सलद्धिए जेय होइ अप्भासे।अभिसेयंमि य चउरो सेसाणं पंच चेव गमा॥११८॥ खुड्डिय थेरी भिक्खुणि, अभिसेयपविति दुल्लभं भत्तं करणं तासि इणमो संजोगगमंतुवोच्छामि // 116 // तरुणी निप्फन्नपरिवारा,सलद्धियाजाय होइ अब्भासे। अभिसेयाए चउरोसेसाणं पंचचेव गमा॥१२०॥ क्षुल्लकादिक्रमकरणप्रयोजनमपि तथैव वक्तव्यम् / For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग। श्री व्यवहारसूत्रस्य पीठिकाऽनंतरः // 82 // गतं दुर्लभभक्तद्वारं भक्त परिज्ञाद्वारं ग्लानद्वारं च युगपदाह परिमाय गिलाणस्स य दोण्हवि कयरस्स होंति कायव्वं / असतीए गिलाणस्स य दोण्ह वि संते परिमाए // 121 // परिज्ञातेति पदैकदेशे पदसमुदायोपचारात् भक्तपरिज्ञाशब्दः प्रत्याख्यानवाचीत्वात्तस्य च परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा प्रत्याख्यातभक्तस्य ग्लानस्य च संभवे द्वयोर्मध्ये कतरस्य भवति कर्तव्यम् / उच्यते-शक्ती सत्यां द्वयोरपि कर्त्तव्यम् / अथ न शक्तो द्वयोरपि कर्तु ततो ग्लानस्य कर्तव्यम् , तस्य जीवितसापेक्षत्वात् / शक्तौ सत्यां द्वयोरपि वैयावृत्ये क्रियमाणे सति परिज्ञाते भक्ते प्रत्याख्यातभक्तस्येत्यर्थः / विशेषतरं कर्तव्यमिति वाक्यशेषः अथ शक्तावसत्यां ग्लानस्य कर्तव्यमित्युक्तम् किं कारणमत आहसावेक्खो उगिलाणोनि रक्खोजीवियांम उपरिसी। इइदोण्हवि कायव्वे उकमकरणे करेअसह।१२२॥ ___ग्लानो जीविते जीवने सापेक्षः, परिज्ञी भक्तपरिज्ञानवान् जीविते निरपेक्षस्ततोऽवश्यं ग्लानो जीवयितव्य इति, द्वयोरपि कर्तव्येऽसहोऽसत्यां उत् क्रमेण भक्तपरिज्ञावन्तमुल्लंघ्य ग्लानस्य करणं करणीयं वैयावृत्यं कुर्यात् / यदुक्तं शक्तौ सत्यां द्वयोरपि कर्तव्ये प्रत्याख्यातभक्तस्य विशेषतः कर्तव्यमिति / तत्र कारणमाहवसहे जोहे य तहा निजामगविरहिए जहा पोए। पावति विणासमेवं भत्तपरिणाए संमूढो॥१२३॥ // 82 // For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___यथा वृषभो बलीवर्दः सुसारथिरहितः, यथा वा योधाः सुस्वामिविरहितास्तथा निर्यामकविरहितः पोतः प्रामोति विनाशमेवं भक्तपरिज्ञायां सम्यक् निर्यामकाभावतः संमूढः सन् समाधिलक्षणप्राणविनाशमाप्नोति / तत्र प्रथमं वृषभदृष्टान्तं भावयतिनामेण वि गोएण वि पलायंतो वि सावितो संतो। अवि भीरू वि नियत्तइ वसहो अप्फालिओ पहुणा // ___यथा वृषभः प्रथमं सारथिरहितः सन् प्रतिवृषभेण युद्धे पराजितो विपलायते न युद्धाभिमुखी भवति / विपलायमानश्च / कथमपि प्रभुणा सारथिना दृष्टः सन् नाम्ना गोत्रेण च शापितः शब्दित आकारित इत्यर्थः / तथा प्रसादपुरस्सरमास्फालितश्च स्कन्धादिप्रदेशेषु हस्तेन तत एवं प्रोत्साहितसत्वः सन् , अपिसंभावने / भीरूरपि विपलायमानोऽपि पुनरपि प्रति वृषभेण सह युद्धदानाय प्रतिनिवर्तते / एवं कृत प्रत्याख्यानोऽपि सम्यग् निर्यामकाभावतो जातमन्दपरिणामोऽपि निर्यामकेन प्रोत्साहितः सन् प्रतिनिवर्तते / स परीषहचमूमभिभवितुमिति भावितो वृषभदृष्टान्तः / सम्प्रति योधदृष्टान्तभावनामाहअप्फालिया जह रणेजोहा भंजंति परबलाणीयं / गीयजुतोउ परिणी तह जिणइ परीसहाणीयं // 125 // प्रभुणा नाम्ना गोत्रेण गुणप्रशंसने च आस्फालिता आ समन्तात् स्फार प्रापिता यथा योधाः सुभटा रणे संग्रामे पर बलानीकं परेषां वैरिणां बलं तच्च तत् अनीकं च परबलानीकं भञ्जन्ति / तथा परिझी भक्तपरिज्ञावान् गीतयुतसम्यग् नियोमकोपेतो जयति अभिभवति परिपहानीकमिति / उक्ता योधदृष्टान्तभावना / सम्प्रति पोतदृष्टान्तभावनाप्राह--- For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकान तृतीयो विभागः। नंतर // 3 // सुणिऊणनिज्झामगविरहियस्स पोयस्स जह भवे नासो। गीयत्थविरहियस्स उ तहेव नासो परिस्मिस्स // 126 // सुनिपुणः सम्यग जलमार्गकुशलः तेन निर्यामकेन विरहितस्य पोतस्य यथा भवति विनाशस्तथैव गीतार्थविरहितस्य परिज्ञिनः कृतभक्तप्रत्याख्यानस्य भवति विनाशः प्रत्याख्यानफलस्य सुगतिलाभस्याभावात् / निउणमतिनिजामगपोतो जह इच्छियं वए भूमि। गीयत्थेणुवेतोतहय परिणी लहइ सिद्धिं // 127 // यथा पोतः प्रवहणं निपुणमतिनिर्यामकः कर्णधारो यस्य स तथा ईप्सितां भूमि व्रजति / एवं गीतार्थेनोपेतो युक्तः सन् परिज्ञी लभते सिद्धि मोक्षमिति उक्ता पोतदृष्टान्तभावना / अथ किं तस्य विशेषतरं करणीयमित्यत आहउव्वत्तणा य पाणग धीरवणा चेव धम्मकहणा य। अंतो बहिनीहरणं तम्मि य काले नमोक्कारो॥१२८॥ तस्य कृतभक्तप्रत्याख्यानस्य स्वयमुद्वर्तनं कर्तुमशक्नुवत उद्वर्तना कर्तव्या / तस्यां च क्रियमाणायां महान् आश्वासो भवति समाधि च परमां लभते, ततः साधयति परममुत्तमार्थ, तथा तृषापीडितस्य सतःपानकं पानं समर्पणीयं / धीरवणाचेवत्ति दुःखेन परिताप्यमानस्य धीरापना कर्तव्या / यथा धीरोभव धीरो भव अहं तवैतत् दुःखं विश्रामणादिना अपनेष्यामि अपि च पुण्यभागिन् ! सहस्वैतत् दुःखं सम्यगत एव तत्सहनानन्तरमचिरात्सर्वदुःखपहीणो भविष्यसि इत्यादि / तथा धर्मकथनापूर्वपूर्वपरमदुःखकारिमुनिचरितरूपा कथयितव्या / तथा मध्ये धर्ममसहमानस्य बहिनिहरणं बहि ||83 // For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयनं बहिर्वातादिकमसहमानस्य अन्तर्निर्हरणं तथा तस्मिन् काले मरणसमये नमस्कारो दातव्यः / गतं परिज्ञाद्वारं ग्लानद्वारं च / सम्प्रति संयमातीतद्वारं वादिद्वारं चाहजोव्विय भंसिजते गमतोसोचेव भंसियाणंपि। हेठा अकरियवादी भणितो इणमो किरियवादी॥१२६॥ य एव चारित्राद्भश्यमाने संयमप्रत्युत्पन्नद्वारे गमक उक्तः स एव भ्रंशितानामुत्प्रव्रजितानामपि ध्रियमाणानां वेदितव्यः न पुनः किश्चिदपि नानात्वं, / गतं संयमातीतद्वारमधुना वादिद्वारमाह-अकिरियवादी इत्यादि य एव प्रापरवादिनि गम उक्तः स एवात्रापि द्रष्टव्यः / केवलं सोऽक्रियावादी भणितो / अयं तु क्रियावादीति विशेषः / यत्र स्थाने वादो दातव्यः तत्र गतस्य यत्कर्तव्यं तथा चाह वादे जेण समाही विजागहणं च वादिपडिवक्खो। सूत्तं न सरइ विक्खेवेणं निविसमाणो तहिं गच्छे // 130 // वादे वादविषये येन तस्य समाधिरुपजायते तत्सर्वं क्रियत, तद्यथा-यदि भणति वाक्पाटवकारि ब्राम्याद्यौषधं दीयतामिति तद्दीयते शरीरजाड्यापहारि तदुपदिष्टं वैद्यौपदिष्टं वा किश्चिद्वस्तु यदि वा दुग्धादिविकृति प्रणीतभक्तं अथवा देशस्नानं सर्वस्नानं वस्त्रादिविभूषा वा विद्याग्रहणं च / 'वादिपडिवक्खो' ति विद्याग्रहणं वा वादिप्रतिपक्षः वादिविद्या-प्रतिपक्षभूतं कार्यते / किमुक्तं भवति? या प्रतिवादी विद्या जानाति तासां प्रतिपन्थिन्यो या अन्या विद्या यथा-'मोरीनउलिविराली' For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका तृतीयो विभाग। इत्यादि तासां ग्रहणं कार्यते / कस्मादेतत्सर्व क्रियते इति चेदुच्यते गुणदर्शनात्तथाहि ब्राह्मयाद्यौषधोपयोगतो वाक्पाटवं, शरीरजाड्यापहायौषधाभ्यवहारतः शरीरलघुता, दुग्धप्रणीताहाराऽभ्यवहारतो मेधाविशिष्टं च धारणावलं, सर्पिः सन्मिश्रभोजन मुक्तित उD घृतेन पाटवमिति वचनात् देशतः सर्वतो वा स्नानेन वस्त्रादिभूषायां च तेजस्विता प्रतिपक्षविद्याग्रहणतो महान्मानसिकोऽवष्टम्भः / एतत्सर्व वादवेलायामुपयोगि / तथा चाहवायांपुग्गललहुया मेहाउजाय धारणाबलं च / तेजस्सिया सत्तं, वायाय इयंमि संगामे // 131 // वाग् व्यक्ताक्षरा, पुद्गललघुता शरीरपुद्गलानां जाड्यापगमः, मेधा अपूर्वापूर्वऊहणोहात्मको ज्ञानविशेषः / ऊर्जा बलं प्रभूततरभाषणेऽपि प्रवर्धमानस्वबलः आन्तरं उत्साहविशेष इत्यर्थः / धारणाबलं प्रतिवादिनः शब्दतदर्थावधारणं बलं, तेजस्विता प्रतिवादिक्षोभापादिका शरीरस्य स्फूर्तिमती दीप्यमानता, सत्वं प्राणव्यपरोपणसमर्थविद्याप्रयोगेऽप्यचलितस्तन्मानोपमर्दहेतुरवष्टम्भः / एतत्सर्व वाङ्मये संग्रामे उपयुज्यते सूत्रं-" परिहारकप्पठिते भिक्खू वहिया थेराणं वेयावडियागच्छेज्जा / थेराय से नो सरेज्जा कप्पइ से निव्विसमाणस्स एगराइयाए पडिमाए" इत्यादि _ अत्र नो सरेजा इति विशेषः, शेषं समस्तमपि पूर्ववत् / नो सरेजा इत्यस्यायमर्थः एष परिहारतपो वहन् तिष्ठतीति स्थविरा आचार्या न स्मरेयुः / कस्मान स्मरेयुरिति चेत् ? उच्यते-व्याक्षेपात् / तथा चाह-न सरह इत्यादि पूर्वेगाथा पहिया थेराणं गाव्य परोपणसमविद्याप्रयतदर्थावधारणं | // 4 // For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandir पश्चार्ध विद्यानां निमित्तानां प्रत्युत्तराणां च कथनतो बहुविधसन्देशकथनतो वा आचार्यों न सरति / ततस्तस्मिन्न स्मरणे सति निर्विशमानक एव गच्छेत् / गत्वा च यत्र गन्तव्यं तत्र यत्करोति तदाहतत्थ गतोविय संतो पुरिसं थामंच नाउतो ठवणं / साहीणमसाहीणे गुरुम्मि ठवणा असहणे उ॥१३२॥ तत्र गतोऽपि च सन्पुरुष प्रतिवादिलक्षणं प्रचण्डं वा स्थामप्राणमात्मनो ज्ञात्वा तदनन्तरं यदि समर्थमात्मानं संभावयति, तदा न निक्षिपति, अथाशक्तिः संभाव्यते ततः स्थापनानिक्षेपणं परिहारतपसः कर्तव्यम् / किमुक्तं भवति ? दुर्जयः खलु प्रतिवादी न यथाकथश्चन जेतुं शक्यते अहं च क्षामतया बहुविधमुत्तरं दातुमशक्तो मतिमोहो वा तदानीं मम क्षामतया भवेत् इति यदि संभावयति, तर्हि निक्षिपति, / अथ कथं स निक्षिपतीत्यत आह-साहीणेत्यादि स्वाधीने सन्निहिते, अस्वाधिने असन्निहिते गुरा व सहस्य स्थापना परिहारतपसो निक्षेपणं भवति / इयमत्र भावना-यद्याचार्य: सन्निहितो भवति ततः स एव तं निक्षेपयति / अथ नास्ति सनिहितः ततो न शक्तः क्षामत्वेन परिवादिनं जेतुमित्यालम्बनतः स्वयमेव निक्षिपति / अत्र पर आह-" ननु यदि स्वयं निक्षिपति ततः स आत्मच्छंदसा निक्षिपन् यदि उद्घातितं वहति ततो अनुद्घातितं प्रामोति, / अथानुद्घातितं ततः परतरं स्थानमाप्नोति" इति / सूरिराहकामं अप्पच्छंदो निक्खियमाणो उ दोसवं होइ। तं पुण जुज्ज इ असढे तीरियकज्जे पुण वहेज्जा // 133 // कामशब्दो मकरध्वजे अवधृतौ च / इहावते काममवधृते काममवधृतमेतत् आत्मच्छंदसा निक्षिपन् दोषवान् भवति . For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 8 // परं निष्कारणे, यदि पुनरशठः सन् एवं चिन्तयति न शक्तः क्षामतया परवादिनं जेतुमिदानी तीरितः कार्यः समाप्तकार्यः। पुनर्भूयो वहेयमिति ततस्तस्मिन् निक्षेपणं युज्यते एव अदुष्टमेव पुष्टालम्बनत्वात् // __सूत्रं--परिहारकप्पठिए भिक्खुबहिया थेराणं वेयावडियाए गच्छेज्जा / थेराय से सरिजा वा नो सरिजा वा नो कप्पइ त्ति // से निविसमाणस्सेत्यादि एतदपि सूत्रं तथैव, नवरमेतावान् विशेषः / थेराय से सरिजा वा नो सरिजा नो कप्पइ से | निव्विसमाणस्सेति / अस्यायमर्थः-स्थविरा से तस्य परिहारकल्पं सरेयुर्यदि वा व्याक्षेपान सरेयुः / वाशब्दादुभावपि न स्मरेयातां तथापि यदि निविंशमानको गच्छति ततः से तस्य निर्विशमानकस्य एकरत्रिक्या प्रतिमया एकरात्रिकेण वा साभिग्रहेण क्वचिदपि प्रतिबन्धमन्तरेण गच्छत इत्यादि / तथा चाहसरमाणे जो उगमो अस्सरमाणेवि होइ एमेव। एमेव मीसगम्मि वि देसं सव्वं च आसज्जा // 13 // ___ इह त्रीणि सूत्राणि, तद्यथा--प्रथमं स्मरणसूत्र, द्वितीयमस्मरणसूत्रं, तृतीयं मिश्रकसूत्रं स्मरणास्मरणसूत्रमित्यर्थः / तत्र य एव गमः स्मरणे स्मरणसूत्रे उक्तः एमेव अनेनैव प्रकारेण प्रथमसूत्रप्रकारेणेत्यर्थः / अस्मरणे अस्मरणसूत्रे भवति गमः / एवमेव अनेनैव प्रकारेण मिश्रकसूत्रेऽपि तत्र सूत्रत्रयेऽपि वहनं निक्षेपणं झोषो वा देशं सर्व वा आसाद्य प्रतीत्य द्रष्टव्यः। तत्र द्वयोरपि विस्मरणं सूचितं / / तत्र कारणमाह // 5 // For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विजानिमित्त उत्तर कहणे अप्पाहणाय कहियायो। अतिसंभम तुरिय विणिग्गयाण दोगहपि विस्सरियं॥ विद्यानां प्रति विद्या प्रतिपक्षभूतानां निमित्तानामनेकप्रकाराणामुत्तराणां प्रतिवादिविषयाणां यथा यदि स वादी एवं यात ततो भवानित्थं वदेदित्येवमादिरूपाणां कथने तथा अप्पाहणाय संदेशकाः बहुका कथिताः। तत आचार्यस्यातिसंभ्रमेण इतरस्यापि चातिसंभ्रमादेव त्वरितविनिर्गतस्य द्वयोरपि विस्मृतं, यथा परिहारतपो निक्षेपणीयमिति / तत्र यदि आचार्याः स्मरेयुः स वा स्मारयति तदा निक्षिप्य गच्छति / अथ द्वयोरपि विस्मृतं परिहारतपो निक्षेपणीयमिति / अथ द्वयोरपि विस्मृतं तदा निर्विशमानक एव याति / यदा तु पूर्व स स्मृतवान् न पश्चात्तदा का वाःत्यत आहपुव्वं सो सरिऊण संपत्थिए विजमादि कज्जेहिं / जस्स पुणो विस्सरियं निव्विसमाणे तहिंपि वए // 136 // पूर्व स परिहारिकः स्मृत्वा परिहारतपो निक्षिप्य मया गन्तव्यमिति विचिन्त्य संप्रस्थिते सम्प्रस्थानकाले विद्यादिकार्यैर्विद्याग्रहणादिकार्याकुलीभूततया यस्य पूनविस्मृतं यो विस्मृतं गतवान् तत्रापि पूर्व स्मरणे पश्चाद स्मरणे निर्विशमानो व्रजेत् / ___सम्प्रति यदुक्तं देशं वा सर्व वा आसाद्येति तद्व्याख्यानयतिदेसंवा वि वहेज्जा देसंच ठवेज अहव झोसिजा। सव्वं वा विवहेजा सव्वं ठविज सव्वं व झोसिज्जा॥१३७॥ त्रिष्वपि सूत्रेषु परस्परसमुच्चयार्थाः / तथा त्रिष्वपि सूत्रेषु देशंवा वाहयेदपि, देशंवा स्थापयेदपि, अथवा देशझोषयेदपि, सर्व वाहयेदपि सर्व वा स्थापयेदपि सर्व वा झोषयेदपि / अत्र वाशब्दाद्देशं वेत्याद्यपेक्षया विकल्पार्थो / For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir तृतीयो विभाग। श्री व्यव-अपि शब्दाः पूर्ववत् / अथ कथं देशस्य वहनादि ? उच्यते परिहारतपः प्रायः सर्व व्यूढं स्तोकं तिष्ठति / अत्रान्तरे च गमनहारसूत्रस्य / कार्यमधिकृतं समुत्पन्नं ततः आचार्यैरुक्तम्पीठिका- निक्खिव न निक्खिवामी पथिच्चिय देसमेव वोज्झामि। असह पुण निक्खिवए झोसंति मेएज तवसेसं।१३८॥ नंतरः / निक्षिप मुश्च अधिकृतं परिहारतपः। यत इदं गमनकार्यमिदानी समुत्पन्न, तत्र समर्थः सन् प्राह न निक्षिपामि // 86 // मुश्चामि यदेनं देशं पथ्येव मार्ग एव वोक्ष्यामि न पथि क्लमं गमिष्यामि शक्तत्वात् , असहोऽसमर्थः सन् पुननमहं | गमिष्यामीति विचिन्तयन् तं देश निक्षिपति, / अथवा से तस्य यदवशेष स्तोकमव्यूढमवतिष्ठति तत्तस्य संप्रस्थितस्य वाचार्याः प्रसादबुद्ध्या समस्त झोपयंति मुश्चन्ति / यथा महति प्रयोजने त्वं संप्रस्थितो वर्तसे इति मुक्तं प्रसादतस्तवैतत् तपः शेपमिति ! / तदेवं देशस्य वहननिक्षेपण झोपाभाविताः / सम्प्रति सर्वस्य तान् भावयतिएमेव य सम्बंपि व दूरद्धाणमि तं भवे नियमा। एमेव सबसे वाहणझोसा पडिनियत्ते // 139 // ___ एवमेव अनेनैव प्रकारेण सर्वमपि बाह्यं निक्षेपणीयं झोषणीयं च भावनीयं, नवरं तद्भवति बाह्यादिकं नियमान दूराध्वनि। है तथाहि-कस्यापि परिहारतपो दत्तं वोढुं च स प्रवृत्तः। अत्रान्तरे च गमन प्रयोजनमुपजातं, तत आनार्या ब्रुवते-'भद्र समुत्पन्न मिदं गमनप्रयोजनं तस्मानिक्षिप परिहारतप' इति / समर्थः सन् प्राह-'भगवन् गच्छन्नपि समर्थोऽहं वोढुं अध्वनो दूरत्वाच | मार्गे एवं समस्तं बोच्यामि / तथा हि-सर्वजघन्य परिहारतपो मासिकं, तदापनोऽसौ, गन्तव्यं चानन्दपुरात् मथुरायां। ततस्तचपो * 6 // For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मार्ग एव समाप्तिमुपयातीति / असमर्थः पुनर्निक्षिपति यदि वा महत्प्रयोजनमुपस्थितं गरीयांश्चाध्वा एतस्य च प्रयोजनस्यायमेव गुणगरीयस्त्वात् कर्ता / ततः सम्यक् प्रवचनभक्तोऽयं परमदुष्करकारीति विचिन्त्य सूरयः सर्वमपि तस्य प्रसादतो मुश्चति / एवं सर्वस्य वहन निक्षेपझोपा एमवेत्यादि, एवमेव अनेनैव प्रकारेण प्रतिनिवृत्तेः प्रत्यागतस्य देशस्य सर्वस्य वा वाहनाझोषौ वेदितव्यौ / तद्यथा-यदि गच्छता देशो निक्षिप्तस्ततः स देशः प्रत्यागतेनोह्यते। अथ समस्तं ततः सर्वमिति / यदि वा अहो दुष्करमिदं कार्यमनेन कृतमिति परितुष्टाः सूरयो निक्षिप्तं देशं सर्व वा मुञ्चति / एवं प्रत्यागतस्य देशसर्ववाहनझोषौ / ___अथ कथं देशस्य वा प्रसादतो झोपकरणं, न खलु प्रसादतः पापमुपयातीति तत आहवेयावच्चकरणं होति अणुग्घातिए वि उग्घायं / सेसाण अणुग्घाया अप्पच्छंदो क्वेताणं // 140 // यथा अनुदातिते परिहारतपसि प्राप्ते वैयावृत्यकराणां सङ्घादिवैयावृत्यप्रवृत्तानामुद्घातिपरिहारतपो भवति / दानयोग्यवैयावृत्यालम्बनेन तेषामवलम्बितत्वात् / एवं कदाचित् देशकालाद्यपेक्षया देशस्य सर्वस्य वा झोषोऽपि क्रियते। तथा तीर्थकरानु ज्ञाप्रवृत्तेः। तथा चोक्तम्-तित्थगरेहिं भणियं वेयावच्चकराणां झोसो भवति, अणुद्घातितं उग्धाइयं कन्जइ इति शेषाणां वैयावृत्या* लम्बनरहितानामुद्घातित प्राप्तेऽनुद्घातितमेव दीयते, / तथाये वैयावृत्यालम्बनरहिता आत्मच्छंदसा निक्षिपन्तो यदि उद्घातितं वहन्त आसीरन् / तदानुद्घातितं दीयते अथ अनुद्घातितं निक्षिप्तवन्तस्तत उपरितनं तेषां प्रायश्चित्तमिति / (सूत्रम् जे भिक्खू गणाओ अवकम्म एकल्लविहारपडिमं उवसंपन्जिताणं विहरित्तए पुणो आलोएजा पुणोपडिक्कमेजा |पुणो छेयपरिहारस्स उबट्ठावेजा // 26 // एवं गणावच्छेइए, एवं आयरिय उवज्झाए // 27 // ) For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie तृतीयो विभाग: श्री व्यव-| हारसूत्रस्य पीठिकानंतरः। // 87 // | सूत्रं 'भिक्खूयगणातो अवक्कम ' इत्यादि / अथास्य सूत्रस्य पूर्वसूत्रेण सह का सम्बन्धस्तत आह निग्गमणं तु अहिकयं, अणुवत्ततिवातवाधिकाराओ। तं पुणवि तिण्ण गमणं, इमं तु सुत्तं उभयहा वि॥ ___ अनन्तरसूत्रे पारिहारिकनिर्गमनमधिकृतमुक्तमिहापि तदेव निर्गमनमुच्यते / अथवा अनन्तरसूत्रे तपसोऽधिकारोऽनुवर्तते / इहापि स एव तपोऽधिकारः / तत्पुनरनन्तरसूत्रं निर्गमनमभिहितं च वितीर्णमनुज्ञातमिदं तु सूत्रं निर्गमनमुभयथापि वितीर्णमवतीर्ण च भाषते / अनेन सम्बन्धेनायातस्यास्थ सूत्रस्य व्याख्या-भिक्षुः प्रागुक्तशब्दार्थश्च पुनरर्थात् वाक्यभेदे स च वाक्यभेदः सुप्रतीतः, पूर्वसूत्रवाक्याद्वितीर्णगमनाभिधायिनोऽस्य सूत्र वाक्यस्य वितीर्णावितीर्णगमनाभिधायितया कथंचिद्भिनत्वात् गणाद्गच्छादवक्रम्य विनिर्गत्यएकाकि विहारप्रतिमामेकाकिविहारयोग्यां मासिक्यादिकी प्रतिमामुपसम्पद्य विहरेत् / स च गणस्य स्मरति, संभाव्यते चैतत् / तथा हि यः सूत्रार्थतदुभयैरव्यक्तो यश्चाविधिना प्रतिमां च प्रतिपद्येत् स नियमाद्ध मुपैति इति / ततः सगणं स्मरन् इच्छेत् द्वितीयमपि वारं, एकं वारं पूर्वमपि प्रव्रज्याप्रतिपत्तिकालमाश्रितवान् / इदानीं द्वितीयं वारमत उक्तं-द्वितीयमपि वारं, तमेवात्मीयपूर्वमुक्तगुणवतमुपसम्पद्य विहाँ, इमं च गणमुपसंपद्य पुनस्तमेकाकिविहारप्रतिमाभङ्गमालोचयेत् / गुरुसमीपे आलोच्य पुनः पुनरकारणतया तस्मात् स्थानात् प्रतिक्रमेत् प्रतिक्रम्य च यदापन्न: प्रायश्चित्तं च्छेदं परिहारं वा तस्य च्छेदस्य परिहारस्य वा करणाय पुनरुपतिष्ठेत् / इह प्रतिमाप्रतिपन्नेन यत्रैवाकृत्यं समासेवितं तत्रैवाह-दुष्टु कृतं मयेत्यादिचिन्तनत स्तदालोचितं प्रतिक्रान्तं च गुरुसमक्षं तु द्वितीयवारमिति पुनः शब्दोप // 7 // For Private and Personal use only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie पत्तिः / एष सूत्रसंक्षेपार्थः / विस्तरार्थ तु भाष्यकृदाहसंथरमाणस्स विही, आयारदसासु वरिणतो पुवि / सो चेव य होइ इह तस्स विभासा इमा होति॥ संस्तरन् नाम स उच्यते-यः सूत्रोक्तविधिना प्रतिमाप्रतिपत्तियोग्यतामुपागतः मासिक्यादीनां च प्रतिमानां मध्ये या प्रतिमा प्रतिपनस्तां सम्यक् परिपालयितुं क्षमस्तस्य संस्तरतो विधिसमाचारी आचारप्रधाना दशा आचारदशास्तासु दशाश्रुतस्कन्धेवित्यर्थः। भिक्षुप्रतिमाध्ययने पूर्व वर्णितः स एव इहापि अस्मिन्नप्यधिकृतसूत्रव्याख्याप्रस्ताचे परिपूर्णो भवति ज्ञातव्यः, तस्य प्रस्तावायातत्वात् / तथा हि-एकाकिविहारिप्रतिमामुपसम्पद्य विहरेदित्युक्तं, ततः साचादुपात्ता एकाकिविहारिप्रतिमेति भवति, तद्विधिप्ररूपणावसरः / केवलंस सकलभिक्षुप्रतिमाध्ययनप्रतिपाद्य इति तत एवावधारणीयः / इह पुनस्तस्यैकाकिविहारिप्रतिमाविधिर्विभाषा कर्तव्या / यथा ईदृशस्य एकाकिविहारे प्रतिमाप्रतिपत्तिः कन्पते / अनेन च प्रकारेण प्रतिपद्यते / ईदृशश्च एकाकिविहारप्रतिमाया अयोग्य इति सा इयं वक्ष्यमाणा भवति / तामेवाभिधित्सुराहघर सउणिसीहपव्वइय सिक्खपरिकम्मकरण दोजोहा।थिरकरणे लगच्छखमदुगगच्छारामा ततो नीति परिकर्मकरणे द्वौ दृष्टान्तौ, तद्यथा-गृहेऽवस्थितः शकुनिहशकुनिस्तथा सिंहश्च वने व्यवस्थित इति गम्यते / तथा 'पब्वइसिक्ख' तिं प्रव्रजनं प्रव्रजितं प्रव्रज्या इत्यर्थः / शिक्षाग्रहणासेवनरूपं शिक्षाद्विकं / एते द्वे द्वारे वक्तव्ये, एतच्च शेषद्वाराणामर्थग्रहणादीनामुपलक्षणभतस्तान्यपि वक्तव्यानि / ततः परिकर्मकरणं वक्तव्यं, तदनन्तरं परिकर्मितः परीक्षायां For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। तृतीयो | विभाग। // 18 // द्वौ योधौ दृष्टान्तत्वेनोपन्यसनीयौ / ततः स्थिरीकरणनिमित्तं तस्योपसर्गव्यावर्णनायां सूत्रार्थकरणव्यवस्थितैऽकाक्षरूपं क्षप- | कद्विकज्ञातं वक्तव्यम् / तत एवं कृतपरिकर्मा सन् गच्छारामात् सर्वर्तुकपुष्पफलोपगारामरूपात् गच्छाद्विनिर्गच्छति / एष द्वारगाथा संक्षेपार्थः / साम्प्रतमेनामेवविवरीषुः प्रथमतो गृहशकुनिदृष्टान्तं भावयति वासगगयं तु पोसति चंचूपूरेहिं सउणिया सावं / वारेइ तं उडुतं जाव समत्थं न जायं तु // शकुनिका पक्षिणी आत्मीयं शावं, 'वासगगयं' ति प्राकृतत्वादाद्याकारस्य लोप आवासो नीडमावास एवावासकस्तद्गतं / तुरेवकारार्थः / आवासगगतमेवशावं चञ्चूपूरैश्चञ्चुभरणैः पुष्णाति पुष्टीकरोति / यदि कथमाप्यसञ्जातपक्षोपि वालचापलेनावासादहिर्जिगमिषुरुड्डीयते, ततस्तमुड्डीयमानं वारयति प्रतिषेधयति / सा चैवं तावत्करोति यावत्समर्थो न जायते / गाथायां तु नपुंसकनिर्देशः प्राकृतत्वात् / समर्थस्तु जातः सन्न प्रतिषिध्यते / ततो निरुपद्रवं स्वेच्छया विहरति / भावितः शकुनि दृष्टान्तः / सम्प्रति सिंहदृष्टान्तं भावयतिएमेव वणे सीही सा रक्खइ छावपोयगं गहने / खीरमिउ पिसिय चव्विय, जा खायइ अट्रियाइं पि॥ __एवमेव शकुनिकागतेनैव प्रकारेण वने / किं विशिष्टे ? इत्याह-गहने अतिशयेन गुहिले स्थिता सती सिंही शावपोतकं | शाव एवातिलघुत्वात् पोतः पोतकः शावपोतकस्तं रक्षयति व्याघ्रादिभ्यस्तथा क्षीरेण स्तन्येन मृदुचर्वितपिशितेन च तावदात्मीय शावपोतकं पुष्णाति यावदस्थीन्यपि खादति / For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मारिय ममारिएहिं तं तीरावेति छावएहिं तु / वणमहिसहत्थिवग्घाण पच्चलो जाव सो जातो॥ वनमहिषादीनां शावकारितरमारितैर्वा तावत्तमात्मीयशावं तीरयति समर्थीकरोति यावतेषां वनमहिषहस्तिव्याघ्राणां स्वयमेव व्यापादने प्रत्यल.समर्थो जातो भवति / कृता सिंहदृष्टान्तभावना / / साम्प्रतमनयोरेव निदर्शनयोरुपनयनार्थमिदमाहअकयपरिकम्ममसहं दुविहा सिक्खा अकोवियमवत्तं / पडिवक्खेण उवमिमो.सउणिग सीहादिकावेहिं / न कृतानि परिकर्माणि वक्ष्यमाणानि येन स तथा तमकृतपरिकर्माणमकृतपरिकर्मत्वादेवासहमेकाकिविहारप्रतिमा प्रतिपत्तुमसमर्थ, तथा द्विविधायां शिक्षायां ग्रहणासेवनरूपायामपि कोविदमनभिज्ञ तथाश्रुतेन वयसा चा प्राप्तयोग्यताकं पडिवक्खेणंति ये प्राक्शकुनिपोतसिंहशावकानां संजातपक्षत्वादयो गुणा उक्तास्तेषां प्रतिपक्षण प्रतिकूल्येनासंजातपक्षत्वादिना विशिष्टाः शकुनिसिंहादिशावका आदिशब्दात् व्याघ्रादिपरिग्रहस्तैरुपमयामस्तथाहि-यथा शकुनिपोतोऽसंजातपक्षो यद्यावासाद्विनिर्गत्य स्वच्छंदसा परिभ्रमति, ततः स काकढंकादिभिर्विनाशमाविशति, / सिंहपोतकोऽपि यदि क्षीराहारो गुहातो विनिर्गत्य वने स्वेच्छया विहरति ततःसोऽपि वनमहिषव्याघ्रादिभिरुपहन्यते / एवं साधुरप्यकृतपरिकर्मा द्विविधशिक्षायामकोविदः श्रुतेन वयसाचाप्राप्तयोग्यताको यदि गच्छादेकाकिविहारप्रतिमाप्रतिपत्तये विनिर्गच्छति, ततः स नियमादात्मविराधनां संयमविराधनां च प्रामोति / तदेवं घरसउणिसीहत्ति व्याख्यातम् / सम्प्रति प्रव्रजितशिचादीनि द्वाराणि वक्तव्यानि तत्संग्राहिका चेयं गाथापव्वजासिक्खावयमत्थयग्गहणं च अणियतो वासो। निप्पत्तीय विहारो, सामायारी ठिती चेव // For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसुत्रस्य पीठिका-1 नंतरः।* ||8 || अस्या व्याख्यानं कल्पे सविस्तरमुक्तमत्र तु लेशतोऽर्थमात्रमभिधीयते / प्रथमतस्तावत्प्रवज्या भवति, सा च द्विधा धर्मश्रवणतोऽभिसमागमतश्च / तत्र या प्राचार्यादिभ्यो धर्मदेशनामाकर्ण्य संसाराद्विरज्य प्रतिपद्यते सा धर्मश्रवणत: / या पुनऑतिस्मरणादिना सा अभिसमागमतः, प्रव्रजितस्य शिक्षापदं भवति / शिक्षा च द्विधा-ग्रहणशिक्षा, आसेवनाशिक्षा च। तत्र ग्रहणशिक्षा सूत्रावगाहनलक्षणा / आसेवनाशिक्षा सामाचार्यभ्यसनं / शिक्षापदमन्तरं चार्थग्रहणंभवति, अर्थग्रहणकरणानन्तरं चानियतो वासो नानादेशपरिभ्रमणं कर्तव्यम् / तदनन्तरेण नानादेशीयशब्दाकौशलेन नानादेशीभाषात्मकस्य सूत्रस्य परिस्फुटरूपार्थनिर्णयकारित्वानुपपत्तेः, तदनन्तरं वाचनाप्रदानादिना गच्छस्य निष्पत्ति निष्पादनं कर्तव्यम् / तदनन्तरं विहारोऽभ्युद्यतो विहारो जिनकल्पादिप्रतिपत्तिलक्षणः करणीयः / तस्य च विहारस्य या सामाचारी सा वक्तव्या / तथा स्थितिर्जिनकल्पादीनां क्षेत्रकालादिना क्षेत्रकालादिद्वारेषु चिन्तनीया तत्र प्रव्रज्या शिक्षापदमर्थग्रहणमनियतो वासः निष्पत्तिविहारः / सामाचारीति सप्त द्वाराणि प्रतिमायामुपयोगीनि तत्रापि प्रव्रज्या शिक्षापदमर्थग्रहणं चेति त्रीणि द्वाराणि प्रतिपत्तुकामस्य नियमतो भवन्ति, शेषाणां भजना। तथा चाहपवजा सिक्खापयमत्थगहणं च सेसए भयणा / सामायारीविसेसो नवरं वुत्तो उ पडिमाए॥ प्रव्रज्या प्रवर्जन, शिक्षापदं ग्रहणं सेवनारूपं शिक्षाद्विकं अर्थग्रहणमर्थपरिज्ञानमित्येतत् त्रयं प्रतिमा प्रतिपित्सोनियमेन भवति / शेषके अनियतवासनिष्पत्तिलक्षणद्वारद्विके भजना विकल्पनाय आचार्यपदार्हस्तस्य नियमादिदं द्वारद्वयमास्त, शेषस्य तु नास्तीत्यर्थः / विहारः पुनः प्रतिमाप्रतिपचिलक्षणोऽस्त्येव सामाचार्या अपि जिनकल्पिकसामाचारीतो विशेषोऽस्ति // 9 // For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवरं सामाचारी विशेषः प्रतिमायां प्रतिमागतो दशाश्रुतस्कन्धे भिनुप्रतिमा ध्ययने उक्त प्रतिपादितः इति न पुनरुच्यते // सम्प्रति परिकर्मकरणं वक्तव्यम् / तत्र पर आह-ननु तत्परिकर्म किं गच्छ एव स्थितः करोति उत गच्छाद्विनिर्गत्येति सरिराहगणहरगुणेहिं जुत्तो, जति अन्नो गणहरो गणे अत्थि। नीतिगणातो इहरा कुणति गणे चेव परिकम्मं / यदि नाम गणे गच्छे अन्योन्यगणधरो गणधरसमानो गणधरपदाह इत्यर्थः / गणधरगुणैर्युक्तो विद्यते न च प्रयोजनेनान्यत्र गतस्तहितं गणेस्थापयित्वा गणाद्विनिर्गच्छतिविनिर्गत्य च परिकर्म करोति इतरथा तथाविधान्यगणधरगुणयुक्तगणधरत्वाहा॑भावे गण एव स्थितः सन्परिकर्म करोति / अत्र पर आह-ननु तेन पूर्व द्विविधांशिक्षा शिक्षमाणेनात्मा भावित एव तत किमिदानीं भारत्वाभावेगण एवस्थितःसन् भावनाभिः परिकर्मणयेत्यत आहजइ विह दुविहा सिक्खा, पाइल्ला होंति गच्छवासम्मिातहवि य एगविहारे जा जोग्गा तीए भावेति॥ यद्यपि द्विविधा शिक्षा आद्यासूत्रग्रहणसामाचार्यासेवनलक्षणा भवति गच्छवासे तथापि गच्छवासे योग्या न पुनरेकाकिविहारयोग्या तत एकाकिविहारे या योग्या शिक्षा तद्योग्यसामाचार्यभ्यासरूपतया स आत्मानं भावयति / तद्गतसामाचार्यभ्यासश्च पञ्चभिर्भावनाभिर्भवति, ततस्ताभिर्विशेषत आत्मानं परिकर्मयति / तवेण सत्तेण सुत्तेण एगत्तेण बलेण य / तुलणा पंचहा वुत्ता पडिमं पडिवज्जत्तो / प्रतिमा प्रतिपद्यमानस्य प्रतिपत्तुकामस्य तुलना कर्मणा पञ्चधा पञ्च प्रकारा प्रोक्ता / तद्यथा--तपसा, सत्वेन, सूत्रेण, For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 10 // एकत्वेन बलेन च, तत्र तपोभावनाप्रतिपादनार्थमाहचउभत्तेणजतिउं छठेहिं अट्टमेहिं दसमेहिं बारसचउदसमेहिं य, धीरो धीइमं तुल्ले अप्पा // प्रथमतश्चतुर्थेन यतते किमुक्तं भवति ? प्रथमतो नियमेन त्रीन् वारान् चतुर्थं करोति / तत्र यदि त्रिभिरपि कृते चतुर्थे | क्लाम्यति / ततस्तावदभ्यस्यति चतुर्थे यावच्चतुर्थ कुर्वन् मनागपि न क्लममुपयाति / एवं चतुर्थेन यतित्वा त्रीन् वारान् षष्ठं करोति, तत्रापि यदि वारत्रयं कृते षष्ठे क्लममुपैति ततश्च चतुर्थवत् पष्ठेऽप्यभ्यासं तावत्करोति यावत्तस्यापि करणे ग्लानिर्नोपपद्यते / एवं षष्ठैरात्मानं भावयित्वा अष्टमै र्भावयति, तदनन्तरं दशमैः / ततो द्वादशैरुपलक्षणमेतत् / ततो अनेन प्रकारेण षोडशादिभिश्च धीरो धृतिमान् आत्मानं तुलयति / परिकर्मयति, स च तावत्तुलयति, यावत्षण्मासान सोपसर्गेऽपि न क्षुधाहानि उपगच्छति / उक्तं च जावणब्भत्थो पोरिति माइ तवोउतंति गुणं / कुणइछहा विजयठा गिरिनदीसिंहेण दिÉतो॥ एकेकं ताव तवं करेति जहा तेण कीरमाणेण / हाणी न होइ जइयावि होज छम्मास उवसग्गो॥ / तत्र यदुक्तं चतुर्थादिषु तावदस्यासं करोति यावन्न क्लाम्यति / तत्र गिरिनदीसिंहदृष्टान्तस्तथाहि-यथा सिंहो गिरिनदी तरन् परतटे चिह्नं करोति, यथा अमुकप्रदेशे वृक्षाद्युपलक्षिते मया गन्तव्यमिति संचरन् तीक्ष्णेनोदकवेगेनापहियते / ततः प्रत्यावृत्त्योत्तरति / एवं प्रमाणतस्तावत्करणं करोति यावदभग्नः सन् सकलामपि गिरिनदी शीघ्रं तरति / एवं // 10 // For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie साधुरपि यदि चतुर्थ पष्ठमष्टमादि वा त्रीन् वारान् कृत्वा क्लाम याति / ततश्चतुर्थादिकं प्रत्येकं तावदभ्यस्यति यावत्र क्लाम्यतीति तथाचेमामेवसिंहदृष्टान्तयोजनामाहजह सीहो तह साहू गिरिनदी सीहो तवोधणो साहू / वेयावञ्चकिलंतो अभिन्नरोमो य श्रावासे // ___ यथा सामान्येन गुहायां वर्तमानः सिंहस्तथा गच्छे वर्तमानः साधुः यथा च गिरिनदीमुत्तर अभ्यासकरणे प्रवृत्तः सिंहस्तथा तपोधनस्तपः करणाभ्यासप्रवृत्तः साधुः एवं च चतुर्थ षष्ठाष्टमादितपः कुर्वन् आत्मवैयावृत्यकरो ज्ञातव्यः / कस्मादिति चेदुच्यते-यस्मात्स तपसा पूर्वसंचितकर्ममलं शोधयन्नात्मन एवोपकारे वर्तते / ततः स आत्मवैयावृत्यकरः / एवमात्मनो वैयावृत्ये अक्लान्तः सन् आवासेति अवश्यकरणीयेषु योगेषु भिन्नरोमा भवति / रोममात्रमपि न क्लमं याति / गतं तपो भावनाद्वारमधुना सत्व भावनाद्वारमाहपढमाउवस्सयंमि बिइयाबाहिं तइया चउक्कंमि / सुराणहरम्मि चउत्थी पंचमिया तह मसाणंमि // प्रथमा सत्वभावना उपाश्रये। कथमिति चेत् ? उपाश्रयस्यान्तर्निशि प्रतिमायां प्रतिदिवसमवतिष्ठते / स च तथा च तिष्ठमानो मूषकमार्जारादिस्पर्शनदर्शनादि भयं तावजयति यावत्तत्स्पर्शनादिभावेपि रोमोझेदमात्रकरमपि भयं नोपजायते / उक्तं चछक्कस्स वक्खइयस्तव मसियमादीहि वा निसिचरेहिं।जह नवि जायइ रोमुब्भेयो तहवायसोधीरो॥ द्वितीया सत्वभावना उपाश्रयस्य बहिरुपरि च्छो / तत्र हि प्रतिमा प्रतिपन्नस्य बहुतरं मार्जारादि भयं संभवति / तत For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-१ हारपत्रस्य * पीठिका नंतर। // 11 // स्तअयार्थ द्वितीया सत्वभावना तृतीया सत्वमावना चतुम्के तत्रापि प्रभूततरं त्रिविधं तस्करारचकश्वापदादिभ्यो भयं / तृतीयो चतुर्थी शून्यगृहे, पञ्चमी श्मशाने / तत्र हि यथोत्तरं सविशेषा सविशेषतरा त्रिविधा बाधा / उक्तं च विभागः। सविसेसतरा बाहिं तक्कर आरक्खि सावया दीया / सुण्णघरमसाणेसुय सविसेसतरा भवे तिविहा॥ एताभिःपंचभिरपि च सत्वभावनाभिस्तावदात्मानं भावयति यावद्दिवारात्रौ वा देवैरपि भीमरूपैर्न चालयितुं शक्यते / उक्तं चदेवेहिं भेसिया अवि दियावा रातो व भीमरूवेहिं / तो सत्तभावणाए वहति भरं निज्झतो सगलं॥ गता सत्वभावना / सम्प्रति सूत्रभावनामाहउक्कत्तितो वत्तियाति सुत्ताई करेइ सोयव्वाइं। मुहत्तद्धपोरिसीतो दिणे य काले अहोरत्ते॥ सोऽधिकृतो प्रतिमाप्रतिपत्तिनिमित्र परिकर्मकारी साधुः सर्वाण्यपि सूत्राणि उत्कचितापत्कचितानि करोति / किमुक्तं भवति? उपरितनादारभ्योत्करेणधोऽवतरति मूलाद्वा समारभ्य क्रमेणोपर्युपर्यवगाहते / एकान्तरिता लापकग्रहणेन सर्व मूलादारभ्य तावत्परावर्तयति यावत्पर्यन्तः / तत उपरितनभागादारभ्य गुणितं मुश्चन् सर्वमगुणितं तावत्पश्चादनुपूर्ध्या गुणयति यावन्मूलमित्यादि / ननु पूर्वमपि तस्य स्वाभिधानमिव सर्वमपि श्रुतं पूर्वादिरूपमतिपरिचितमेव ततः कस्मादेवमिदानीमभ्यस्यति / उच्यते-कालपरिमाणावबोधनिमित्तं / तथा हि-स तथा सूत्रमाचारनामकनवमपूर्वगततृतीयवस्तूक्तप्रकारेण परावर्तयति / IH // 91 // For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा उछवासपरिमाणं यथोक्तरूपमवधारयति / तत उच्वासपरिमाणावधारणात् उवासनिश्वासपरिमाणावधारणं तस्मात्स्तोकस्य स्तोकान्मुहर्तस्य मुहतरर्धपौरुष्याभ्यां पौरुष्याः पौरुषीमिर्दिनानामुपलक्षण मेतत् / रात्रिणां च दिनरात्रीणां च / वाऽहोरात्राणामेवं दिनरात्रिभ्यां मुहूर्तार्द्धात् पौरुषी दिनानि अहोरात्रांश्च काले कालविषये जानाति / उक्तं चजइवियसेवण्णादी सनाममिव परिचियं सुयं तस्स / कालपरिमाणहेउं तहावि खलु तज्जयं कुणति॥ उस्सासातो पाणूततोयथोवो ततो वियमुहत्तो। मुहुत्तेहिं पोरिसी तो जाणंति निसा य दिवसा य // उक्ता सूत्रभावना / साम्प्रतमेकत्वभावनामाह-- अण्णो देहातो अहं, नाणत्तं जस्स एवमुवलद्धं / सो किंचि पाहिरिक्कं न कुणति देहस्स भंगेवि॥ अहं देहादन्य इत्येवमेकत्वभावनया यस्य साधोः परिकर्मणां कुर्वतः शरीरादात्मनि नानात्वमुपलब्धः सदिव्यादिषु उपसर्गवेलाया देहस्य भङ्गेऽपि विनाशेऽपि न किश्चिदपि अहिरिक्कमिति उत्रासं न करोति / गता एकत्वभावना / सम्पत्ति बलभावनामाहएमेवय देहबलं अभिक्खमासेवणाई त होइ / लंक्खक मल्ले उवमा, आसकिसोरे य जोग्गविए॥ ___एवमेव अनेनैव प्रकारेण बलभावनयापि देहस्तथा भावयितव्यो, यथा देहस्य करणीयेषु योगेषु बलं न हानिमुपगच्छति, ननु तपसा क्रियमाणेन नियमतोदेहबलमपगच्छति, ततः कथमुच्यते बलभावनया तथा देहोभावयितव्यो यथा देहवलं न हानिमुपयातीति सत्यमेतत् / किन्तु देहबलं धृतिवलसूचनार्थ ततोऽयं भावार्थो बलभावनया तथा यतेत यथा देहापचयेऽपि For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -. + श्री व्यवहारसूत्रस्य पीठिका नंतर। // 42 // धृतिसमुत्साहवती समुत्साहवतितरा समुपजायते,। यथाप्रबलामपि परीपहचम्मतिसोपसर्गामपि लीलया योधयति / तथा चोक्तम्- || तृतीयो कामं तु सरीरबलं हायति तव भावणाएत्तस्स / देहावचएवि सत्ती जहहोइ धिती तहा जयति // विभागः। कसिणा परीसहचम् जइ उद्वेजाहि सोवसग्गावि / दुद्धरपहकरवेगा भयजणणी अप्पसत्ताणं / / धितिधणियबद्धकच्छो जो होइ अणाइलो तमव्वहितो। वलभावणाए धीरो संपुण्णमणोरहो होइ / अपि च सर्वा अपि भावना धृतिबलपुरस्सराः। ततो विशेषतो धृतिबलभावना भावषितव्या यथा प्रबलदिव्याद्युपसर्गोपनिपातेऽपि स्वकार्य साधयति / न खलु धृतेः किंचिदसाध्यमस्ति / आह च धितिबलपुरस्सरातो हवंति सव्वावि भावणातोय / तंतु न विजइ सद्धं जंधिइमंतो न साहेइ // ___ तच्च तपोबलप्रभृतिकं तपः प्रभृतीनामाभीक्ष्णे सेवनया भवति / अत्रोपमा दृष्टान्तो लंखकोमल्लश्च न केवलं लंखकोमल्लकश्च दृष्टान्तः / किन्वश्वकिशोरश्च / किं विशिष्ट इत्याह-योज्ञापितः परिकर्मित इत्यर्थः / एषां च दृष्टान्तानामियं भावना-लकोऽभ्यासं कुर्वन्नभ्यासप्रकर्षवशतो रञावपि नृत्यं करोति / मल्लोऽपि करणानि पूर्व दुःखेनाभ्यस्यन् कालेन कृताभ्यासः पश्चादयत्नेन प्रतिमल्लं जयति / अश्वकिशोरोऽपि हस्त्यादिम्यो भयं गृह्णान: दुःखं तत्पार्श्वे प्रथमतः स्थाप्यमानोऽभ्यासप्रकर्षवशतो न मनागपि तद्भयं करोति / तथा च सति संग्रामे हस्त्यादिभिश्च भवने (परिभवने )ऽपि न भङ्गमुपयाति / एषा दृष्टान्तभावना / दार्शन्तिकयोजनात्वियम् / एवमभीक्ष्णासेवनया तपसा न क्लाम्पति / सच्चावष्टम्भतो देवादिभ्यो न बिभेति, / / 82 // For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सूत्रतः सूत्रार्थचिन्तनप्रमाणेन कालं दिनरात्रिगतागतरूपं जानाति, / एकत्वभावनातो यथोक्तस्वरूपो निस्सङ्गो भवति / बलभावनातो धृत्यत्रष्टम्भः प्राणात्ययेऽपि नात्मानं मुञ्चति / तदेवं परिकर्मकरणं व्याख्यातम् / सम्प्रति दो जोहा इत्येतत् व्याख्यातव्यं / तत्रपरिकर्मणि कृते आचार्येण स परीक्षणीयः / किमसौ कृतसम्यक् परिकर्मा किंवानेति / तत्र द्वयोर्योध निदर्शने त एवाह--- पज्जोयमवंतीवइखंडकरणसाहस्सि मल्ल पारिच्छा / महकाल च्छगलमुरघड तालपिसाए करे मंसं॥ अवन्तीपतिः प्रद्योतः, खण्डकर्मो नाम मन्त्री / अन्यदा राज्ञः पार्श्वे साहसिकः साहसिकयोधी मल्लः समागतः, / तस्य खण्डकर्णेनामात्येन महाकालश्मशाने पछागेन सुराकुटेन च मदिराघटेन परीक्षा कृता, / तत्र तालप्रमाण: पिशाचस्तालपिशाचस्तस्य करे हस्ते मांसं दत्तवान् / द्वितीयो मन्त्र आगतः। सोऽपि तथैव परीक्षितः / केवलं स तालपिशाचाद्भयमगमत् / एष गाथासंक्षेपार्थः॥ भावार्थ:-कथानकादवसेयस्तच्चेदम् , अवंतीजणवए पोयस्स रण्णोमंती खंडकण्णो नाम / अन्नया सहस्संपि जो जुद्धे जिणति सो आगतो ओलग्गामिति रायाणं विण्णवेति / रण्णा भणियं-उलग्गाहि / ततो सो भणति-ममवित्ती जा सहस्सजोहाणं सा दायव्वा / ततो खंडकण्णो चिंतेति / परिक्खामि ताव एयस्स सत्तं जइसत्तमंतो होइ ततो सव्वं साहस्सजोही / ततो खंडकण्णेणं च्छगलोसुराघडतो य दातुं भणितो, / अज कण्हचउद्दसीए रत्तिं महाकाले मसाणे भक्खेयव्वं / ततो सो महाकालं गंतुं च्छगलयं उद्दवित्ता पउलेउं मंसं खाइउं सुरं च पाउमाढतो / नवरं तालपिसाचो आगंतुं हत्थं पसारेति / For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +NTRE तृतीयो विभागः। श्री व्यव- हारमन्त्रस्या पीठिका नंतर ममवि देहित्ति / ततो सो सहस्सजोही अभीतो पिसायस्स वि देति / अप्पणा य खायति य, रण्णाय पच्चंतियपुरिसापडियारगा पेसिया ते जहावित्तं पसित्ता रण्णो खंडकण्णस्सयं कहेंति / सच्चं सहस्सजोही एसोत्ति वित्तीदिण्णा, / अण्णोवि आगंतुं विण्णवेत्ति / उलग्गामित्ति सोवि तहेव परिक्खि उमाढचो / तालपिसातो आगतो भीतो, नट्ठोपरिचारगेहिं खंडकण्णस्सय जहावित्तं कहियं / न दिण्या सहस्स जोहवित्ती / एवमाचार्योऽपि किमयं कृतसम्यक् परिकर्मा किं वा नेति तपःप्रभृतिभिः तं परीक्षेत कथमिति चेदत आहन किलम्मति दीहेणवि तवेण न वि तासितो वि बीहेति / छण्णे वि हितो वेलं साहति पुट्रो अवितहंतु॥ पुरपच्छ संथुएहिं न सजइ दिहिरागमाईहिं / दिट्टी सुहवगणेहिय अप्भत्थबलं समूहति / / आचार्यस्तपःकारापणादिना प्रकारेण तं सम्यक् परीक्षते / तद्यथा-दीघेणापि तपसा न क्लाम्यति तदा स तपः परिकर्मितो ज्ञातव्यः / यदा तु नवित्रासितो मार्जारप्रभृतिश्वापदादिभिर्न बिभेति / तदा सच्चपरिकर्मितः / यदा तु मेघच्छन्ने नभसि वसति मध्ये वा स्थितः कियगतं दिवसस्य कियद्वा गतं रात्रेः कियद्वा शेषमिति दिवसस्य रात्रेर्वा वेला पृष्टः सन्नवितथं साधयति कथयति, तदा ज्ञातव्यः स सूत्रभावना परिकर्मितः, तथा पूर्व संस्तुता मातापित्रादयः पश्चात्संस्तुता भार्या श्वभू श्वशुरादयः तेषु पूर्वसंस्तुतपश्चात् संस्तुतेषु वन्दनार्थमुपगतेषु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् / दृष्टिरागादिभिर्न स्निग्धदृष्ट्यादिभिः / मादिशब्दात् मुखविकाशादिपरिग्रहः न सजते न सङ्गमुपजाति, तदा स एकत्वभावना परिकर्मितो वेदितव्यः / एतदेव व्याचष्टे-दृष्टिा For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खवर्णाभ्यां स्निग्धया दृश्या अवलोकनेन स्फारिकृतकान्तिमुखवर्णकरणेन च / उपलक्षणमेतत् संभाषणादिना च तस्याध्यात्मबलमेकाकित्व भावनावलं समूहंति परिभावयन्ति सूरयः / बलभावनामाहउभयतो किसो किसदेहो दढोकिसोया विदोहिवि दढोयाबीयचरमापसत्था धितिदेहं समप्पिया भंगा। बलचिन्तायां चतुर्भङ्गी / तद्यथा-उभयतो धृति देहाभ्यां कशः। किमुक्तं भवति ? शरीरेण कृशो धृत्या च कशः / एष प्रथमो भङ्गः / किस देहोत्ति शरीरेण कृशो धृत्या च दृढः एष द्वितीयः। दृढो किसोयावित्ति शरीरेण दृढो धृत्याकृशः, एष तृतीयः / द्वाभ्यामपि च शरीरेण धृत्या च दृढः / एष चतुर्थः / अत्र द्वितीयचतुर्थभङ्गो धृतिदेहसमाश्रितौ / धृतिदेहविषयौ प्रशस्तावेकाकिविहारप्रतिमायोग्यौ / द्वितीयस्य दृढधृत्याश्रयत्वात् / चरमस्य दृढधृतिदेहाश्रयत्वात् / एते च एकाकि विहारप्रतिपत्तये कृतपरिकर्माणः खयमेवात्मानं तुलितमतुलितं वा प्रायो जानन्ति / ज्ञात्वा च प्रतिमाप्रतिपचये आचार्यान् विज्ञपयन्ति / तथा चाहसुत्तत्थझरियसारा सुतेणकालं तु सुटू नाऊणं / परिचिय परिकम्मेण य सुटु तुलेऊण अप्पाणं // तो विमति धीरा पायरिए एगविहरणमती उ। परियागसुयसरीरे कयकरणा तिव्वसद्धागा॥ त्रार्थयोझरणेन क्षरणेन साराः शोभनाः सूत्रार्थशरणसारा सूत्रेण स्त्रपरिकर्मणातः कालं दिवसरात्रिगतमभ्रच्छन्नगगनादावपि सुष्ठ ज्ञात्वा परिचितेन स्वभ्यस्तेन परिकर्मणा तपाप्रभृति परिकर्मणा सुष्ठु आत्मानं तुलयित्वा धीरा महासत्त्वा For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। प्रश // 14 // एकाकिविहरणमतिका एकाकिविहाराभिप्रायाः पर्याये गृहस्थपर्याये प्रव्रज्यापर्याये च श्रुते पूर्वगते शरीरे च कृतकरणाः कृताभ्यासास्तीव्रश्रद्धाकाः प्रवर्द्धमानश्रद्धाकाः ततस्तुलनानन्तरमाचार्यान् विज्ञपयन्ति, अत्र योऽनाचार्यः स प्राचार्य विनपयति / यथा-'भगवन् कृतपरिकाहमिच्छामि युष्माभिरनुज्ञात एकाकिविहारप्रतिमा प्रतिपत्तुमिति, यः पुनराचार्यः स स्वगच्छाय कथयति / यथा परिकर्मितोऽहमतः प्रतिपद्ये एकाकिविहारप्रतिमामिति यदुक्तं-परियागसुय सरीरे इति तव्याख्यानार्थमाहएगण तीस वीसा, कोडी पायारवत्थु दसमं च / संघयणं पुण आदिल्लगाण तिण्हं तु अण्णयरं // द्विविधः पर्यायो-गृहि पर्यायो व्रतपर्यायश्च / तत्र यो जन्मत आरभ्य पर्यायः सः गृहिपर्यायः / स च जघन्यत एकोनत्रिंशद्वर्षाणि कथमिति चेदुच्यते-इदं गर्भाष्टमवर्ष प्रव्रजितो विंशतिवर्षपर्यायस्य च दृष्टिवाद उद्दिष्टः, एकेनवर्षेण योगः समाप्तः / सर्वमीलनेन जातान्येकोनत्रिंशद्वर्षाणि, व्रतपर्यायप्रव्रज्याप्रतिपत्तेः आरभ्य स च जघन्यतो विंशतिवर्षाणि तावत् प्रमाणपर्यायस्यैव दृष्टिवादोद्देशभावात् / उत्कर्षतो जन्मतो पर्यायो व्रतपर्यायो वा देशोनापूर्वकोटी एतच्च पूर्वकोट्यायुष्के वेदितव्यं नान्यस्य / उक्तं चपडिमा पडिवालस्स उ गिहिपरियातो जहमउगुणतीसा। जतिपरियातो वीसा दोण्हवि उक्कोसदेसूणा॥ श्रुतं जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारनामकं वस्तु यावत्तत्र कालज्ञानस्याभिधानात् , उत्कर्षतो यावद्दशमं पूर्व, // 4 // For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च शदस्यानुक्तार्थ संसूचनाद्देशोनमिति द्रष्टव्यम् / तथा चोक्तम् आयारवत्थुतइयं जहन्नगं होइ नवमपुव्वस्स / तहियं कालन्नाणं दस उक्कोसाणि भिन्नाणि // संहननं पुनरादिमानां त्रयाणां संहननानां अन्यतमद्यदा तेनापृष्टं प्रतिपद्येऽहमिति तदा स स्थिरीकरणनिमित्तमिति वक्तव्यः / जइवि सि तीओवेओ आयपरे दुक्करं खुवेरग्गं / आपुच्छणेणु सजणपडिवजण गच्छ समवायं // यद्यप्यसि भवसि त्वं तया परिकर्मणया उपेतो युक्तः तथाप्यात्मपरे आत्मपरविषयेषु आत्मसमुत्थेषु परसमुस्थितेषु उभयसमुत्थेषु चेत्यर्थः / परीषहेष्विति गम्यते दुष्करं वैराग्यं रागनिग्रहणमुपलक्षणमेतद्वेषनिग्रहणं चेति ततो भूय आपृच्छना क्रियते / किं त्वया कृता सम्यक् परिकर्मणा किंवा नेति एवमापृच्छनायां कृतायां यदि सम्यक् परिकृतकर्मा ज्ञातो भवति ततस्तस्य विसर्जनमनुज्ञा तस्य क्रियते / अनुज्ञातश्च गच्छसमवायंकृत्वा प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु प्रतिपादनं प्रतिमायाः प्रतिपतिं करोति / एष गाथासंक्षेपार्थः / साम्प्रतमेनामेव विवरीषुः पूवार्ध तावव्याख्यानयतिपरिकम्मितो वि वुच्चइ किमुय अपरिकम्ममंदपरिकम्मा / अायपरोभयदोसेसु, होइदुक्खंखुवेरग्गं // परिकर्मितोऽपि सुष्टु कृतपरिकर्मापि उच्यते आपृच्छयते इति तात्पर्यार्थः यथा त्वया कृता सत्परिकर्मणा किंवा न | * कृतेति, किमुत अकृतपरिकामन्दपरिकर्मा वा ते सुतरामाप्रच्छनीया इति भावः / कस्यादेवमाप्रच्छना क्रियते इति चेत् For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग। श्री व्यवहारमत्रस्य पीठिकाsनंतरः मत आह-यत पात्मपरोभयदोषेषु भात्मपरोभयसमुत्थेषु परीषहेषु समुत्थितेषु दुःखं खु भवति वैराग्यं रागोपशमलक्षणमुपलक्षणमेतत् द्वेषोपशमो वा ततो माभूत् प्रतिपत्तौ च कश्चिदयाघात इत्यापृच्छना कियते / अथ के ते प्रात्मपरोभयसमुत्थाः परीषहा इति तान् प्रतिपादयतिपढमबियाद लाभे रोगे पारमादिगाय पायाए / सी उपहादी उ परे निसीहियादी उ उभए वि॥ - प्रथमः परीषहः बुद्वितीयः पिपासा / आदि शब्दाद्रत्यरत्यादि परीषहपरिग्रहः / तथा लामो लामपरीषहा, रोमो रोगपरीषहः प्रज्ञादिकाः प्रज्ञादयः परीपहाः मादिशब्दादज्ञानादिपरिग्रहः / एते आत्मनि भात्मसमुत्थाः परीषहाः। तथा शीतोष्णादयः शीतोष्णदंशमशकादिपरीपहा परे परविषयाः परसमुत्था इत्यर्थः / नैषेधिक्यादयः नैषेधिकीचर्यादयः पुनः परीषहा उभयस्मिन् उभयसमुत्थाः / सम्पति झरणेलगच्छगतिव्याख्यानार्थवपक्रमते-- एए समुप्पण्णेसु, दुक्खं वेरग्ग भावणा काउं। पुव्वं प्रभावितो खलु स होइ एलगच्छोउ // यः खलु पूर्वमभावितो यथोक्तपरिकर्मणया अपरिकर्मितो भवति / यथा शैच एडकाचस्तस्य एतेषु प्रात्मपरोभयसमुत्थेषु परीषहेषु दुःखं महत्कष्टं वैराग्यभावनारागनिग्रहभावनाउपलक्षणमेतत् / द्वेषनिग्रहभावनाश्च कर्तुं न शक्यन्ते / एवं रागद्वेष| निग्रहभावना कर्तुमिति भावः / यस्तु सम्यक्कृतपरिकर्मा भवति / स करोत्ययत्नेन वैराग्यभावनां यथाक्षपकस्तथा चाह परिकम्मणाए खवगो सेह बलामोडिए वि तहठातिापाभातिय उवसग्गे कयंमि पारेइ सो सेहो। // 65 // For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पारेहि तंपि भंते देव य अच्छी चवेड पाडणया / काउस्सग्गा कंपण एलगस्स पएसनिव्वत्ती॥ परिकर्मणायामुदाहरणं आपकः / बला मोटिकायां श्रुतापर्याप्तत्वेन परिकर्मणायामेव प्रतिपत्तावाहरणं शैक्षकः / सोऽपि | शैचकस्तथा चपकइव तिष्ठति / कायोत्सर्गेणावतिष्ठते, ततो देवतया प्राभातिके उपसर्गे कृते स शैक्षकः पारयति पारयित्वा च / आपकं ब्रुते / तथा भदन्त ! त्वमपि पारय जातं प्रभातमिति / ततो देवतया चपेटाप्रदानेन तस्याऽक्ष्णोः पातनमकारि, तदनन्तरं शैक्षकानुकम्पया देवताराधनार्थ कायोत्सर्गः कृतस्तेन देवताया आकम्पनमावर्जनमभूत्ततः सद्यो मारितस्य एडकस्य स प्रदेशयोरक्षणोस्तत्र निवृत्ति निष्पत्तिःकृताः / एष गाथाद्वयसंक्षेपार्थः भावनार्थः कथानकादवसेयस्तच्चेदम् एगो खवगो एगल्लविहारपडिम्मए परिकम्मं करेइ, / सो पडिमंठितो सुत्तत्थाणि झरति / अभो खबगो अप्पसुतो आयरियं विनवेति, अहंपि परिकम्मं करेमि, / आयरिएणं भणियं, तुमं सुएणं अपञ्जतो न पाउग्गोसि, वारिजमाणो असुणित्ता तस्स जमलतो तहेव पडिमं ठितो देवया चिंतेति एस आणामंगे बढत्तिति, / अङ्गरत्ते पभायं दंसेति,। ततो सेह | खमगो पारित्ता भणति तंखवर्ग पारेहि सेह खमगो देवयाए चवेडाए आहतो। दोवि अत्थीणि पडियाणि, तं दई इयरो _ तदणुकंपणट्ठा देवयाए आकंपणनिमित्तं धणिउं काउस्सग्गेण ठितो, / ततो सा देवया आगता भणति / खमगा संदिसह | किं करेमि, खमगेण भणियं,-कीस ते सेहो दुक्खावितो देहि से अच्छीणि ताहे तीए देवयाए भणियं-अच्छीणि अप्पदेसी भूयाणि, खवमो भणति-कहवि करेहि, ताहे सजोमारियस्स एलगस्स सप्पएसाणि सेहखमगस्स लाइयाणि / साम्प्रतमेतस्य निदर्शनोपनयमाह For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie श्री व्यव तृतीयो विभागः। हारसूत्रस्य पीठिकाsनंतरः। // 66 // भावियमभावियाणं गुणागुणमाइयत्तितो थेरा / वितरंति भावियाणं, दव्वादिसुभेयपडिवत्ती॥ मावितानां कृतकर्मणां गुणा यथा आपकस्य प्रभावितानामकृतपरिकर्मणानामगुणा यथा शैक्षकक्षपकस्य इति / एवं भावितानां गुणा गुणज्ञाः स्थविरा प्राचार्यास्तत आपृच्छानन्तरं यान् भावितान् सम्यग्जानन्ति तेषां भावितानां प्रतिमाप्रति-| पत्तिं वितरन्ति समनुजानन्ति, / एतेन आपुच्छणा विसजण इत्येतदव्याख्यातमधुना पडिवजण इत्येतद्व्याख्यानार्थमाहदव्वादिसुभेयपडिवत्ति द्रव्यादौ द्रव्यक्षेत्रकालभावेषु शुभेषु प्रशस्तेषु प्रतिमायाः प्रतिपत्तिर्भवति / कथमित्याहनिरुवसग्गनिमित्तं उवसग्गं वंदिऊण पायरिए / श्रावस्सियं तु काउं निरवेक्खो वच्चए भयवं // पूर्वसमस्तमपि स्वगच्छमागत्य यथाई चमयित्वा तदनन्तरमाचार्येण सकलस्वगच्छसमन्वितेन सकलसङ्घसमन्वितेन वा | सह निरुपसर्गनिमित्तमुपसर्गाभावेन सकलमपि प्रतिमानुष्ठानं निर्वहत्वित्येतन्निमित्तं कायोत्सर्ग करोति / तद्यथा-निरुवसग्गवत्तिाए सहाए मेहाए इत्यादि कायोत्सर्गानन्तरं च सूत्रोक्तविधिना प्रतिमा प्रतिपद्य आचार्यान्वंदते, वन्दित्वा च पावश्यकीं कृत्वा सभाण्डमात्रोपकरणः सिंहइवगुफातो निरपेक्षं पूर्वापेक्षाविरहितो भगवान् व्रजति / आचार्याश्च सकलसङ्घसमन्विताः पृष्टतोऽनुव्रजन्ति ते च तावद्गच्छन्ति यावद्रामस्य नगरस्य वा आघाटस्ततो निरीक्षमाणास्तावदासते यावद् दृष्टिपथातीतो भवति ततः सर्वे विनिवर्तन्ते / सम्प्रति वक्ष्यमाणवक्तव्यता संसूचनाय द्वारगाथामाहपरिचियकालामंतण खामण तव संजमे य संघयणा / भत्तोवहि निक्खेवे पावलो लाभगमणे य॥ For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagersuri Gyanmandie परिचितश्रुतः सन् यावन्तं कालं परिकर्म करोति, तस्य तावत्कालो वक्तव्यः। तथा स्वगणामन्त्रणं वक्तव्यम् / तथा क्षामण तपः संयमः संहननं तथा भक्तमलेपकृदादि उपधिर्यावत्संख्याको जघन्यत उत्कर्षतश्च तावत्संख्याको वक्तव्यः / तथा निक्षेपउपधेर्नकर्तव्योवसतेरन्यत्र गच्छतेति वाच्यम् / तथा मनसापि यत्प्रायश्चित्तमापन्नो भवति तत्रतत्तदातव्यम् / तथा सचित्ताचित्तलाभो यथाकर्तव्यस्तथा भणनीयः। तथागमनंविहारस्तद्यस्यां पौरुष्यां कर्तव्यं / तथा कथयितव्यम् / एष द्वारगाथासंक्षेपार्थः / साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतः परिचितकालद्वारमाह परिचियसुमो उ मग्गसिरमादि जा जेठ कुणति परिकम्मं / एसो च्चिय सो कालो, पुणरेइ गणं उवग्गंमि // परिचितमत्यन्तमभ्यस्तीकृतं श्रुतं येन स परिचितश्रुतः सन्मार्गशीर्षमासमादिं कृत्वा यावज्ज्येष्टामासस्तावत्परिकर्म करोति / एष एव तावत्प्रमाणं एवं साधोः प्रतिमाप्रतिपित्सोर्जघन्यपदे उत्कर्षतः कालः परिकर्मणायाः / एतावत्प्रमाणोत्कृष्टपरिकर्मणा कालानन्तरं च यद्यप्यव्यवधानेन प्रतिमा प्रतिपित्सुस्तथापि अग्रस्यमुखस्य वर्षाकालसम्बन्धिनः समीपमुपागमाषाढमास इत्यर्थः। तस्मिन् वर्षाकालयोग्यमुपधि ग्रहीतुं पुनरेत्यागच्छति स्वगणमिति एवं तावन्मुकुलितमुक्तमिदानीमेतदेव सविशेषतरं विवृणोति जो जति मासे काहिति पडिमं सो तत्तिए जहरण। कुणति मुणी परिकम्म, उक्कोसं भावितो जाव // ___ योनियतिमासान् प्रतिमा करिष्यति, स तति मासान् जघन्येन परिकर्म करोति, तद्यथा-मासिकी प्रतिमा प्रतिपित्सुरेक For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Karlssagarsuri Gyarmandie तृतीयो विभागः श्री व्यवहारसूत्रस्य पीठिकानंतरः / // 7 // मासं द्वैमासिकी द्वौमासौ त्रैमासिकी त्रीन्मासान् एवं यावत् सप्तमासिकी सप्तमासान् एवं च मार्गशीर्षादारभ्य सप्तमासिक्या परिकर्मज्येष्टमासे समाप्तिमुपयाति, एतावानेव च जघन्यपदे उत्कृष्टकालः ततः परं प्रतिमानां मासैः परिमाणा संभवात् उत्कर्षमधिकृत्य पुनः परिकर्मणाकालो यावता कालेन परिपूर्णमागमोक्तेन प्रकारेण भावितो भवति, तावान् वेदितव्यः / तत्र जघन्यपदपरिकर्मणाकालमधिकृत्य कासांचित्प्रतिमानां तस्मिन्नेव वर्षे प्रतिपत्तिं कासाचिद्वर्षान्तरेऽभिधित्सुराह तव्वरिसे कासिंची पडिवत्ती अन्नहिं उवरिमाणं / प्राइमपइमस्सउ इच्छाए भावणा सेसे॥ कासांचिदाद्यानां प्रतिमानां तद्वर्षे एव यस्मिन् वर्षे परिकर्मसमारब्धवान् तस्मिन्नेव वर्षे प्रतिपत्तिरुपरितनीनामन्यस्मिन् वर्षे / इयमत्र भावना-मासिक्या द्वैमासिक्यास्त्रैमासिक्याश्चतुर्मासिक्या वा यस्मिन्नेव वर्षे परिकर्म तस्मिन्नेव वर्षे प्रतिपत्तिः। कस्मादिति चेत् ? परिकर्मणाकालस्य प्रतिमाकालस्य च आषाढमासपर्यन्तादर्वाक् लभ्यमानत्वात् पाश्चमासिकीषाएमासिकीसप्तमासिकीनामन्यस्मिन् वर्षे परिकर्म अन्यस्मिन् वर्षे प्रतिपत्तिर्मार्गशीर्षमासादारभ्य परिकर्मकालस्य प्रतिमाकालस्य चाषाढमासपर्यन्तादर्वाग लभ्यमानत्वादिति / येन च या प्रतिमा पूर्वमाचीर्णा तस्याचीर्णप्रतिमस्य तां प्रतिमांप्रति परिकर्मणा इच्छया यदीच्छा भवति ततः करोति नोचेन्नेति / किमुक्तं भवति ? चिरकालकृततया यदि गताभ्यासो भवति ततः करोति परिकर्मणामन्यथा नेति शेषे येन या प्रतिमा पूर्व नाचीर्णा तस्य तांप्रति नियमाद्भावना परिकर्मणा भवति साम्प्रतमामन्त्रणक्षामणतपः संयमद्वाराण्याह आमंतेऊण गणं स बालवुड्डाउलं खमावेत्ता। उग्गतवभावियप्पा संजमपढमे व बितिए वा॥ For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyanmandie गणं गच्छं, सह बालाद्यैस्ते सबालास्ते च ते वृद्धाश्च तैराकुलमामन्त्र्य समाहूय क्षमयति, यथा यदि किञ्चित् प्रमादतो मया न सुष्टु भवतां वर्तितं तदहं निःशन्यो निःकषायः क्षमयामीति, ये च पूर्वविरुद्धास्तानेवं स विशेषतः क्षमयति, / एवमुक्ते ये लघवस्ते आनन्दाश्रुपपातं कुर्वाणा भूमिगतशीर्षास्तं क्षमयन्ति / ये पुनः श्रुतपर्यायवृद्धाः तान् पादेषु पतित्वा स क्षमयति / उक्तं च-जइ किं चिपमाएणं न सुट्टभे वट्टियं मए पुचि / तं खामेमि अहं निस्सल्लो निक्कसाओय॥ आणंदअंसुपायं कुणमाणां तेवि भूमीगयसीसा / तं खामेति जहरिहं, जहारिहं खामिया तेण॥ एवं क्षमयतस्तस्य के गुणा इति चेत् ? उच्यते-निःशल्यता विनयप्रत्तिपतिर्मार्गस्य प्रकाशनं, अपहृतभारस्येव भारवाहस्य लघुता, एकाकित्वप्रतिपच्यभ्युपगमः / क्वचिदप्यप्रतिबद्धता एते प्रतिमासु प्रतिपद्यमानासु क्षमयतो गुणाः। उक्तं चःखामेतस्स गुणा खलु निसल्लयविणयदीवणामग्गे / लाघवियंएगत्तं अप्पडिबद्धो य पडिमासु // गतमामंत्रणद्वारं / स एवं च क्षामयित्वा भावितात्मा तपोभावनाभावितान्तःउग्रतपः करोति, गतं तपोद्वारं / स च तथा प्रतिमा प्रतिपन्नः संयमे प्रथमे वा सामायिकलक्षणे वर्तते, द्वितीये वा च्छेदोपस्थापने / तत्र प्रथमे संयमे मध्यमतीर्थकरतीर्थेषु विदेहतीर्थकरतीर्थेषु च द्वितीये भरतादि प्रथमपश्चिमतीर्थकरतीर्थेषु, / एतच्च प्रतिपद्यमानकानधिकृत्योक्तं वेदितव्यम् / पूर्वप्रति| पन्नाः पुनः पश्चानां संयमानामन्यतमस्मिन् संयमे भवेयुः / उक्तं च पढमे वा बिइए वा पडिवज्जइ संजमम्मि पडिमातो। पुव्वपडिवन्नतो पुण, अन्नयरे संजमे होज्जा // For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका तृतीयो विभागः। नंतरः। // 8 // गतं संयमद्वारमधुना भक्तद्वारमुपधिद्वारं चाहपग्गहियमलेवकडं भत्तजहरणेण नवविहो उवही। पाउरणवजियस्स उ इयरस्स दसा वि जा बारा॥ भक्तमुपलक्षणमेतत् , पानकं च अलेपकृत् कल्पते / तथाप्रगृहीतं इहालेपद्भिक्षाया उपरितनानां तिसृणां भिक्षाणां मध्यमा मध्यमग्रहणे चाद्यंतयोरपि ग्रहणं / ततोऽयमर्थः-सप्तसु पिण्डैषणासु मध्ये उपरितनीनां चतसृणामन्यतमस्याः पिएडैषणाया अभिग्रहः / श्राद्यानां तिमृणां पिण्डैषणानां प्रतिषेधः / एतच्च चूर्णिकारोपदेशात् विवृतं / तथा चाह चूर्णिकृत् | उपरिल्ला हिं चउहि, पिण्डेसणाहिं अन्नयरीए / अभिग्गहो सेसासु तिसु अग्गहो इति॥ गतं भक्तद्वारमुपधिद्वारमाह-जघन्येनोपधिर्नवविधः पात्रपात्रबन्धपात्रस्थापना पात्रकेसरिका पटलरजस्त्राणगोच्छकमुखवस्त्रिकारजोहरणलक्षण एप च नवविधो जघन्यत उपधिर्यः प्रावरणवीकृतप्रापरणपरिहाराभिग्रहस्तस्य बेदितव्यः / इतरस्य कृतप्रावरणपरिग्रहस्य दशादिको विज्ञेयो यावत् द्वादशविधः / तत्रैकसौत्रिककल्पपरिग्रहे दशविधः सौत्रिककल्पद्वयपरिग्रहे एकादशविधः कल्पत्रयस्यापि परिग्रहे द्वादशविधः / गतमुपधिद्वारं सम्प्रति निक्षेपद्वारमाहवसहीए निग्गमणं हिंण्डतो सव्वभंडमादाय / नयनिक्खिवइ जलाइसु जत्थ से सूरो वयति अत्थं॥ ___ वसतेः सकाशाद्यदि निर्गमनं भवति ततो नचनैवावधारणेनैव भाण्डमुपकरणमात्मीयवसतौ क्षिपति किन्तु सर्व भाण्डमादाय हिण्डते / हिण्डमानश्च यत्रैव जलादिषु जले स्थले ग्रामे नगरे कानने वने वा तस्य सूर्यो व्रजत्यस्तं तत्रैव कायोत्स // 68 // For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्गेण अन्यथा वावतिष्ठते / न पुनः पदमात्रमुत्क्षिपति / गतंनिक्षेपद्वारमधुना आपनलाभगमनद्वाराण्याह मणसा वि अणुग्घाया सच्चित्ते चेव कुणति उवदेसं / अच्चित्तजोगगहणं भत्तं पंथो य तइयाए॥ ____ मनसा वि आस्ता वाचा कायेन चेत्यपि शब्दार्थः / यानि प्रायश्चित्तानि आपद्यते तानि सर्वाण्यपि तस्यानुद्घातानि गुरूणि भवन्ति / गतमापनद्वारम् / लाभद्वारमाह-सचित्ते चेत्यादि लाभो द्विविध:-सचित्तस्य अचित्तस्य च तत्र सचित्तस्य प्रव्रजितुकामस्य मनुष्यस्य, अचित्तस्य भक्तपानादेः। तत्र यदा सचित्तस्य लाभ उपस्थितो ज्ञायते / यथा नूनमेष प्रव्रजिष्यति नतु स्थास्यति तदा तस्मिन् सचित्ते प्रवजितुमुपसम्पद्यमानतया संभाविते उपदेशमेव करोति / न तु तं प्रव्राजयति. तस्य तामबस्थामुपगतस्य प्रव्रज्यादानानत्वात् / एवकारो भिन्नक्रमः / स च यथास्थानं योजितः / अचित्तस्य पुनर्योग्यस्य भक्तस्य पानस्य वाग्रहणं करोति / गतं लाभद्वारं / गमनद्वारमाह-भक्तं भिक्षाचायों पन्थाः पथि विहारक्रमकरणाय गमनं, तृतीयस्यां पौरुष्या नान्यदा तथा कल्पत्वात् / तदेवं भिक्षौ प्रतिमाप्रतिपत्तिविधिरुक्तः / सम्प्रति गणावच्छेद्यादिषु तामेवाहएमेव गणायरिए गणनिक्खिवणम्मि नवरनाणत्तं। पुठवोवहिस्स अहवा निक्खिवणमपुव्वगहणं तु // ___ एवमेव अनेनैव भिक्षुगतेन प्रकारेण गणित्ति गणावच्छेदिनि, / आयरिए इति आचार्योपाध्याये वक्तव्यम् / किमुक्तं | भवति / यथा भिक्षौ प्रतिमाप्रतिपत्तुं प्रतिपन्ने विधिरुक्तस्तथा गणावच्छेदिनि आचार्योपाध्याये च प्रतिपत्तव्यः / तथा च सूत्रकारोऽपि तत्सूत्रे अतिशत आह-एव गणावच्छेए एवं आयरितोवज्झाए एवं भिक्षुगतेन सूत्रप्रकारेण गणावच्छेद एवमेव For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // // आचार्याश्च उपाध्यायाश्च प्राचार्योपाध्यायं तस्मिन् सूत्रं वक्तव्यं / तद्यथा-- 'गणावच्छेए य वा गणातो अवकमएगल्लविहारपडिमं उपसंपजित्ताणं विहरेजा / सेइच्छेजा दोचंपि तमेव ठाणं उवसंपज्जित्ताणं विहरित्तए पुणो आलोएजा पुणो पडिक्कमेजा पुणो च्छेदस्स परिहारस्स वा उबट्ठावेजा / ततो आयरियातो वज्झाए य गणातो अवकम्म एगल्लविहारपडिम उवसंपञ्जिताणं विहरेजा' इत्यादि / व्याख्याप्यस्य सूत्रद्वयस्य तथैव / अथ किमविशेषेण भिक्षाविव प्रतिमाप्रतिपत्तिविधिरनुसरणीयो यदि वास्ति कश्चिद्विशेषस्तत आह-गणनिक्खेवणम्मीत्यादि नवरं नानात्वं भेदो गणनिक्षेपणे / इयमत्र भावना-गणावच्छेदी गणावच्छेदित्वं मुक्त्वा प्रतिमा प्रतिपद्यते, आचार्योऽन्यं गणधरं स्थापयित्वेति शेषः / अथवा इदं भिक्षुगतविधेर्गणावच्छेद्याचार्ययोविधिः नानात्वं गणावच्छेदी आचार्यों वा पूर्वगृहीतं उपधिं निक्षिप्य अन्यमुपधि प्रायोग्यमुत्पाद्य प्रतिमा प्रतिपद्यते / इत्युक्तः प्रतिमाप्रतिपत्तिविधिः / इदानीं समाप्तिविधिमाहतीरिय उब्भामणियोग दरिसणं साहु सन्नि वप्पाहे / दंडीय भोईय असती सावगसंघो व सकारं // तीरितायां समाप्तायां प्रतिमायां उत्प्राबल्येन भ्रमन्त्युद्धमाः भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्धामकनियोगो ग्रामस्तत्र दर्शनमात्मनः प्रकटनं करोति / ततः साधु संयतं संज्ञिनं वा सम्यग्दृष्टिं श्रावकं अप्पाहेत्ति संदेशयति / ततो दण्डिनो राज्ञो निवेदनं सत्कारं करोति, तदभावे भोजिकस्तस्याप्यभावे श्रावकवर्गस्तस्याप्यभावे सङ्घः साधुसाध्वीवर्गः। इयमत्र भावना-प्रतिमायां समाप्तायां यस्मिन् ग्रामे प्रत्यासने बहवो भिक्षाचराः साधवश्च समागच्छन्ति / तत्रागत्यात्मानं // 88 // For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शयति / दर्शयंश्च स्वयं साधु श्रावकं वा पश्यति, तस्य संदेशं कथयति यथा समापिता मया प्रतिमा, ततोऽहमागत इति तत्राचार्या राज्ञो निवेदयन्ति, यथा-अमुको महातपस्वी समाप्ततपः कर्माभूदिति स महता सत्कारेण गच्छे प्रवेशनीय इति / ततः स राजा तस्य सत्कारं कारयितव्यस्तदभावेऽधिकृतस्य ग्रामस्य नगरस्य वा नायकस्तदभावे समृद्धः श्रावकवर्ग स्तदभावे साधुसाध्वी प्रभृतिकः सङ्घो यथाशक्ति सत्कारं करोति, | सत्कारो मानस्तस्योपरि चन्द्रोदय धारणं नान्दी तूर्यास्फालनं सुगन्धवासप्रक्षेपणमित्यादि / एवं रूपेण सत्कारेण गच्छं प्रवेशयेत् / सत्कारेण प्रवेशनायामिमे गुणा: उद्भावणापवयणे, सद्धाजणणं तहेव बहुमाणो। उहावणा कुतित्थे जीयं तह तित्थवड्डीय / / प्रवेशसत्कारेण प्रवचनस्य उद्धाजना प्राबल्येन प्रकाशनं भवति, / तथा अन्येषां बहूनां साधूनां श्रद्धाजननं यथा वयमप्येवं कुर्मो येन महती शासनस्य प्रभावना भवति, / तथा श्रावकश्राविकाणामन्येषां च बहुमानमुपजायते शासनस्योपरि यथा अहो महाप्रतापि पारमेश्वरं शासनं, यत्रेदशा महातपस्विन इति; तथा कुतीर्थे जातावेकवचनं / कुतीर्थानामपभ्राजना हीलना | तत्र ईदृशां महासत्वानां तपस्विनामभावात् / तथा जीतमेतत्कल्प एष समाप्तप्रतिमानुष्ठानः सत्करणीय इति, तथा तीर्थ वृद्धिश्च / एवं हि प्रवचनस्यातिशयमुदीक्षमाणा बहवः संसाराद्विरज्यन्ते विरक्ताश्च परित्यक्तसङ्गाः प्रव्रज्या प्रतिपद्यन्ते / ततो भवति तीर्थप्रवृद्धिरिति / तदेवं परिकर्मणाभिधानं प्रतिमाप्रतिपत्तिः प्रवेशसत्कारश्च भणितः / साम्प्रतमधिकृतसूत्रं यत्र योगमर्हति तद्विवक्षुरिदमाह For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 10 // एएण सुत्त न गयं सुत्तनिवातो इमो उ अव्वत्ते। उच्चारिय सरिसं पुण, परूबीयं पुठवभणियंपि॥ यदेतदनन्तरं परिकर्मणादिकमुक्तं, नैतेन सूत्रगतं व्याख्यातं, जातावेकवचनस्य भावात् / नैतेन त्रीणि सूत्राणि व्याख्यातानि, सूत्राणामन्यविषयत्वात् / तथा चाह-'सुत्तनिवातो इमो उ अब्बते' तु शब्दः पुनरर्थे स च पुनरर्थ प्रकाशयन हेत्वर्थमपि प्रकाशयति, यतोऽयमधिकृतः सूत्रनिपातोऽव्यक्तेऽव्यक्तशब्दविषयः, अव्यक्तो नाम श्रुतेन वयसा चा प्राप्तोऽपरिकर्मितश्च पूर्वभणितं च समस्तं व्यक्तविषयमतोऽव्यक्तविषयत्वं च प्रागुक्तमिति नैतेन प्रागुक्तेन सूत्रत्रयं गतमिति, / अत्राह-यदेतत् प्राग्व्याख्यातं न तेन यदि सूत्रत्रयं गतं तर्हि तदेतत् कुत आगतं सूत्रात्तावन्न भवति / सूत्रस्यान्यविषयत्वात् / अन्यस्माचेत्तर्हि न वक्तव्यमसम्बद्धत्वादत आह-उच्चारिय सरिसमित्यादि परिकर्मणाभिधानं यच पूर्वमाचारदशासु भिक्षुप्रतिमागतमुक्तं / यथा घरसउणी सीह इत्यादि तथा परिचियकालामन्तणेत्यादि च प्रागणितमपि प्ररूपितमुच्चरितस्य सदृशमनुगतमिति कृत्वा किमुक्तं भवति ? एगल्लविहारपडिमं उवसंपन्जित्ताणं विहरित्तए इत्युक्तमत्तच्च सूत्रखंडं व्यक्ते अव्यक्ते च समानं ततो यद्यपि सकलसूत्रोपनिपातोऽव्यक्तविषयस्तदपि यदेतत्सूत्रखण्डं तत् व्यक्तेऽपि समानमिति व्यक्तविषयं परिकर्मणादिमुक्तमित्यदोषः, / यदुक्तमयमधिकृतसूत्रोपनिपातो अव्यक्तविषय इति / तत्राव्यक्ते यथा प्रतिमाप्रतिपत्तिसंभवस्तथोपपादयति श्रागमणे सकारं, कोयं दठूण जायसंवेगो / श्रापुच्छणपडिसेहण देवी संगामतो नीति // // 10 // For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समाप्तिप्रतिमानुष्ठानस्य गच्छेप्रत्यागमने राजादिभिः क्रियमाणं सत्कारं कोऽपि भिक्षुर्गणावच्छेदी प्राचार्यो वा दृष्टो जातसंवेगः सन् वाचार्याणां पुरत आपृच्छनं करोति / यथा-भगवमहमप्येकाकिविहारप्रतिमा प्रतिपये इति ते ततस्ते प्राचार्या विशिष्टश्रुतविदो जानन्ति भूतं भाविनं चेति तस्यायोग्यतामुदीक्षमाणाः प्रतिषेधनं कृतवन्तः / यथा-त्वमयोग्यः श्रुतेन वयसा वा प्राप्तत्वात् / न च परिकर्मणा तद्योग्या त्वयाकृतेति स एवं प्रतिषिध्यमानोऽपि यदा न तिष्ठति तदा सूरिभिर्वक्तव्यो यदि न स्थास्यति तर्हि विनंक्ष्यसि यथा सा देवी / का सा देवीति चेदत आह-देवी संगामतो नीति देवी राज्ञा वार्यमाणापि ततो राज्ञः सकाशाद्विनिर्गच्छति सञ्चामे प्रविशतीति / संगामे निव पडिमं देवी काऊण जुज्झति रणमि।बितिय बलेण नरवति नाउं गहिया धरिसियाय॥ सङ्ग्रामे देवी नृपप्रतिमा राज्ञ आकारं कृत्वा युध्यते / सा च तथा रणे सङ्कामे युध्यमाना द्वितीयवले प्रतिपक्षबले यो नरपतिस्तेन कथमपि ज्ञात्वा अरे महेला युध्यते सन्नाहापेचं कृत्वा गृहीतचएडालैर्धर्षापिता मारिता च / एषो अक्षरार्थः / भावार्थः कथानकादवसेयस्तच्चेदम् एगेण रमा एगस्स रखो नगरं वेढियं / राया स अंतेउरो नगरप्भतरे अग्गमहिसी भणति जुज्झामि वारिजंती विरना न ठाति / ततो सा संनहित्ता खंधावारेण समं निग्गंतुं परवलेन समंजुज्झइ महिलत्ति काउं गहिया चंडालेहिं धरिसावित्ता मारिया। दूरे ता पडिमातो गच्छ विहारे वि सो न निम्मात्तो। निग्गंतुं श्रासन्ना नियत्ते लहतो गुरू For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbabirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकानंतर। // 10 // दरे तावत्प्रतिमाः / किमुक्तं भवति तद्विषयमिदं सूत्रत्रिकं तस्य प्रतिमा प्रतिपत्तव्यास्तावत् दूरे विशिष्टश्रुतवयोभ्याम प्राप्ततयातत्समाचारीपरिज्ञानस्य परिकर्मणायाश्चाभावात् गच्छविहारे गच्छसमाचार्यामपि सोऽधिकृतसूत्रत्रयविषये निर्मातो न परिनिष्ठामुपगतः स आचार्येण वार्यते / स च वार्यमाणोऽपि यदा वगच्छानिर्गत्य यदि कथमपि बुद्धिपरावर्तनेनासन्नाद्विनिवर्तते / ततस्तस्य प्रायश्चित्तं लघुको मासः दूरे दूराद्विनिवर्तते गुरुको मासः / अथ न निवर्तते तत आहसच्छंदो सो गच्छा निग्गंतूणं ठितो उ सुप्मघरं / सुतत्थ सुप्ताहियो संभरइ इमेसि मेगागी // स्वमात्मीयंच्छन्दोऽभिप्रायो यस्य स स्वच्छन्दः सन् गच्छाद्विनिर्गत्य शून्यगृहे उपलक्षणमेतत् श्मशाने वा वृक्षमूले वा देवकुलसमीपे वा कायोत्सर्गेण स्थितः / स च सूत्रमर्थ वा न किमपि जानाति यच्चिन्तयति / ततः सूत्रार्थशून्यहृदय एकाकी | सन् एषां वक्ष्यमाणानामाचार्यादीनां स्मरति तानेवाहपायरियवसभसंघाड-एय कंदप्पमासियं लहुयं / एगाणियत्तसुमघरे अत्थमिए पत्थरे गुरुगा // आचार्यों गच्छाधिपतिस्तं वा यदि स्मरति यदि वा वृषभमथवा संघाटिक, कंदप्पत्ति अत्र विभक्तिलोपो मत्वर्थीयलोपश्च प्राकृतत्वात् / यैर्यैर्वा साधुभिः समं गच्छे वसन् कन्दर्प हासंचसूर्यादिरूपं कृतवान् कन्दर्पिकान् स्मरति / तदा प्रायश्चित्तं मासिकं लघुकं तथा एगाणियत्त एकाकी सन् शून्यगृहे उपलक्षणमेतत् श्मशानादौ वा दिवसे बिभेति तदा चत्वारो लघु| मासाः, यदि पुनरस्तमिते सूर्ये भयं गृहन् प्रस्तरान् पाषाणान् च्छुयति तदा चतुगुरुकाः। // 10 // For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Karlssagarsuri Gyarmandie पत्थरच्छुहेण रत्ता गमणे गुरुलहुगदिवसतो होति / श्रायसमुत्थाएए देवयकरणं तु वोच्छामि // ___ यदि रात्रौ मार्जारादि श्वापदादिभ्यो विभ्यन् प्रस्तारान् शून्यगृहस्यान्तः छुहइत्ति प्रवेशयति यदि वा स्तेनादिभयेन रात्री गच्छमागच्छति तदा प्रायश्चित्तं चत्वारो गुरुकाः, यदि पुनर्दिवसे एव शून्यगृहादाववतिष्ठमानो भयात् प्रस्तरान् प्रवेशयति / गच्छं वा भयमजीयन् समायाति तदा चत्वारो लघुमासाः, एते धात्मसमुत्था दोषा उक्ताः / इदानीं यद्देवता करोति तदेवताकरणं वक्ष्यामि / साम्प्रतमेगाणियसुम्मघरे इत्यादि यदुक्तं तत् भिक्षुगणावच्छेद्याचार्यभेदेषु प्रत्येकं सविशेषतरं भावयतिपत्थरमणसंकप्पे, मग्गणदिठेय गहिय खेत्तेय / पडिय परिताविय मए, पच्छित्तं होइ तिगहपि // मासो लहुतो गुरुतो, चउरो लहुगा य चउगुरुगा य। छम्मासा लहुगुरुगा, च्छेओमूलं तह दुगं च॥ | प्रस्तराणां ग्रहणाय मनः सङ्कल्पे मार्गणे तथा ग्रहणबुद्ध्या प्रस्तरे दृष्टे तथा गृहीते तथा क्षिप्ते यस्योपरि प्रक्षिप्तः प्रस्तरः तस्योपरिपतनेन चरमपरितापिते अनागाढं परितापिते तथा मृते च त्रयाणामपि भिक्षुगणावच्छेद्याचार्याणां प्रायश्चित्तं वक्ष्यमाणं पायथा अग्रिम भवति तदेवाह-मासो इत्यादि। मासो लघुको गुरुकाश्चत्वारो लघुकाश्चत्वारो गुरुकाः षण्मासा लघवः पण्मासा | गुरुकाः। च्छेदो मूलं तथा द्विकमनवस्थाप्य पाराश्चितरूपमिति गाथा द्वयसंक्षेपार्थः / भावार्थस्त्वयम्-यदि भिक्षुर्भयवशात्प्रस्तरविषयं मन: संकल्प करोति गृहामि प्रस्तरमिति, तदा तस्य प्रायश्चित्तं लघुमासः प्रस्तरस्य मागणे गुरुमासःप्रस्तरोग्राह्योऽयमिति बुद्ध्यावलोकिते चत्वारो लघुमासा गृहीते प्रस्तरे चत्वारो गुरुकाः क्षिप्ते मार्जारादिश्वापदादीनामुपरि प्रस्तरे षण्मासा लघवः, For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsuri Gyarmandie श्री व्यव-- यस्योपरि चिप्तस्तस्योपरिपतिते तसिनपरितापिते षण्मासा गुरुवः, गाढं परितापिते च्छेदः, मृते मूलं, तदेवं भिक्षोलघुमासादारधतृतीया हारपत्रस्य मूले निष्ठितं, गणाविच्छेदिनः प्रस्तरमनः संकल्पे प्रायश्चित्तं गुरुको मासः, प्रस्तरमार्गणे चत्वारो लघुमासाः, प्रस्तरे ग्राबबुख्या विभाग। पीठिकाऽ दृष्ट चत्वारो गुरुकाः, प्रस्तरे गृहीते षण्मासालघवः क्षिप्ते षण्मासा गुरवः, प्रस्तरे घातस्योपरिपतिते च्छेदः / घात्ये गार्ड नंतरः। परितापिते मूलं, मृतेऽनवस्थाप्यं, तदेवं गणावच्छेदिनो गुरुमासादारभ्यमनवस्थाप्ये निष्ठित, प्राचार्यस्य प्रस्तर मनः संकल्पे चत्वारो लघुमासाः, प्रस्तरमार्गणे चत्वारो गुरुकाः, प्रस्तरे ग्राह्यबुझ्या दृष्टे षण्मासा लघवः, प्रस्तरे गृहीते गुरवः षण्मासा:, // 102 // क्षिप्ते च्छेदः, / घात्यस्योपरि पतिते प्रस्तरे मूल, गाढं परितापिते घात्येऽनवस्थाप्यं, मृते पाराश्चितमिति / / ___सम्प्रति यदुक्तं देवयं करणं तु वोच्छामि इति तत् अन्यच्च विवक्षुरगाथामाहबहुपुत्तपुरिसमेहे उदयग्गी जड सप्पे चउलहगा। अच्छण अवलोगनियट्टकंटग गेग्रहण दिट्रेय भावे य॥ देवताया बहुपुत्रविकुर्वाणानन्तरं चोदिते तथा पुरुषमेधे पुरुषयज्ञे तथा उदके उदकप्रवाहे अग्नौ प्रदीपनकरूपे जड़े हस्तिनि सर्पे च समागच्छति पलायमानादौ चत्वारो लघुको मासाः, / तथा देवताया विकुर्वित संयती रूपायाः पृष्टतो लग्नायाः प्रतीक्षस्व यावत् कण्टकं पादलग्नमपनयामीत्येवं ब्रुवन्त्याः अच्छणत्ति प्रतिश्रवणे तथा अवलोकने तथा दूरादासनाद्वा निवर्तने कण्टकग्रहणे उपलक्षणमेतत् / कण्टकोद्धरणीयपादग्रहणे पादोत्क्षेपणे च तथा दृष्टे सागारिके मृगपदीरूपे प्रतिसेवेइति परिणते भावे च शब्दात्प्रतिसेवाकरणे च यथायोगं प्रायश्चित्तमिति द्वारगाथासंचेपार्थः साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतो बहुपुत्रद्वारं विवृणोति // 10 // For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalassagarsuri Gyarmande बहुपुत्तत्थी भागमदोसु बलेसुं तु थालिविज्झवणा। अप्लोमं पडिचोयण वञ्चगणं माच्छलेपंता / / बहुपुत्रा स्त्री देवतारूपं तस्या आगमो द्वयोरुपलयोरुपरितया स्थाली निवेशिता सा पतिता / जातमग्नेर्विध्यापन ततः परस्परं प्रतिचोदना तदनन्तरं तया उक्त-व्रजगणं गच्छं मा प्रान्तदेवता त्वां च्छलयिष्यतीति / एष गाथाक्षरार्थो | भावाथ स्वयम् सम्मद्दिट्ठी देवया इत्थीरूवं बहु य पुत्ते चेडरूचे विउविता पडिमागयस्स साहुस्स समीवमल्लीणा चेडरूवाणि रोवमाणाणि भणंति 'भत्तं देहि 'त्ति / सा भणति-खिप्पं रंधेमि जाव ताव मा रोयह। ताहे सा दोनि पाहणे जमले ठवेडं तेसिं मज्झे अग्गि पज्जालित्ता तेसिं उबरिपिहडं पाणियस्स भरिता मुकं, तं पिहडं तइय पत्थरेण विणा पडियं सो अग्गी विज्झवितो ततो पुणो वि अग्गि पजालिऊण पिहडं पाणिय भरियं मुकं तहे व पडितं अग्गी विज्झवितो / एवं तइयंपि वारं विज्झवितो। ततो पडिमागतो साहू भणति-एत्तीएणं विमाणेणं तुम एत्तियाणि चेउरुवाणि निष्फाएसि / एवं भणमाणस्स तस्स पच्छित्तं चउलहुयं, | सा भणति-तुमं कहमत्तिएण सुएण अप्पायोग्गो पडिमं पडिवन्नो सिग्घं जाहि गच्छंमाते पंत देवया छलेहिति गतं वहुपुत्रद्वारम् / / इदानीं पुरुषमेधद्वारमाह उवाइयं समिद्धं महापसुं देमो सज्जमज्झाए। एत्थेव ता निरिक्खह दिट्रे वाडं समणो वा // __ स कदाचिदव्यक्त आर्यासमीपे कायोत्सर्गे स्थितस्तत्र च बहवो मनुष्या आर्यावन्दनार्थमागतास्ते च तस्य प्रतिमा 18 For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie तृतीयो विभागः। हारसूत्रस्य पीठिकाऽ नंतरः // 13 // स्थितस्य साधोत्समीपदेशे स्थिता त्रुवते / यथा यदौपयाचितकमाया भट्टारिकायाः समीपे याचितं यथा यद्यनुकं प्रयोजनमस्माकं सेत्स्यति / ततो महापशुं प्रयच्छाम इति तदिदानी समृद्धं निष्पन्नमित्यर्थः। ततः सद्य इदानीं पशुं दमः महापशुर्नामपुरुषः / ततो गवेषयत अत्रैव कश्चित् मनुष्यं गता गवेषणाय मनुष्याः, दृष्टः स प्रतिमा प्रतिपनो दृष्ट्वा च कथितं मृलपुरुषाय यथैव श्रमणो दीयतामार्यायै इति एवमुक्ते यदि भयेन वार्ड् करोति, देशीवचनमेतत् नशनं करोति नश्यतीत्यर्थः / यदि वा श्रमणोऽहमिति ब्रूते तदा प्रायश्चितं चतुर्लघु / उदगभएण पलायइ पवइ रुक्खं दुरुहए सहसा / एमेव सेसएसु वि भएसु पडिकारमो कुणति // सोऽव्यक्तः प्रतिमा प्रतिपन्नः कायोत्सर्गेण स्थित उदकप्रवाहे नद्यादिगते समागच्छति यादकभयेन पलायते, यदि | वा प्लवते तरति, अथवा सहसा वृक्षमारोहति, तदा तस्य प्रायश्चितं चतुर्लघु, / एवमेव अनेनैव प्रकारेण शेषेष्वप्यग्न्यादिसमुत्थेषु भयेषु समुत्थितेषु यदि प्रतिकार करोति, तदा चतुर्लघु; / इयमत्र भावना-अग्नौ प्रसर्पति स वा समागच्छति यदि पलायते अन्यं वा प्रतीकारं करोति, तदा प्रायश्चितं प्रत्येकं चतुर्लघु, / एतानि च पुरुषमेघोदकाग्निहस्तिसर्परूपाणि देवताकृतान्यपि संभाव्यन्ते स्वाभाविकानि च तत्र यदि देवताकृतानि स्वाभाविकानि सर्वेष्वप्येतेषु प्रत्येक चतुर्लघुः / साम्प्रतमत्थण मालोयणेत्यादि व्याचिख्यासुराहजेट्टज पडिच्छाहिए अहं तुम्भेहिं समंवच्चामि / इति सकलुणमालतो मुज्झति सेहो अथिरभावे // // 10 // For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथवा सा देवता संयतीवेषं कृत्वा कायोत्सर्गे समाप्ते विहारक्रमं प्रति प्रस्थितमव्यक्तं साधुप्रतिमा प्रतिपनं ब्रूयात्-'अहो ज्येष्ठार्य अहमपि युष्माभिः समं व्रजामि, तत्प्रतीक्षस्व तावद्यावत् पादलग्नं कण्टकमपनयामि इति / एवं तया देवतया कृतसंयतीवेषया सकरुणमालप्तः स वराकः शैक्षः शैक्षत्वादेवास्थिरभावो मुह्यति मोहमुपगच्छति मुह्यं च यदि प्रतीक्षणादि करोति तथा प्रायश्चितं तदेवाह अच्छति अवलोएति य लहुगा पुण कंटउमेलगत्ति / गुरुगा नियत्तमाणे तह कंटगमग्गणे चेव // ___ सत्र यदि कण्टको मे लग्न इति वचः श्रुत्वा, अच्छतित्ति प्रतीक्षते तदा प्रायश्चित्तं लघुकाश्चत्वारो लघु मासाः / अथापि तत्संमुखमवलोकते तदापि चतुर्लघुः यदिपुनरासनान्निवते तदाचतुर्लघु एतच्च आसनातो लहुतो इति वक्ष्यमाणग्रन्थादवसितम् / अथ दुरात्तदा तस्मिन् दूरान्निवर्तमाने चत्वारो गुरुका गुरुमासास्तथा कण्टकमार्गणे चेवेत्ति यदि कण्टकमपनेण्यामीति तत्पादलग्नं कण्टकं मृगयते, तदापि प्रायश्चित्तं चतुर्गुरु / कंटकपायग्गहणे छल्लहु छग्गुरुग चलणमुक्खेवे / दिट्ट् मिच्छग्गुरुगा परिणयकरणेय सत्तट्ठा // कण्टकं पादगतं यदि गृहाति तदा प्रायश्चित्तं षद्लघवो लघुमासाः अथ तस्याः संयत्याः पादं गृहाति कण्टकोद्धरणाय तदापि षट् लघु, यदि पुनश्चरणं पादमुत्क्षिपति उत्पाटयति कण्टकोद्धरणाय तथा षद् गुरु, पादे उत्पाटिते सति यदि सागारिकं पश्यति सदा तस्मिन्नपि दृष्टे षट् गुरु, सागारिकदर्शनानन्तरं यदि भावः परिणतो भवति यदाहं प्रतिसेवे इति For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। नंतरः श्रीव्यव- तदाच्छेदः करणे प्रति सेवाकरणे मूलं एतत्प्रायश्चित्तविधानं भिक्षोरुक्तम् / हारसूत्रस्य। गणावच्छेद्याचार्ययोः पुनरिदमाह-सत्तठत्ति, अत्र पूरण प्रत्ययांतस्य लोपः प्राकृतत्वात् / ततोऽयमर्थः गणावच्छेदिन: पीठिकाना प्रायश्चित्तविधानं द्वितीयाच्चतुर्लघुकादारब्धं सप्तममनवस्थाप्यं प्रायश्चितं यावदवसेयमाचार्यस्य प्रथमाचतुर्गुरुकादारब्धमष्टमं पाराश्चितं प्रायश्चित्तं यावदेतदेवाह लहुया य दोसु दोसु य गुरुगाच्छम्मास लहु गुरुच्छेदो। भिक्खु गणायरियाणं मूल अणवठपारंची। // 10 // भिक्षुगणावच्छेद्याचार्याणां यथाक्रमं प्रायश्चित्तविधानमूलमनवस्थाप्यं पाराश्चितं च, यावद्यथा भिक्षोद्वयोः प्रतीक्षणेऽवलोकते च चत्वारो मासा लघवः द्वयोनिवर्तने कण्टकमार्गणे चत्वारो गुरुकाः, छम्मासलहुगुरुत्ति अत्र दोसु इति प्रत्येकमभिसम्बध्यते / द्वयोः कण्टकग्रहणे पादग्रहणे च षण्मासा लघवः द्वयोः पादोत्क्षेपे सागारिकदर्शने च षट् गुरु, प्रतिसेवाभिप्राये च्छेदः प्रतिसेवाकरणे मूलं, गणावच्छेदिनो यथाऽनवस्थाप्यं पर्यन्ते भवति तथा वक्तव्यं तच्चैवं गणावच्छेदिनः प्रतीक्षणे चत्वारो लघुकाः अवलोकने चत्वारो गुरवः निवर्तने चत्वारो गुरवः, कण्टकमार्गणे षट् लघु, कण्टकग्रहणे षट् लघु, संयतीपादग्रहणे पट् गुरु, पादोत्पाटने च्छेदः, मागारिकदर्शने च्छेदः / प्रतिसेवाभिप्राये मूलं, प्रतिसेवाकरणेऽनवस्थाप्यं, आचार्यस्य यथा पाराश्चितमन्ते भवति तथा वक्तव्यम् / तच्चैवमाचार्यस्य प्रतीक्षणे चतुर्गुरु अवलोकने चतुर्गुरुनिवर्तने कण्टकमार्गणे च षट् लघु, कण्टकग्रहणे पादग्रहणे च षट् गुरु, पादोत्पाटने च्छेदः, सागारिकदर्शने मूलं, प्रतिसेवाभिप्रायेऽनवस्थाप्यं, प्रतिसेवाकरणे पाराश्चितमिति / सम्प्रति यदुक्तं 'गुरुगानिवत्तमाणे ' इति तत्र विशेषमाह // 104 // For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie आसन्नातो लहयो दूरनियत्तस्स गुरुत्तरो दंडो। चोयगसंगामदुगं नियखिसंत अणुग्घाया // संयत्या आसनात्प्रदेशानिवृत्ते लघुको दण्डः चत्वारो लघुमासा दण्ड इत्यर्थः / दूरानिवृत्तस्य गुरुतरश्चत्वारो गुरुमासाः; एवमाचार्येण प्ररूपिते चोदकः प्रश्नयति / तत्र चोदकाचार्यनिदर्शनं सङ्ग्रामद्विकं निदर्शनं, तं च भग्नप्रतिज्ञं निवृत्तं प्रत्यागतं सन्तं ये खिसंतित्ति हीलयन्ति तेषामुद्घाताश्चत्वारो गुरुका मासाः प्रायश्चित्तमित्युत्तरार्ध संक्षेपार्थः / इदानीमेतदेवोत्तरार्ध विवरीषुः प्रथमतश्चोदकवचनं भावयति / दिटुं लोए बालोयभंगि वणिएय अवणियनियत्तो / अवराहे नाणत्तं न रोयए केण यं तुझे // प्रागुक्ताचार्य प्ररूपणानन्तरं परः प्रश्नयति / ननु संयत्याः प्रत्यासनात्प्रदेशात्प्रतिनिवृत्तस्य गुरुतरेण दण्डेन भवितव्यम् / दूरात्प्रतिनिवृत्तस्य लघुतरेण, न चैतदनुपपन्नं यतो लोकेऽपि दृष्टं तथा टेकस्य राज्ञो नगरम परो राजा वेष्टयितु कामः समागच्छति / तं च समागच्छन्तं श्रुत्वा नगरस्वामी भटान् प्रेषयति / यथा यूयं तत्र गत्वा युध्यध्वामिति / तत्रैको भटः परबल मिति प्रभूतमालोक्य दर्शनमात्र एव भग्नः प्रत्यागतोऽन्यो युध्ध्वा चिरकालं सजातव्रणो भग्नः समागतः / अपरः परवलेन सहायुध्वा सञ्जातव्रण एव भग्नः प्रतिनिवृत्तः / तत्रैषां भटानां मध्ये यः पालोकभङ्गी दर्शनमात्रतो भग्नः प्रतिनिवृत्तस्तस्य बहुतरोऽपराधः / यः पुनः सञ्जाताव्रणो यश्चावणित एतौ द्वावपि भग्नौ सन्तौ प्रतिनिवृत्तावित्यपराधिनी केवलमालोकभनयपेक्षयाऽल्पतरापराधौ, दूरात्प्रतिनिवृत्तत्वाद्देवलोकेद्गसन्नभेदेनापराधे 'नानात्वमिदमुपलब्धम्। तत एव दृष्टान्तबलेन For Private and Personal use only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव तृतीयो विभाग: हारसूत्रस्य पीठिका नंतरः। // 10 // यन्मयोक्तं संयत्याः प्रत्यासनात्प्रदेशात्प्रतिनिवृत्तस्य भूयान् दण्डो दूरात् प्रतिनिवृत्तस्याल्पतर इति ततः केन कारणेन युष्मभ्यं न रोचते / मूरिराह__अक्खयदेह नियत्तं बहुदुक्खभयेण जसमाणेह / एयमहं न रोयति को ते विसेसो भवे एत्थ // यद्वहु दुःखभयेन परबलेन सह युध्यमानस्य प्रभूतदुःखं मरणपर्यवसानं भविष्यतीति भयेनाक्षतदेहः सन् निवृत्तः प्रतिनिवृत्तोऽक्षतदेहनिवृत्तस्तं समानय एतन्मह्यं न रोचते विषमत्वात्तथाहि सर्वथा अत्राक्षतचारित्रः प्रतिनिवतेते किन्तु क्षतचारित्रस्ततोऽप्यत्र स उपन्यसनीयो योऽधिकृतदाटोतिकेन सहसमानतामवलम्बते, न चासौ तथेति पर आह-यदेष दृष्टान्तस्तव न भासते ततः कोऽत्रासिन् विचारे तव विशेषो भवेत् विशिष्टो दृष्टान्तः स्यात्मरिराह एसेव य दिठंतो पुररोहे जत्थ वारियं रण्णा / माणीह तत्थनियंते दूरासन्ने य नाणत्ता // एष एव भवदुपन्यस्तो दृष्टान्तः पुररोधे सति द्रष्टव्यो यत्र पुररोधे राज्ञा वारितं यथा मा कोऽपि पुराभिर्यासीदिति * तत्रैवं निवारिते तत्र निर्गच्छति / दूरासनाच्च प्रतिनिवृत्ते यथा नानात्वमपराधविषयं तदिहापि योजनीयम् / तद्यथा-परबलेन नगररोघे कृते राज्ञा पटहेन घोषितं यथा यो नगरान्निर्यास्वति स मयानिर्ग्राह्य इति / ततः कोऽपि निर्गत्य भासनात्प्रतिनिवृत्तोऽपरो दात्तत्र यथैतयोरासन्नात्प्रतिनिवृत्तस्याम्पतरो राज्ञा दण्डो दात्प्रतिनिवृत्तस्य बहुतर एवं यो दात्संयत्याः प्रतिनिवृत्तस्तस्य गरीयान् भावदोष इति चतुर्गुरुकमासनात्प्रतिनिवृत्तस्य त्वन्पीयान् भावदोष इति चतुर्लघु / सम्प्रति 'पुणो आलोएजा' का॥१०॥ For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यादिसूत्रं व्याख्यानयति सेसम्मि चरित्तस्य। लोयणया पुणो पडिक्कमणं / च्छेदं परिहारं वा जं श्रावन्नो तयं पावे // यद्यपि प्रतिमाप्रतिपन्नस्य चारित्रविराधनासीत् तथापि न चारित्रं सर्वथापगतं किन्तु शेषोऽवतिष्ठते / व्यवहारनयमतेन देशभङ्गेन सर्वभङ्गाभावात् ततः शेषेचारित्रस्य सति पुनरालोचना पुनः प्रतिक्रमणं नतु पुनः शब्दो द्वितीयवारापेक्षः / तथा च लोके वक्तारः कृतमिदमेकवारमिदानी पुनः क्रियते इति / अत्र तु प्रथममेवालोचनं प्रथममेव च प्रतिक्रमणं ततः कथं पुनः शब्दोपपत्तिः ? उच्यते-यत्रैव स्थाने सोऽकृत्यं कृतवान् / तत्रैव स इत्थमचिन्तयत् आलोचयामि प्रतिक्रमामि च तावदहमेतस्या कृत्यस्य पश्चाद्गुरुसमक्षं भूय आलोचयिष्यामि च एवं च चिन्तयित्वा तथैव आकार्षीत् ततो घटते पुनः शब्दोपादानमिति यदि वा यदेव तदानींहा दुष्ठुकृतं दुष्ठुकारितमित्यादि चिन्तनं तदेव च प्रतिक्रमणमिति भवति / तदपेक्षया | पुनः शब्दोपपत्तिः यदपि च च्छेदं परिहारं वा प्रायश्चिचमापनस्तत्प्रामोति प्रतिपद्यते / सम्प्रति यदुक्तं / नियट्टखिसंतणुग्घाया इति तद्व्याख्यानयति-- एवं सुभपरिणामं पुणोवि गच्छंति तं पडिनियत्तं / जे हीलइ खिंसइ वा पावति गुरुए चउम्मासे // | एवं पुनरालोचना प्रतिपत्यादिप्रकारेण शुभपरिणामं शोभनाध्यवसायं पुनरपि गच्छे प्रतिनिवृत्तं सन्त यो हीलयति खिसयति वा, तत्र यदस्यया निन्दनं तत् हीलनं यथा समाप्ति नीताऽनेन प्रतिमासांप्रतमागतो वर्तते ततः क्रियतामस्य पूजेति यत्पुनः For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 106 // प्रकटं निन्दनं सा खिसा यथाधिक् तव भ्रष्टप्रतिज्ञस्येत्यादि स प्रामोति प्रायश्चित्तं गुरुकान् अनुद्घातान् चतुरो मासान् / सूत्रम् भिक्खू वा गणाओ अवक्कम्म पासत्थविहारे विहरेजा सेयइच्छेजा दोचंपितमेवगणं उवसंपजित्ताणं विहरित्तए अस्थिया इत्थ से पुणो आलोएज्जा, पुणोपडिक्कमेजा, पुणोछेद परिहारस्स उवट्ठाइजा, एवंमहाछंदो कुसीलो ओसम्मो संसत्तो // सू. 26 सूत्रम् / 'भिक्खूय गणातो अवकम्मेत्यादि भिक्षुरुक्तशब्दार्थः वा वाक्यभेदे गणादपक्रम्य निःसृत्य पार्श्वेस्थविहारं पार्श्वस्थचर्या प्रतिपद्येत स भूयोऽपि भावपरावृत्या इच्छेद्वितीयमपि वारं गणमुपसम्पद्य विहाँ अस्थिया इत्थेत्ति अस्ति चात्र कश्चित् यः शेषे चारित्रस्य सति पुनरालोचयेत्, पुनः प्रतिकामेत् पुन छेदं परिहारं वा यः प्रायश्चित्तमापनस्तस्य च्छेदस्य परिहारस्य वा प्रतिपत्तयेऽम्युतिष्ठेत् / यः पुनः सर्वथापगते चारित्रं पुनरालोचयेत् पुनःप्रतिकामेत् स मूलमापन इति मूलस्य प्रतिपत्तयेऽभ्युतिष्ठेत् / इदं सूत्रं पार्श्वस्थविषय एवमुक्तमेवं यथाच्छंदसि कुशीले अवसने संसक्ते च वक्तव्यम् / तद्यथा "भिक्खू य गणातो अवकम्म अहाच्छंदविहारं विहरेजा / सो इच्छे दोच्चपि पुणोपडिक्कमेजा पुणोछेयपरिहारस्सु उवट्ठाइजा तहेवगणं उवसंपजित्ताणं विहरित्तए अस्थिया इच्छसेसे पुणो आलोएजा। अथामीषां सूत्राणां पूर्वसूत्रत्रयेण सह का सम्बन्ध इत्यत आहवुत्ता वितिगमणा इयाणिमवितिन्निमिग्गमे सुत्ता / पडिसिद्धिमवत्तस्स इमेसु सव्वेसु पडिसिद्धं // पूर्वमुक्ता अभिशय्यादिषु वितीर्णगमनाः वितीर्णमनुज्ञातं गमनं येषां ते तथा इदानीं पुनः सूत्राणि अवितीर्णेऽननुज्ञाते निर्गमे यदिवा प्राक् एकाकिविहार प्रतिमाविषयेण सूत्रत्रयेणाव्यक्तस्य श्रुतेन वयसा परिकर्मणया वा प्राप्तस्य निर्गमणं // 10 // For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिषिद्धमतेषु पुनः पञ्चसु सूत्रेषु सर्वेषां व्यक्तानामव्यक्तानां च निर्गमनं प्रतिषिद्धमित्येष सम्बन्धः / __ अधुना अमूनि पश्चापि सूत्राणि यद्विषयाणि तानि क्रमेण विशेषप्रतिपादनार्थमुपन्यस्यतिपासस्थ ग्रहाच्छंदो कुसील उसन्नमेव संसत्तो। एएसिं नाणत्तं वोच्छामि अहाणुपुवीए / ज्ञानादीनां पार्वे तिष्ठतीति पार्श्वस्थः, पाशस्थ इति संस्कारस्तत्रेयं व्युत्पत्तिः मिथ्यात्वादयो बन्धहेतवः पाशास्तेषु तिष्ठतीति पाशस्थः / अहाच्छंदो इति यथाच्छन्दोऽभिप्राय इच्छा तथैवागमनिरपेक्षं यो वर्तते स यथाच्छन्दः / कुत्सितं शीलमस्येति कुशीलः सामाचार्यासेवने, अवसीदति स्मेत्यवसन्नः / तथा संसक्त इव संसक्तः पार्श्वस्थादिकं तपस्विनां चासाद्य सन्निहितदोषगुण इत्यर्थः / इदं तु व्युत्पत्तिमात्र स्थानाशून्यार्थमुक्तं / यावता भाष्यकृदेव स्वयमग्रे व्युत्पत्तिममीषा शब्दाना करिप्यति / एएसिमित्यादि एतेषां पार्श्वस्थादीनामनुष्ठानभेदतो यन्नानात्वं तदहं यथानुपूर्ध्या यथोक्तक्रमेण वक्ष्यामि / अथ कथं पार्श्वस्थादयो जायन्ते तत आह गच्छंमि केइ पुरिसा, सउणी जह पंजरंतरनिरुद्धा / सारणपंजरचइया पासस्थगयादि विहरंति // ___ यथा शकुनिः शकुनिकापञ्जरान्तरनिरुद्धा महता कष्टेन वर्तते, तथा केचित् गुरुकर्माणः पुरुषागच्छे स्मारणचोदनादि महत्कष्टमभिमन्यमानाः कष्टेन वर्तन्ते, / ततः स्मारणलक्षणपञ्जरत्याजिताः सन्तः पार्श्वस्थगतादयः आदिशब्दाद्यथाच्छन्दो गतादिपरिग्रहः विहरन्त्यवतिष्ठन्ते विहृत्य च केचिद्भूयः स्वगुणमुपसम्पद्यते / तेषां चोपसम्पद्यमानानां प्रायश्चित्तदेयमतस्तद्वि For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः श्री व्यव- हारसूत्रस्य पीठिकाsनंतरः। // 107 // वक्षुरिदमाहतेसिं पायच्छित्तं वोच्छं ओहेय पयविभागे य / ठप्पंतु पयविभागे ओहेण इमं तु वोच्छामि // 21 // तेषां पार्श्वस्थादीनां स्वगुणमुपसम्पद्यमानानां प्रायश्चित्तं वक्ष्ये कथमित्याह-ओपेन सामान्येन पदविभागेन च कालादिविशेषेण, गाथायां सप्तमीतृतीयाथै / तत्र यत्पदविभागेन प्रायश्चित्तं वक्तव्यं तत् स्थाप्यं स्थापनीयं पश्चाद्वक्ष्यते इत्यर्थः / प्रोधेन सामान्येन कालादिविशेषरहितत्वेनेति भावः / / पुनरिदमनन्तरं वक्ष्यमाणतया प्रत्यक्षीभूतमिव वक्ष्यामि प्रतिज्ञातमेव निर्वाहयति-- ऊसववज्जकयाई, लहुओ-लहया अभिक्खगहणंमि / ऊसविकयाइ लहुधा गुरुगा य अभिक्खगहणंमि // 211 // उत्सववर्जमुत्सवाभावे यदि कदाचित् शय्यातरपिण्डादिकं गृहीतवान् / ततस्तस्य प्रायश्चित्तं लघुको मासः, तथाभीषणं गृहीतवान् तथा चत्वारो लघुमासाः, / प्रथोत्सवे कदाचित् शय्यातरपिण्डमग्रहीत् ततश्चत्वारो लघुका मासाः / अथामीणमुत्सवेषु गृहीतवान् ततश्चत्वारो गुरुका इहानुत्सवादुत्सवे गुरुकशोधिप्रदानकरणमने स्वयमेव वक्ष्यतीति नाभिधीयते // ____ अत्र कालविशेषो न कोऽपि निर्दिष्ट इतीदमोघेन प्रायश्चित्ताभिधानमिदानीं कालं सामान्यत आह-- चउछम्मासे वरिसे कयाइ लहुगुरुय तहय छग्गुरुगा। एएसुचेवभिक्खं चउ गुरु तह छग्गुरु च्छेदो॥२१२॥ // 107 // For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुरो मासान् यावत् कदाचित् अपि गृहीतवान् यदि शय्यातरपिण्डं ततश्चत्वारो लघुकाः षण्मासान् कदाचिद्हये चत्वारो गुरुका, वर्षे यावत् कदाचिदभिगृहीते पण्मासा गुरवः, एतेष्वेव चतुर्मासाः षण्मासवर्षेषु अभीक्ष्णग्रहणे यथाक्रम चतुर्गुरु, षट् गुरुच्छेदश्च, किमुक्तं भवति / चतुरो मासान् यावदभीषणग्रहणे चत्वारो गुरुका मासाः, षण्मासानभीच्यग्रहखे षण्मासाः गुरवः, वर्ष यावदभीक्ष्णग्रहणे च्छेदः, / अत्रोत्सवानुत्सवविशेषरहिततया सामान्येनाभिधानं तथा चाहएसे उ होतिओहे, एत्तो पयविभागतो पुणो वोच्छं। चउत्थमासे चरिमे,ऊसववज जइ कयाइ॥२१३॥ गेण्हइ लहुओलहुया गुरुया इत्तो अभिक्खगहणंमि। चउरो लहुया गुरुया छग्गुरुया ऊसवविवज्जा // 21 // ___ एषामनन्तरोक्तः प्रायश्चित्तविशेषः ओपेन सामान्येन भवति द्रष्टव्यः / अत ऊचं पुनर्विभागतः पदविभागेन प्रायश्चित्तं वक्ष्ये / यथा प्रतिज्ञातं करोति, चतुरो मासान् यदि कदाचित् उत्सववर्जमगृहीतशय्यातरपिण्डं ततो मासलघु, पएमासानुत्सववर्जमभिगृहीते चत्वारो लघुकाः, वर्ष यावदुत्सववर्ज कदाचिदभिग्रहणे चत्वारो गुरुकाः, / इतर ऊर्ध्वमेतेष्वेव चतु: षड्वर्षेऽभीषणग्रहणे वक्ष्ये चत्वारो लघुका गुरुकाः षट्गुरुका उत्सववर्जा यथाक्रमं ज्ञातव्याः, किमुक्तं भवति ? चतुरो मासानुत्सववर्जेशय्यातरपिण्डमभीक्ष्णमगृहीत् ततः प्रायश्चित्तं चत्वारो मासाः लघुकाः, षण्मासानुत्सववर्जमभीक्ष्णग्रहणे चत्वारो | गुरुकाः, वर्षे यावदुत्सववर्जमभीक्षणग्रहणे षट् गुरुकाः, उत्सववर्ज गतमिदानीमुत्सवे प्रतिपादयति चउरो लहुया गुरुगा छम्मासा ऊसर्वमि उ कयाई।एवं अभिक्खगहणे छग्गुरु चउछग्गुरुच्छेदो॥२१५॥ For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका तृतीयो विभागः। नंतरः। // 108 // चतरो मासान यदि कदाचिदुत्सवे गृहीतवान् ततश्चत्वारो मासा लघवः, षण्मासान् कदाचिदुत्सवे ग्रहणे चत्वारो गुरुकाः, वर्षे यावत्कदाचिद्गृह्णतः षण्मासा गुरवः एतत्पुनर्वेक्ष्यमाणमभीक्ष्णग्रहणे षद् गुरु इत्यादि, चतुरो मासानुत्सवेध्वमीक्षणग्रहणे षण्मासा गुरवा, परमासानुत्सवे वभीषणग्रहणे चतुगुरुक छेदावर्षे यावदभीक्ष्णमुत्सवेषु ग्रहणे पदगुरुकच्छेदः अथ कस्मादुत्सवेषु कदाचिदभीक्ष्णं वा ग्रहणे अधिकतरप्रायश्चित्तदानमत आहउत्सववज्जे न गेण्हइ निब्बंधो ऊसवंमि गेण्हत्ति / अज्झायरगादीया इति अहिगाउसवे सोही // 216 // ___एष साधुरुत्सववर्जे उत्सवरहिते शेषे काले भिक्षां न गृह्णाति / उत्सवे पुनर्विपुलं भक्तपान प्रासुकमुपलभ्य कथमपि निर्बन्धात् गाढादरकरणाद्गृह्णाति / ततोऽस्मै पर्याप्तं दातव्यमिति किश्चित् न अध्यवपूरकादयो दोषाः सम्भवन्ति / आदिशब्दात् मिश्रकादिदोषपरिग्रहः इति असाद्धेतोरुत्सवे अधिकाबहुतरा शोधिःप्रायश्चित्तमिति / एवं उवठियस्त पडितप्पिय साहूणो पदं हसति / चोइए रागदोसे दिठंतो पण्णगतिलेहिं // 217 // एवमुपदर्शितेन प्रकारेण शय्यातरपिण्डादि प्रतिसेव्य पुनरकारणतयो पस्थितस्य ग्लानादिप्रयोजनेषु प्रतर्पिता भक्तपानप्रदानादिना सोपष्टम्भीकृताः साधवो येन प्रसर्पितसाघुस्तस्य पदं प्रतिसेवालक्षणं इसति एवमेवमुच्यते / अयमत्र सम्प्रदायो यदि पञ्चरात्रि दिव दशरात्रिं दिवं यावद्भिनमास इत्यापनो भवति, ततः स एवमेवमुच्यते, तस्य साधुप्रतपणेनैव शुद्धिमावात् / अथ मासादिकमापनस्तदन्तिमं एवं इसति तद्यथा यदि द्वौ मासावापन्नस्तत एको मासो मुच्यते, एको दीयते / अथ // 108 // For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रीन् मासान् तर्हि एको मुच्यते द्वौ मासौ दीयते इत्यादि / अत्र परो रागद्वेषौ चोदयति, यथा यूयं रागद्वेषवन्तः / तथाहियेन साधूनां प्रतर्पितं तस्यपदमनुरागतोहासयथ, येन पुनर्न प्रतितर्पितं तस्य द्वेषतः सकलमपि प्रायश्चित्तं परिपूर्ण प्रयच्छथ / सूरिराह-दिठंतो पएणगतिलेहिं न वयं रागद्वेषवन्तस्तथा चात्र दृष्टान्त उपमापनकतिलैः। तथाहि पन्नकतिला नाम दुर्गन्धितिलाः ते स्थानद्वयेपि स्थापिताः। तत्रैके निम्बपुष्पैर्वासिताः, अपरे स्वाभाविका एव स्थिताः / तत्र ये निम्बपुष्पवासितास्तेषां दुरभिगन्धो बहुविधेनोपक्रमेणापनेतुं शक्यते / इतरेषा स्तोकेन एवामहापि ये स्वरूपतः पार्श्वस्था अपरं च साधुसामाचारीप्रद्वेषतो ग्लानादिप्रयोजनेषु साधूनामप्रतर्पिणोऽवर्णभाषिणश्च ते महता प्रायश्चितेन शुद्धिमासादयन्ति / ये तु पार्श्वस्था अपि कर्मलघुतया साधुसमाचारानुगताः साधून ग्लानादिप्रयोजनेषु प्रतर्पयन्ति श्लाघाकारिणश्च ते स्तोकापराधेन एवमेव शुद्धयन्ति, / महापराधिनोऽन्तिमपदहासतः स्तोकेन प्रायश्चित्तेनेति पन्नकतिलाश्चोपलक्षणं तेन सर्वाश्यसळशिरोगाभ्यां धौताधौतशारदपटाभ्यां पन्नकतिलेन चोपमा द्रष्टव्याः / तद्यथा सर्वमश्नातीत्येवं शीलःसर्वाशीबहुभक्षकोऽसर्वाशी अल्पभोजी, तत्र सर्वाशी रोगी कर्कशया क्रियया शुद्धिमासादयति / असर्वाशीस्तोकया क्रियया यथा वा द्वौ पटौ शारदो तत्रैको वाते वाति प्रतिदिवसं तेन वातेन धृन्यते अपरो न एवं तयोर्द्वयोरपि कालक्रमेण मलिनीभूतयोर्विधूतपटः स्तोकेनोपक्रमेण शुद्धिमासादयत्यविधूतपटो बडूनोपक्रमेण एवं यः पार्श्वस्थः साधूनामवर्णभाषी स महता प्रायश्चित्तेन शुद्धिं लभते / इति तस्मै परिपूर्ण प्रायश्चित्तं दीयते / इतरस्य तु साधूनां प्रतपणेन वर्णभापणेन च शुद्धिःसम्भवत्येतदर्थ हास इति साम्प्रतमेतदेव विवरीषुः परः प्रश्नं भावयति जो तुज्झं पडितप्पइ तस्सेगं ठाणगं तुहासेह। वड्डेह अप्पडितप्पे इइ रागद्दोलिया तुब्भे॥२१८।। For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव- योऽस्माकं प्रतितर्पयति उपकारं करोति, तस्य एक स्थानकमन्तिमलक्षणं प्रागुक्तस्वरूपं हासयथ, यः पुनर्न प्रतितर्पहारसूत्रस्य यति तस्मिन्नप्रतित तदेकस्थानकमन्तिमलक्षणं वर्धयथ / पूर्ण परिपूर्ण तस्मै प्रायश्चित्तं दत्थ इत्यर्थः / इत्येवममुना प्रकारेण पीठिका- यूयं रागद्वेषिका रागद्वेषवन्तः / सम्प्रति यदुक्तं पत्रकतिलैर्दष्टान्त इति तद्भावयतिनंतरः।। इहरहवि तावचोयग कटुयं तेल्लं तु पन्नगतिलाणं। किं पुण निम्बतिलेहिं भावियाणं भवेखज्जं // 219 // // 16 // इतरथा पि निम्बकुसुमादि वासनामन्तरेणापि तावत् हे चोदकपनकतिलानां दुर्गधितिलानां तैलं कटुकमेव / तुरेवकारार्थो भिन्नक्रमश्च / न खाद्यं भवतीति भावः। किं पुनस्तेषां पन्नातिलानां निंबतिलैः तिला इव सूक्ष्मत्वात् निबतिला कुसुमानि स्वस्यतिलानि स्वतिलास्तैर्निम्बकुसुमैरित्यर्थः भावितानां वासितानां तैलं खाद्यं भवेन् नैव भवेदित्यर्थः / एष दृष्टान्तोऽयमुपनयः---- | एवं सो पासत्थो अवतावादी पुणो य साहूणं / तस्स य महती सोही बहदोसोसोत्थहो चेव // 220 // एवं सोधिकृतः साधुरेकं तावत्पार्श्वस्थसमाचारकारी पुनः साधूनामवर्णवादी साधुसमाचारप्रद्वेषात् / ततस्तस्य तथारूपस्य * महती शुद्धिः प्रायश्चित्तं यत्सोऽत्र प्रायश्चित्तदानविधौ परिचिन्त्यमानो बहुदोष एव भवति वर्तते / तदेवमप्रशस्ततिलैरुपनय: कृतः / सम्पनि प्रशस्ततिलैस्तमभिधित्सुराहजह पुण ते चेव तिलाउसिणोदग धोयखीरउव्वका / तेसिं जं तेल्लं तत्तं घयमढुं विसेसेइ // 221 // // 10 // For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तपितो जोउानापानौषधादिभिस्ता प्रकल्प किमाप, __ यथा पुनस्त एव पन्नकतिला उष्णोदकेन पूर्व धौतास्तदनन्तरेण चीरेण दुग्धेन उव्वक्का क्षीरमध्ये प्रक्षिप्य कियत्कालं धृत्वा ततो निष्काशिताः तेषांय तैलं घृतमाडमपि विशेषयति / ततोऽप्यधिकतरं भवतीति भावः / एष दृष्टान्तोऽयमुपनयः कारण संविग्गाणं आहारादीहिं तपितो जोउ।नीयावत्तणुतप्पी तप्पक्खिय वण्णवादी य // 222 // ____ यः कारणेष्वशिवावमौदर्यादिषु संविनानां सुसंयतानामाहारादिभक्तपानौषधादिभिस्तर्पितःप्रतर्पणं कृतवान् / तथा यः संविग्नानां नीचैवृत्तिर्वर्तनं यस्य स तथा किमुक्तं भवति स तान् वन्दते न पुनर्वदापयति / तथा अकल्पं किमपि प्रतिसेव्य अनु पश्चात् हा दुष्ठुकृतं हा दुष्टु कारितमित्यादि रूपेण तपति सन्तापमनुभवतीत्येवं शीलोऽनुतापी तथा तेषां संविज्ञानां पक्षस्तत्पक्षस्तत्र भवस्तत्पाक्षिकः संविग्नपाक्षिक इत्यर्थस्तथा वर्णवादी श्लाघाकारी सुविहितानां ततः किमित्याहपावस्त उबचियस्त वि पडिसाडणमोकरेति सो एवं / सव्वासि रोगि उवमा सरएय पडे अविधुयंमि॥ ___ एवममुना प्रकारेण संविनतर्पणादिनाद्यापि पार्श्वस्थेन सता उपचयं नीतं तथापि तस्योपचितस्यापि पापस्य परिशाटनभावं करोति / मो इति पादपूरणे तेन तस्यैकस्य पदस्य हासः उक्तापनकतिलदृष्टान्तभावना; एवमवर्णवादिन: पार्श्वस्थस्य परिपूर्णप्रायश्चित्तदाने सर्वाशिरोगिणोपमया च शारदिके पटे वाते धृते सा च दृष्टान्तभावना भावयितव्या सहासं प्रतिपन्नस्तदृष्टान्तभावनामाहपन्नो यच्छंतो किमिणोय अणुपावयं वच्छितो या उल्लोय कणसेवा य पुत्तेणं बुभुलइयं मुणेऊणं / / 224 // For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 110 // तदेवमितरः पार्श्वस्थः साधूनामप्रतपयिता न च पापं कृत्वाऽनुतपति / यदपि च पापं कुरुते तदपि निर्दयः सन् , | साधूनां वावर्णभाषी, ततः सोऽन्यथा न शुद्ध्यतीति तस्मै परिपूर्ण प्रायश्चित्तं दीयते / द्वितीयस्तु साधुप्रतर्पणादिना बहुपापं क्षपयितवान् न च निर्दयः सन्नकरोत्पापमिति तस्य पदासेन भावयति-- थोवं भिन्नमासादिगाओयराइंदियाइ जा पंच। सेसेउपयं हसती परितप्पियएयरे सयलं // 225 // यदि नामस्तोकं भिन्नमासादिकादारभ्य यावत्पश्चरात्रिं दिवानि एतानि समुदितान्येकतरं वा प्रायश्चित्तमापनस्तदा स एवमेव मुच्यते / तस्य साधुप्रतर्पणादिना शुद्धीभूतत्वात् यदि पुनभिन्नमासस्योपरि प्रायश्चित्तमापनस्ततस्तस्मिन् शेपे प्रायश्चित्ते समापतिते सति पदमन्तिम प्रतर्पिते साधौ इसति / तस्य चान्तिमपदहासस्य भावना प्रागेव कृता / इतरस्मिन् साधूनामप्रतर्पिण्यवर्णवादिनि च सकलं परिपूर्ण प्रायश्चित्तं तस्यान्यथा शुद्ध्यभावात् / ततो न वयं रागद्वेषवन्तः / सम्प्रति पार्श्वस्थान् व्याख्यानयतिदुविहो खलु पासत्थो देसे सव्वे य होइ नायव्वो। सव्वे तिन्नि विकप्पा देसे सेज्जायर कुलादी // 226 // द्विविधो द्विप्रकारः, खलु निश्चितं पार्श्वस्थः / तद्यथा-देशे देशतः, सर्वस्मिन् सर्वतः पार्श्वस्थः; शब्दः संस्कारमाश्रित्य त्रयो विकल्पास्त्रयः प्रकारास्तद्यथा-पार्श्वस्थः प्रास्वस्थः पाशस्थश्च / एते स्वयमेवाग्रे वक्ष्यन्ते / देशे देशतः पावस्था, शय्यातरकुलादि प्रतिसेवमानः, 'तिधि विगप्पा' इत्युक्तं तत्र प्रथम प्रकारमाह--- // 110 // For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie दसणनाणचरित्ते तवे य अत्ताहितोपवयणे य / तेसिं पासविहारी पासत्थं तं वियाणेहि // 227 / / दर्शनं सम्यक्त्वं, ज्ञानमाभिनिबोधिकादि, चारित्रमाश्रवनिरोधः, एतेषां समाहारो द्वन्द्वस्तस्मिन् / तथा तपसि बाह्याभ्यन्तररूपे द्वादशप्रकारे प्रवचने च द्वादशाङ्गलक्षणे यस्यात्मा हृतोप्रयुक्तो न सम्यग् योगवानित्यर्थः / यदि वा अहितस्तेषां विराधकत्वात् / किन्तु तेषां ज्ञानादीनां पार्श्वे तटे विहरतीत्येवं शीलो विहारी / न तेषु ज्ञानादिष्वन्तर्गत इत्यर्थः / स पार्श्वस्थ इति विजानीहि, ज्ञानादीनां पार्श्वे तिष्ठतीति व्युत्पत्तेः / इह यद्यपि यो दुष्करमाश्रवं निरोधं करोति स परमार्थतस्तपोयुक्त एवेति वचनतश्चारित्रग्रहणेन तपो, ज्ञानग्रहणेन च प्रवचनं गतं, तथापि तयो रुपादानं मोक्षं प्रति प्रधानांगता ख्यापनार्थ भवति च तपो मोक्षं प्रति प्रधानमङ्गं पूर्वसश्चितकर्मक्षपणत्वात् प्रवचनं च विधेयाविधेयोपदेशदायित्वादिति उक्त एकः प्रकारः // सम्प्रति द्वितीयप्रकारमाहदसणनाणचरित्ते सत्तो अच्छति तहिं न उजमति। एएणं पासत्थो, एसो अन्नो वि पजाओ // 228 // ज्ञानदर्शन चारित्रे यथोक्तरूपे यः स्वस्थोऽवतिष्ठते न पुनस्तत्र ज्ञानादौ यथा उद्यच्छति उद्यमं करोति / एतेन कारणेनैष पार्श्वस्थ उच्यते / प्रकर्षणासमन्तात् ज्ञानादिषु निरुद्यमतया स्वस्थः प्रास्वस्थ इति व्युत्पत्तेः / एष खलु अन्यो द्वितीयोऽपि पर्यायः / अपिशब्दः खन्वर्थे भिन्नक्रमश्च / स च यथास्थानं योजितः / उक्तो द्वितीयः प्रकारः // सम्प्रति तृतीयमाह For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यव तृतीयो विभाग हारपत्रस्य पीठिकाऽनंतरः। // 111 // पासोत्ति बंधणंति य एगटुं बंधहेयवो पासा / पासत्थिओ पासत्थो अन्नो वि य एस पज्जाओ // 229 // ___पाश इति वा बन्धनमिति वा एकार्थम् / इह ये मिथ्यात्वादयो बन्धहेतवस्ते पाशाइव पाशास्तेषु स्थितः पाशस्थः। पाशेषु | तिष्ठतीति पाशस्थ इति व्युत्पत्तेः / एषोऽन्यः खलु तृतीयः पर्यायः / उक्तास्त्रयोऽपि प्रकारास्तद्भणनाच भणितः सर्वतः पार्श्वस्थः / / इदानी देशतः पार्श्वस्थं व्याचिख्यासुना यदुक्तं ' सेजायर कुलादी' इति तद्व्याख्यानयति सेज्जायर कुल निस्सिय ठवण कुल पलोयणा अभिहडे य / पुचि पच्छा संथव निइ अग्गपिंड भोइ पासत्थो // 230 // यः शय्यातरपिण्डं भुते यानि च तस्य निश्रितान्याश्रितानि कुलानि तानि सततमुपजीवति / किमुक्तं भवति ? यानि * कुलानि तस्याग्रे सम्यक्त्वं प्रतिपन्नानि येषु प्रामेषु नगरेषु वा वसन्ति, तेषु गत्वा तेभ्यः आहारादिकमुत्पादयति / 'ठवण' त्ति स्थापनाकुलानि निर्विशति / अथवा यानि लोके गर्हितानि कुलानि तानि स्थापितान्युच्यन्ते / तेषामपरिभोग्यतया जनैः (जिनैः) स्थापितत्वात् तेभ्यः आहारादिकमुत्पादयति / पलोयण ति सङ्खयाः सततमाहारालोल्यतः प्रलोकना येन क्रियते शरीरस्य वा शुभवर्णादि निरीक्षणार्थ प्रलोकना। तथा अभ्याहृतानि आचीर्णाननाचीयोश्चाहारान् यो गृहाति / यस्तु पूर्वसंसक्तान् मातापित्रादीन् पश्चात्संस्तुतान् श्वश्रूप्रभृतीन् उपजीवति, यदि वा पूर्वपरिचितानप्याहारलोक्यनः पूर्वसंस्तुतान् पश्चात्संत्सुतान् वा करोति / तथा नित्यपिण्डमग्र पिण्डं च यो भुते स देशतः पार्श्वस्थः / / साम्प्रतमभ्याहृतपिण्डं नियतपिण्डं च व्याख्यानयति // 11 // For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राइमणाइमं निसीह भिहडं च नो निसीहं च / साभावियं च निययं निकायण निमंतणे लहओ॥२३१॥ ___अभ्याहृतं द्विविधमाचीर्णमनाचीर्ण च / तत्राचीर्णमुपयोगसंभवे गृहत्रयमध्ये, ततः परमनाचीर्णमुपयोगासम्भवात् / | अनाचीर्णमपि द्विविधा-निशीथाभ्याहृतं नोनिसीथाभ्याहृतं च / तत्र यत्साधोरविदितमभ्याहृतं च तनिशीथाभ्याहृतमितरत् साधोविदितमानीतं नो निशीथाभ्याहृतं / एतानि कारणे निष्कारणे वा कथंचित् यथाभिगृहानो देशतः पार्श्वस्था, नियतं त्रिविधम् / तद्यथा-स्वाभाविकं, निकाचितं, निमन्त्रितं च। तत्र यनयतार्थमेव किन्तु य एव श्रमणोऽन्यो वा प्रथममागच्छति तस्मै यदग्रं पिण्डादि दीयते, तत्स्वाभाविकम् / यत्पुनभूतिकर्मादिकरणतश्चतुर्मासादिकं कालं यावत् प्रतिदिवसं निकाचितं निबद्धीकृतं गृह्यते तनिकाचितम् / यत्तु दायकेन निमन्त्रणापुरस्सरं प्रतिदिवां नियतं दीयते तन्निमन्त्रितम् / एतान्यपि गृवानो देशतः पार्श्वस्था, स्वाभाविकनियते निकाचने निमन्त्रणे च सर्वत्र प्रायश्चित्तं मासलघुः // अथ पार्श्वस्थो भूत्वा कथं संविनविहारमुपपद्यते येनोच्यते-'स इच्छेजा दोच्चं तमेव ठाणं उवसंपजित्ताणं विहरित्तए' इत्यादि, तत आहसंविग्न जणो जड्डो जह सुहितो सारणाए चइओउ / वच्चइ संभरमाणो तं चेव गणं पुणो एति // इह संविनो जनो जड इव हस्तीव वेदितव्यः। तथाहि-यथा हस्ती वनादानीतो घृतगुडादिभिः पुष्टिं नीतःस्मृत्वा वनं जगाम / है तच्च वनमनावृष्टिभावतोऽवारीभूतं / ततस्तत्र दुःखमनुभवत् घृतगुडादिकं स्मरति, स्मृत्वा च भूयो नगरमायाति / एवं सो For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकानंतर। // 112 // ऽप्यधिकृतः संविनो जनः संविनानां मध्ये भगवतप्रसादत उत्कृष्टैराहारैः पोषमुपागतस्ततः सुखितः सन् स्मारणामसहमानस्तया त्याजितः पार्श्वस्थविहारमुपपद्यते / तत्र च स्थितः पार्श्वस्थ इति कृत्वा श्राद्धादिभिर्नाद्रियते केवलं लोकत आक्रोशमवामोति / यथा यं धिक् शिथिलो जात इति / ततः संविनानां पूजां सत्कारं च संस्मरन् तमेवात्मीयं गणं पुनरेति समागच्छति / समागतश्च सन्मालोचनाद्यर्थमभ्युत्तिष्ठति / तत इदमाहअस्थिय सेसावसेस, जइ नत्थी मूलमस्थि तवच्छेया; थोवं जइ आवन्नो पडितप्पए साहुणा सुद्धो // 233 // पूर्वमिदं परिभावनीयं से तस्य आलोचनाद्यर्थमभ्युद्यतस्य सावशेषं चारित्रमस्ति / चशब्दात् किं वा नास्ति / ततो मूलं दातव्यम् / मूलं नाम सर्वपर्यायोच्छेदः / अथास्ति सावशेषं चारित्रं ततस्तस्मै तपो वा दीयतां च्छेदो वा / तत्र यदि स्तोकमापन्नो भवति स्तोकं नाम रात्रिंदिवपश्चकादारभ्य भिन्नमासं यावत्साधूनां च स प्रतितर्पितः / ततः स साधुतर्पणादेव शुद्ध इति प्रसादेन मुच्यते / मासाद्यापत्तौ त्वन्तिमपदहास इति गतं पार्श्वस्थसूत्रमिदानीं यथाच्छन्दसूत्रं वक्तव्यम् / तच्च प्रागेवोपदर्शितम् / इदानीं यथाच्छन्दस्वरूपं वर्णयतिउस्सुत्तमायरंतो उस्सूत्तं चेव पन्नविमाणो / एसो उ अहाछंदो इच्छाच्छंदो य एगठा // 234 // सूत्रादुर्ध्व उत्तीर्ण परिभ्रष्टमित्यर्थः। उत्सूत्रं तदाचरन् प्रतिसेवमानस्तदेव यः परेभ्यः प्रज्ञापयन् वर्तते एष यथाच्छन्दोऽमिधीयते / सम्प्रति च्छन्दः शब्दार्थ पर्यायेणव्याचष्टे / इच्छाच्छन्द इत्येकार्थः। किमुक्तं भवति? च्छन्दो नाम इच्छेति // 11 For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir व्युत्पत्तिश्च यथाच्छन्दशब्दस्य प्रागेवोपदर्शिता उत्सूत्रमित्युक्तमत उत्सूत्रं व्याख्यानयतिउस्सुत्तमणुवदिठं सच्छंदविगप्पियं अणणुवादी। परतत्तिय पवित्तेतितणे य एसो अहाच्छंदो // उत्सूत्रं नाम यत्तीर्थङ्करादिभिरनुपदिष्टं तत्र या सूरिपरम्परागता समाचारी / यथा नागिला रजोहरणमूर्ध्वमुखं कृत्वा कायोत्सर्ग कुर्वन्ति / वारणानां वन्दनके कथमपीत्युच्यते इत्यादि साप्यनेपाङ्गेषु नोपदिष्टेत्यनुपदिष्टं शङ्केत ततोऽनुपदिष्टमाहसच्छन्देन स्वाभिप्रायेन विकल्पितं रचितं स्वेच्छाकल्पितमित्यर्थः / अत एवाननुपाति सिद्धान्तेन सहापटमानकं न केवलमुत्सूत्रमाचरन् प्रज्ञापयश्च यथाच्छन्दः किन्तु यः परतत्तिषु गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः / तथा ति तिणो नाम यः स्वरूपेऽपि केनचित्साधुनापराद्धेऽनवरतं पुनः पुनस्तं रुषमास्तेऽयमेवं रूपो यथाच्छन्दः तथासच्छंदमतिविगप्पिय किं ची सुखसाय विगइ पडिबद्धो। तिहिं गारवेहिं मजति तं जाणाही प्रहाच्छंद।। ___ स्वच्छन्दमतिविकल्पितं किश्चित्कृत्वा तल्लोकाय प्रज्ञापयति / ततः प्रज्ञापनगुणेन लोकाद्विकृतीर्लभते / ताश्च विकृती: परिभुञ्जानः स्वसुखमासादयति, तेन च सुखासादनेन तत्रैव रतिमातिष्ठति तथा चाह-सुखस्वादने सुखास्वादे विकृतौ च प्रतिबद्धः / तथा तेन स्वच्छन्दः मतिविकल्पितप्रज्ञापनेन लोकपूज्यो भवति / अभिष्टरसांचाहारान् प्रतिलभते बसत्यादिकं च विशिष्टमतः स पात्मानमन्येभ्यो बहुमन्यते / तथा चाह-त्रिभिगौरवैऋद्धिरससातलक्षणैर्मावति य एवंभूतस्तं यथाच्छन्दं संजानीहि / इह उत्सूत्रं प्ररूपयन् यथाच्छन्द उच्यते तत उत्सूत्रप्ररूपणामेव भेदतः प्ररूपयति For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव-15 हारसूत्रस्य पीठिकाsनंतरः। // 113 // अहच्छंदस्स परूवण उस्सुत्ता दुविह होई नायव्वा / चरणेसु गईसु जा, तत्थ चरणे इमा होति // ___ यथाच्छन्दसः प्ररूपणा उत्सूत्रास्त्रादुत्तीर्णा द्विधा भवति ज्ञातव्या / तद्यथा-चरणेषु चरणविषया गतिषु गतिविषया,। तत्र या चरणे चरणविषया सा इयं वक्ष्यमाणा भवति तामेवाहपडिलेहण मुहपोत्तिय रयहरणनिसेजपायमत्तए पट्टे पडलाइं चोलउण्णा दसिया पडिलेहणा पोत्ते॥ . या मुखपोत्तिका मुखवस्त्रिका सैव प्रतिलेखनीया पात्रप्रत्युपेच्या पात्रकेसरिकाः किं द्वयोः परिग्रहेण अतिरिक्तोपधिग्रह णेन संभवात् / तथा रयहरणनिसेजत्ति किं रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यमित्येका निषद्यास्तु, पायमत्तएत्ति यदेवपात्रं तदेवमात्र क्रियताम् मात्रकं वा पात्रं किं द्वयोः परिग्रहेण, तथापट्टति य एव चोलपट्टकः / स एव रात्रौ संस्तारकस्योत्तरपट्टः किया किं पृथगुत्तरपट्टपरिग्रहेण / तथा पडलाई चोलत्ति पटलानि किमिति पृथक ध्रियंते चोलपट्ट एव भिक्षार्थ हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलकस्थाने निवेश्यताम् / उण्णादसियत्ति रजोहरणस्य दशा किमित्युर्णामय्यः क्रियन्ते क्षौमिकाः क्रियन्तां तहयूंर्णामयीभ्यो मृदुतरा भवन्ति / तथा 'पडिलेहणा पोत्तो' त्ति प्रतिलेखनावेलायामेकं पोतं प्रस्तार्य तस्योपरि समस्तवस्तुप्रेक्षणां कृत्वा तदनन्तर मुपाश्रयादहिः प्रत्युपेक्षणीयमेवं महती जीवदया कृता इति // दन्तच्छन्नमलित्तं हरियठियमज्जणाय णितस्स / अणुवादि अणणुवादी परूत्रणाचरणमाईसुं॥ // 113 // For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हस्तगताः पादगता नखाः प्रवृद्धा दन्तैश्छेत्तच्या / न नखरदनने, नखरदनं हि ध्रियमाणमधिकरणं भवति तथा अलिसमिति पात्रमलितं कर्तव्यम् , न पात्रं लेपनीयमिति भावः / पात्रलेपनेन बहुसंयमदोषसम्भवात् / ' हरिय ठिय' चि हरितप्रतिष्ठितं भक्तपानादिग्राह्यं तद्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति / 'पमजणा य नितस्से 'त्ति यदि च्छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते ततो बहिरप्यच्छन्ने क्रियतां जीवदयापरिपालनरूपस्य निमित्तस्योभयत्रापि संभवात् / अक्षरघटना त्ववेम्-'नितस्स निर्गच्छतःप्रमार्जना भवतु यथा वसतेरन्तरिति / एवं यथाच्छन्देन चरणेषु च प्ररूपणानुपातिनी अनुसारिणी अननुपातिनी च क्रियते / अथ किं स्वरूपानुपातिनीत्यनुपातिन्यननुपातिन्योः स्वरूपमाह | अणुवाइत्ती नजइ जुत्तीपडियं खुभासए एसो। जं पुण सुत्तावेयं तं होति अणणुवातित्ति // यद्भाषमाणः स यथाच्छन्दो ज्ञायते यथा खलु निश्चितं युक्तिसङ्गमेष भाषते तदनुपाति प्ररूपणं यथा यैव मुखपोतिका सैव प्रतिलेखनिकास्त्वित्यादि यत्तु पुनर्भाष्यमाणं सूत्रापेतं सूत्रपरिभ्रष्टं प्रतिभासते तद्भवत्यननुपाति / यथा चोलपट्टः पटलानि क्रियतां षट्पदिकापतनसम्भवतो युक्त्यसङ्गततया प्रतिभासमानत्वात् तत्र चरणे प्ररूपणमनुपात्यननुपाति चोक्तमिदं चान्यत् दृष्टव्यम् / / तदेवाहसागारियादिपलियंक निसेजा सेवणा य गिहिमत्तो। निग्गंथ चिठणाई पडिसेहो मासकप्पस्स // सागारिकः शय्यातरस्ताद्विपये ब्रूते तथा शय्यातरपिण्डे गृह्यमाणेनास्ति दोषः प्रत्युतगुणो वसतिदानतो भक्तपानादि For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकानंतरः / // 114 // दानतश्च प्रभृततरनिर्जरासम्भवात् / आदिशब्दात् स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः / पलियकत्ति पर्यङ्कादिषु परिभुज्यमानेषु न कोऽपि दोषः केवलं भूमावुपविशमाने लाघवादयो बहुतरदोषाः। 'निसेजासेवण 'त्ति गृहिनिषद्यायामासेव्यमानायां गृहेषु निषद्याग्रहणे इत्यर्थः / को नाम दोषोऽपि त्वतिप्रभूतो गुणस्ते हि जन्तवो धर्मकथाश्रवणतः सम्बोधमाप्नुवन्ति 'गिहिमित्त 'त्ति गृहिमात्रके भोजनं कस्मान्न क्रियते / एवं प्रवचनोपघातः परिहतो भवति / तथा 'निग्गथिचिठणादि 'त्ति निग्रन्थीनामुपाश्रये अवस्थानादौ को दोषः संक्लिष्टमनो निरोधेन ह्यसंक्लिष्टं मनः सम्प्रधारणीयमिति भागवत उपदेशः तच्चासंक्लिष्टमनःसम्प्रधारणं यत्र तत्र वा स्थितेन क्रियतामिति न कश्चिद्दोषोऽन्यथा हि अन्यत्रापि स्थितो यद्यशुभं मनः सम्प्रधारयति तत्र किन लिप्यते इति / तथा मासकल्पस्य प्रतिषेधसेन क्रियते / यथा यदि मासकल्पात्परतो दोषो न विद्यते ततस्तत्रैव तिष्ठन्ति तिष्ठन्तु मा विहारक्रम काधुरिति / चारे वेरजेया पढमसमोसरण तहय नितिएसु / सुले अकप्पिएया श्रमाउच्छेयसंभोए॥ चारश्चरणं गमनमित्येकार्थः / तद्विषये ब्रूते / तद्यथा-चतुर्पु मासेषु मध्ये यावद्वर्ष पतति तावन्मा विहारक्रममकापीत् / | यदा तु नपतति वर्ष तदा को दोषो हिण्डमानस्येति तथा वैराज्येऽपि ते यथा वैराज्येऽपि साधवो विहारक्रम कुर्वन्तु परित्यक्तं हि साधुभिः परमार्थतः शरीरं तद्यदि ते गृहीष्यन्ति / किं चूण्णं साधूनां, सोढव्याः खलु साधुभिरुपसर्गाः / ततो यदुक्तं-नो कप्पइ निग्गंथाणं वेरजविरुद्धरजंसि सजं गमणं सजमागमणंति, तदयुक्तमिति पढमसमोसरणंति प्रथमसमवसरणं | नाम प्रथमवर्षाकालस्तत्र ते / यथा प्रथम समवसरणे उद्गमादिदोषपरिशुद्धं वस्त्रं पात्रं वा किंन कल्पते गृहीतुं द्वितीयसमवसर // 114 // For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www kobarth.org Acharya Shri Karlssagarsuri Gyarmandie णेपि ह्युद्गमादिदोषपरिशुद्धमिति कृत्वा गृह्यते / सा च दोषशुद्धिरुभयत्राप्यविशिष्टेति तहय नीतिएसुत्ति तथा नित्येषु नित्यवासेषु प्ररूपयति / यथा नित्यवासेषु यद्युद्गमोत्पादनैषणा शुद्धं लम्यते भक्तपानादि ततस्तत्र को दोषः प्रत्युतदीर्घकालमेकक्षेत्रे वसतां सूत्रार्थादयः प्रभूता भवन्ति, तथा 'सुन्नत्ति' यापकरणं न केनापि हियते ततः शून्यायां वसतौ क्रियमाणायां को दोषः / अथोत्सङ्घटनेनोपहन्यते तच्च चित्तस्योपधिः क उपघातः / अथाकप्पियत्ति अकल्पिको नामागीतार्थः तद्विषये ब्रूते / यथा अकल्पिकेन प्रथमशैक्षकरूपेण शुद्धमज्ञातोञ्छ वस्त्रपात्राद्यानीतं किं न भुज्यते / तस्याज्ञातोम्छतया विशेषतः | परिभोगार्हत्वात् / संभोए इति तथा संभोगे ब्रूते / यथा सर्वे पञ्चमहाव्रतधारिणः साधवः संभोगिका एव युक्ता ना संभोगिकाः इति / / साम्प्रतमकल्पिकोवेति विवृणोतिकिंवा अकप्पिएणं गहियं फासुयं तु होइ उ अभोजं / अन्ना उच्छं को वा होइ गुणो कप्पिए गहिए / किंवा केन वा कारणेन अकल्पिकेन अगीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यमपरिभोक्तव्यं भवति / को वा कल्पिकेन / अत्र गाथायां सप्तमी तृतीयार्थे गृहीतो गुणो भवति नैव कश्चित् उभयत्रापि शुद्धत्वाविशेषात् / अधुना संभोए इति व्याख्यानयतिपञ्चमहव्वयधारी समणा सव्वेवि किं न भुंजंति / इयचरणवितहवादी, एत्तो वोच्छं गतीमुं तु // पञ्चमहाव्रतधारिणः सर्वे श्रमणाः किं नैकत्र भुञ्जते किन्नाविशेषेण सर्वे संभोगिका भवन्ति येनैके सांभोगिकाः क्रियन्ते For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। इति / इत्येवमुक्तेन प्रकारेण यथा अहाच्छन्दो अनालोचितगुणदोषश्चरणे चरणविषये वितथवादी अतऊवं तु गतिषु वित-1* तृतीयो थवादिनं वक्ष्यामि // यथा प्रतिज्ञातमेव करोति विभागः। खेत्तं गतो य अडविं एक्को संचिक्खए तहिं चेव। तित्थगरोत्तिय पियरो, खेत्तं पुण भावतो सिद्धी॥ स यथाच्छन्दो गतिषु विषये एवं प्ररूपणां करोति–एगो गाहवती, तस्स तिमि पुत्ता, ते सव्वे खेत्तकम्मोवजीविणो / पियरेण खित्तकम्मे नियोजिता / तत्थेगो खेत्तंकम्मं जहाणत्तं करेइ / एगो अडविंगतो देस देसेणं हिंडइ इत्यर्थः। एगो जिमित्ता जिमित्ता देवकुलालादिसु अच्छति / कालांतरेण तेसि पिया मतो। तेहिं दध्वंपितिसंतियं काउं सव्वं सम्मं विरिकं / एवं तेसिं जं एगेण उवज्जियं तं सव्वेसि सामथं जायं / एवं अम्हं पिया तित्थयरो तस्सव्वयोवदेसेणं सव्वे समणा कायकिलेसं कुव्वंति / अम्हे न करेमो / जं तुप्भेहिं कयं तं सामन्नं जहा तुप्मे देवलोग सुकुलपवायाति वा सिद्धिं वा गच्छह तहा अम्हे विगच्छिस्सामो / एप गाथा भावार्थः / अक्षरयोजनात्वियम्-एकपुत्रः क्षेत्रं गतः, एकोऽटवी देशान्तरेषु परिभ्रमतीत्यर्थः / अपर एकस्तत्रैव संतिष्ठति पितरि च मृते धनं सर्वेषामपि समान एवमत्रापि पितापितृस्थानीयतीर्थकरः चेत्रं क्षेत्रफलं धनं पुनर्भावतः परमार्थतः सिद्धिस्ता यूयमिव युष्मदुपार्जनेन वयमपि गमिष्यामः / उक्ता गतिष्वपि यथाच्छन्दस्य वितथप्ररूपणा / सम्प्रति तेषां यथाच्छन्दानामेवं वदतां दोषमुपदर्शयतिजिणवयणसव्वसारं मूलं संसारदुक्खमोक्खस्स / संमत्तं मइलेत्ता ते दोग्गइ वडगा होति // // 11 // For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ते यथाच्छन्दाश्चरणेषु गतिषु चैवं ब्रुवाणाः सम्यक्त्वं सम्यग्दर्शनं कथं भूतमित्याह-जिनानां सर्वज्ञानां वचनं जिन| वचनं द्वादशाङ्गं तस्य सारं प्रधानं प्रधानताचास्य तदन्तरेण श्रुतस्य पठितस्याप्यश्रुतत्वात् / पुनः किं विशिष्टमित्याह मुलं प्रथमं कारणं संसारदुःखमोक्षस्य समस्तसांसारिकदुःखविमोक्षस्य तदेवं भूतं सम्यक्त्वं मलिनयित्वा आत्मनो दुर्गतिवर्धका भवन्ति / दुर्गतिस्तेषामेव वदतां फलमिति भावः / इह पूर्वमुत्सवेऽनुत्सवे वा गृह्माणस्य पार्श्वस्थस्य प्रायश्चित्तमुक्तं / तत्र उत्सवप्ररूपणार्थमाह-- सक्कमहादीया पुण पासत्थे ऊसवा मुणेयव्वा // अहछंदे ऊसव्वो पुण, जीए परिसाए कहेइ // पार्श्वस्थ पार्श्वस्थस्य उत्सवा ज्ञातव्याः शक्रमहादयः इन्द्रमहादयः / आदिशब्दात् स्कन्दरुद्रमहादिपरिग्रहः यथाच्छन्दस्य पुनरुत्सवोयस्याः पर्षदःपुरतो यथाच्छन्दः स्वच्छन्दविकल्पितं प्ररूपयति सा पत् ज्ञातव्याः। तदपि च उत्सवभूतायां पर्षदि स्वकीयकुमतप्ररूपणं चतुर्मासषण्मासवर्षेषु कदाचिद्वा करोति / अभीक्ष्णं वा ततः एतेषु स्थानेषु वक्तव्यं तच्च पार्श्वस्थागमानुसारेण ज्ञेयमत आह-- " जउलहउ तह लहगा, चउगुरू तहिं ठाणे जेहिं; ठाणे चउगुरुगा, छम्मासे तत्थउजाणे // जेहियं पुण छम्मासा, तहिं च्छेयं ठाणए मूलं, पासत्थे जह भणियं, अहच्छंदे विवडियं जाणे॥" यत्र पार्श्वस्थस्य मासलघु प्रायश्चित्तमुक्तं तत्र यथाच्छन्दसि चत्वारो लघुकाः यत्र स्थानेचत्वारो लघुकाः तत्र स्थाने For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsur Gyanmandie श्री ग्यव हारसूत्रस्य पीठिकानंतरः। // 116 // चत्वारो गुरवः / यत्र चत्वारो गुरुकास्तत्र षण्मासान् गुरून् जानीहि / यत्र पुनः पण्मासाः तत्र ज्ञातव्यः च्छेदः, च्छेदस्थाने च || तृतीयो मूलं, / तद्यथा-ययुत्सवाभावे कदाचित्कथयतिततश्चत्वारो लघुका मासा अथाभीक्ष्णं कथयति / ततश्चत्वारो गुरुकाः, विभाग। अथोत्सवे कदाचित् ब्रूते ततश्चत्वारो गुरुकाः, / अभीक्ष्णकथने षण्मासा गुरवः, चतुरोमासान् यावत्कदाचित् कथने चत्वारोगुरुकाः पण्मासान् यावत्कदाचितकथने षण्मासा गुरवः वर्षयावत् कदाचित् कथनेच्छेद , चतुरोमासान् यावत् अभीक्षण करने षण्मासागुरवः षण्मासान् यावत् अभीक्ष्णकथने च्छेदः / वर्ष यावदभीक्ष्णकथने मूलं / अत्रोत्सवानुत्सवविशेषरहिततया सामान्यतोऽभिधानं उक्तमोधेन प्रायश्चित्तम्, अधुना विभागत उच्यते / चतुरो मासान् यावत्कदाचित् उत्सवाभावे प्ररूपणायां चत्वारो लघुमासाः, षण्मासान् यावत् चत्वारो गुरवः, वर्ष यावत् षण्मासा गुरवः / तथा चतुरो मासान् यावदुत्सवाभावे अभीक्ष्णप्ररूपणायां चत्वारो गुरुकाः। षण्मासान् यावदुत्सववर्जमभीक्ष्णप्ररूपणायां षण्मासा गुरवः / वर्ष यावदेवं प्ररूपणायां च्छेदः, / चतुरो मासान् यावदुत्सवेकदाचित्प्ररूपणायां चत्वारो मासा गुरवः / पण्मासान् यावदेवं प्ररूपणायां षण्मासा गुरवः, वर्षे यावत्तथा प्ररूपणायां च्छेदः। तथा चतुरो मासान यावदुत्सवे अभीक्ष्णं प्राणायां चतुर्गुरुकच्छेदः षण्मासान् यावदेवं प्ररूपणायां पटगुरुकः / वर्ष यावदेवं प्ररूपणायां मूलभिति, एतदेव सामान्यतः प्राह-पासत्थेत्यादि, पार्श्वस्थे यत्र स्थाने यद् भणितं प्रायश्चित्तं तस्मिन् स्थाने यथाच्छन्दे विवहितं विशेषेण वर्द्धितं जानीहि / तच्च तथैवानन्तरमुपदर्शितं, कस्माद्विवार्धितं जानीहीति चेत् उच्यते-प्रसिद्धसेवनात् कुप्ररूपणाया बहुदोषत्वादिहपार्श्वस्थत्वं त्रयाणामपि सम्भवति / तद्यथा भिक्षार्गणावच्छेदिन प्राचार्यस्य च, यथाच्छन्दत्वं पुनर्भिक्षारेव ततः पार्श्वस्थविषयं सूत्रं त्रिसूत्रात्मकं यथाच्छन्दविषयं त्वेकस्वरूपमिति // 116 // For Private and Personal use only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्प्रति कुशीलादीनां प्रायश्चित्तविधिमतिदेशत आहपासत्थे श्रारोवण श्रोहविभागेण वलिया पुवं / सा चेव निरवसेसा कुशीलमादीण नायव्वा // | यैव पूर्व पार्श्वस्थे प्रायश्चित्तस्यौधेन विभागेन चारोपणाप्रदानमुपवर्णिता सैव निरवशेषा ओघेन विभागेन च ज्ञातव्या, यत्र तु विशेषः स तत्र वक्ष्यते, / गतं यथाच्छन्दः सूत्रमिदानी कुशीलसूत्रं वक्तव्यं, तच्च प्राग्वद्भावनीयम् अधुना * कुशील प्ररूपणामाह| एतो तिविहकुसीलं तमहं वोच्छामि अहाणुपुठवीए। दसणनाणचरित्ते तिविह कुसीलो मुणेयव्वो॥ इतो यथाच्छन्दः प्ररूपणानन्तरं त्रिविधं कुशीलमहमानुपूर्व्या वक्ष्यामि / यथा प्रतिज्ञातमेव करोति, दंसणेत्यादि त्रिविधः कुशीलो ज्ञातव्यः / तद्यथा-दर्शने ज्ञाने चारित्रे च / एतदेव व्याचिरल्यासुरिदमाह नाणे नाणायारं जोउ विराहेइ कालमादीयं / दसणे दंसणायारं चरणकुसीलो इमो होइ॥ यो ज्ञानाचारं कालादिकं कालेविणए इत्यादिरूपं विराधयति स ज्ञाने ज्ञानकुशील उच्यते / यस्तु दर्शनाचारं निःशङ्कित-* त्वादिकं विराधयति स दर्शने दर्शनकुशीलः / चरणकुशीलोऽयं वक्ष्यमाणस्वरूपो भवति तमेवाहकोउय भूतिकम्मे पसिणापसिणे निमित्तमाजीवी / कककुरुयाय लक्षण मुवजीवति विजमंतादा॥ कौतुकं नाम आश्चर्य यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निष्काशयति, / नाशिकया वा तथा मुखा For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir तृतीयो विभाग श्री व्यवहारसूत्रस्य। पीठिका नंतर // 117 // दग्नि निष्काशयतीत्यादि / अथवा परेषां सौभाग्यादिनिमित्तं यत् स्नपनादि क्रियते / एतत् कौतुकं / उक्तं च-'सोहग्गादिनिमित्तं परेसि ण्हवणादि कोउगं भणियमिति,' एवंभूतानि कौतुकानि तथा भूतिकर्मनाम यज्ज्वरितादीनामभिमन्त्रितेन चारेण रक्षाकरणं, 'जरियादिभूतिदाणं भूतीकम्मविणिदिट्ठमिति' वचनात् प्रश्नाप्रश्नं नाम यत् स्वमविद्यादिभिः शिष्टस्यान्येभ्यः कथनम् / उक्तं चसुविणगविजा कहियं पायं(इं)खणि घंटियादि कहियं वा / जं सीसइ अप्लेसिं पसिणापसिणं हवइ एयं // ___ निमित्तमतीतादिभावकथनं। तथा आजीबो नाम आजीवि(व)कः / स च जात्यादिभेदतः सप्तप्रकाराः तान् , तथा कन्को नाम प्रसत्यादिषु रोगेषु क्षारपातनमथवात्मनः शरीरस्य देशतः सर्वतो वा लोध्रादिभिरुद्वर्तनं, तथा कुरु(र)का देशतः सर्वतो वा शरीरस्य प्रक्षालनं, लक्षणं पुरुषलक्षणादि, तथा ससाधना विद्या असाधनो मन्त्रः / यदि वा यस्याधिष्ठात्री देवता सा विद्या यस्य पुरुषः समंत्रः आदिशब्दात् मूलकर्मचूर्णादिपरिग्रहः / तत्र मूल कर्म नाम पुरुषद्वेषिण्याः सत्या अपुरुषद्वेषिणी करणमपुरुष द्वेषिण्याः सत्याः पुरुषद्वेषिणीकरणं, गर्भोत्पाटनं गर्भपातनमित्यादि चूर्णयोगादयश्च प्रतीताः / एतानि य उपजीवति स चरणकुशीलः / सम्प्रत्याजीवं व्याख्यानयति-- जाति कुले गणे या कम्मे सिप्पे तवे सुए चेव। सत्तविहं श्राजीवं उवजीवति जो कुसीलो उ॥ जातिर्मातृकी, कुलं पैतृकं, गणो मनगणादिः। कर्म अनाचार्यकमाचार्योपदेशजं शिल्पं, तपः श्रुते प्रतीते / एवं सप्त For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधमाजीवं य उपजीवति जीवनार्थमाश्रयति, तद्यथा-जाति कुलं चात्मीयं लोकेभ्यः कथयति येन जातिपूज्यतया कुलपूज्यतया वा भक्तपानादिकं प्रभूतं लभेयमिति / अनयैव बुद्ध्यामल्लगणादिभ्यो गणेभ्यो वा गणविद्याकुशलत्वं कर्मशिल्पकुशलेभ्यः कर्मशिल्पकौशलं कथयति-तपसा उपजीवना तपः कृत्वा आपकोऽहमिति जनेभ्यः कथमति श्रुतोपजीवना, बहुश्रुतोऽहमिति स कुशील इति // साम्प्रतमेतेषु कौतुकादिषु प्रायश्चित्तमाह भूतीकम्मे लहुओ लहु गुरुनिमित्तसेसए इमं तु / लहुगाय सयंकरणे परकरणे होत णुग्घाया / भूतिकर्मकरणे प्रायश्चित्तं मासलघु अतीतनिमित्तकथने चत्वारो लघुमासाः / वर्तमाननिमित्तकथने चत्वारो गुरुमासाः, शेषके कौतुकादौ इदं प्रायश्चितं-स्वयं कौतुकादिकरणे चत्वारो लघुकाः। परैः कारणे भवन्ति चत्वारोऽनुद्घाता गुरवोमासा, मूलकर्मकरणे मूलमिति गतं कुशीलसूत्रमिदानीमवसम्बसूत्रं वक्तव्यं / तच्च प्राग्वद्भावनीयम् / सम्प्रत्यवसन्नप्ररूपणामाहदुविहो खल्लु ओसण्णो देसे सव्वे य होइ नायव्यो / देसोसण्णो तहियं आवासाई इमो होइ॥ अवसन्नः खलु भवति द्विविधो ज्ञातव्यस्तद्यथा-देशेदेशतः, सर्वस्मिन् सर्वतस्तत्र देशावसन्न आवश्यकाधिकृत्यायं वक्ष्यमाणो भवति / तमेवाहश्रावस्सगसज्झाए पडिलेहणज्झाणभिक्खभत्तठे / आगमणे निग्गमणे ठाणे य निसीयण तुयटे॥ आवश्यकादिष्ववसीदन् देशतोऽवसन्न इत्योघतो गाथाक्षरयोजना, भावार्थस्त्वयम्-'आवश्यकमनियतकालं करोति, यदि वा For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतर। // 11 // हीनं हीनकार्योत्सर्गादिकरणात् अतिरिक्तं वा अनुप्रेक्षार्थमधिकतरकायोत्सर्गकरणात् / अथवा यदेवसिके आवश्यके कर्तव्यं तत् || तृतीयो रात्रिके करोति, रात्रिके कर्तव्यं देवसिके / तथा स्वाध्यायं सूत्रपौरुषीलक्षणं अर्थपौरुषीलक्षणं वा कुरुध्वामिति गुरुणोक्ते गुरुसं विभागः मुखीभूय किश्चिदनिष्ठं जल्पित्वा अविप्रियेण करोति न करोति वा, सर्वथा विपरीतं वा करोति, / कालिकमुत्कालिकवेलायामुत्कालिक वा कालवेलायां, प्रतिलेखनामपि वस्त्रादीनामावर्तनादिमिरूनामतिरिक्तां वा विपरीतां वा दोषैर्वा संसक्तां करोति / तथा ध्यानं धर्मध्यानं शुक्लध्यानं वा यथाकालं न ध्यायति तथा भिक्षां न हिण्डते, गुरुणा वा भिक्षां नियुक्तो गुरुसम्मुखं किश्चिदनिष्टं जन्पित्वा हिण्डते, तथा भक्तार्थ भक्तविषयं प्रयोजनं सम्यग् न करोति, किमुक्तं भवति न मण्डल्यां समुद्दिशति, / काकशृगालादिभक्षितं वा करोति, अन्ये तु व्याचक्षते,। अभत्तठत्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणं तत्रायमर्थः प्रत्याख्यानं न करोति / गुरुणा वा भणितो गुरुसम्मुखं किश्चिदनिष्टमुक्त्वा करोति, / आगमनेनैपेधिकीं न करोति निर्गमने आवश्यकी, स्थाने ऊर्ध्वस्थाने निषदने उपवेशने स्वगवर्तने शयने एतेषु क्रियमाणेषु न प्रत्युपेक्षणं करोति, नापि प्रमाजेनं करोति वा प्रत्युपेक्षणप्रमार्जने दोषदुष्टे वा करोति, साम्प्रतमावश्यकद्वारं व्याख्यानयति-- श्रावस्सयं श्रणिययंकरेइ हीणातिरित्तविवरीयं / गुरुवयणेणनियोगे, वलाइ ईणमो उ ओसन्नो // आवश्यकमनियतम नियतकालं यदि वा हीनमथवातिरिक्तं विपरीतं वा करोति, गुरुराचार्यस्तस्य वचनं गुरुवचनं तेन नियोगो व्यापारणं तस्मिन् सति संमुखो वलति / किमुक्तं भवति ? गुरुणा भिक्षादिषु नियुक्तः सन् गुरुसम्मुखमेव किञ्चिदनिष्टं भाषमाणो वलते, न गुरुवचस्तथैवानुतिष्ठति / एष देशतोऽवपन्नः अत्र प्रायश्चित्तविधिः पार्श्वस्थस्येवानुसरणीयः। 118 // For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandie यदुक्तं ' गुरुसम्मुखो वलते' इति तत् सविशेष विवृणोति / जह उ बइलो बलवं भंजति समिलं तु सोवि एमेव / गुरुवयणं अकरेंतो वलाइ कुणतीच उस्सोढुं॥ यथा बलवान् बलीवर्दः प्रेरितः सन् दुःशीलतया संमुखं ब्यावर्तमानः समिला भनक्ति / एवमेव अनेनैव प्रकारेण सोऽप्यवसनो गुरुवचनमकुर्वन् सम्मुखो बलते न पुनःकरोति, ततः कार्यकरो वा उत्साह्य उतशब्दोऽवनिषेधार्थे असोढा इत्यर्थः। किमुक्तं भवति ? गुरुसंमुखं किञ्चिदनिष्टमुक्त्वा रुपन् करोतीति उक्तो देशतोऽवसन्नः / सर्वतोऽवसनमाहउउबद्धपीढफलगं ओसन्नं संजयं वियाणाहि / ठवियगरइयगभोइ एमेया पडिवत्तितो // यः पक्षस्याभ्यन्तरे पीढफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणां न करोति यो वा नित्यावस्तृसंस्तारकः सोऽबद्धपीठफलकः तं संयतं सर्वतोऽवसन विजानीहि / तथा यः स्थापितकभोजी स्थापनादोषदुष्टप्राभृतिका भोजी रचितकं नाम काश्यपात्रादिषुपटादिषु वा यदशनादिदेयबुद्ध्या वैविक्क्येन स्थापितं तद्भुते इत्येवं शीलो रचितकभोजी, तमपि सर्वतोऽवसत्रं जानीहि / एवममुना प्रकारेण एताः सर्वतोऽवसन्नविषये प्रतिपत्तयो वेदितव्याः / अधुना प्रायश्चित्तविधिमाह-- सामायारी वितहं श्रोसन्नो जं च पावए जत्थ / संसत्तो च अलंदो नडरूवी एलगो चेव // सामाचारी ज्ञानादि सामाचारी 'काले विणए' इत्यादि रूपां यदि वा सूत्रमण्डल्यर्थ मण्डल्यादिगतां सामाचारी वितथा कुर्वन् यथास्थाने यत् प्रायश्चित्वं प्रामोति, तत्र तस्य स्वस्थाननिष्पनं प्रायश्चित्चमिति गतमवसमसूत्रम् / सम्प्रति For Private and Personal use only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie श्री व्यव-* तृतीयो विभाग। हारसूत्रस्य : पीठिका नंतर। // 11 // संसक्तसूत्रं वक्तव्यं, तच्च प्राग्वत्परिभावनीयम् / अधुना संसक्तपरूपणामाह-संसत्तोव' इत्यादि संसक्तोऽलिंद इव नट इव बहुरूपी नटरूपी एडक इव च ज्ञातव्य इति शेषः / एतदेव व्याचिख्यासुराहगोभत्ता लंदोविव बहुरूव नडोव्व एलगो चेव / संसत्तो सो दुविहो असंकिलिट्ठो व इयरो वा // गोभक्तयुक्तोऽलिन्दो गोभक्तालिन्द इव / किमुक्तं भवति ? / यथा अलिन्दे गोभक्तं कुक्कुसाओदनभिस्सटा अवश्रावणमित्यादि पूर्वमेकत्वमिलितं भवतीति संसक्त उच्यते / एवं यः पार्श्वस्थादिषु मिलितः पार्श्वस्थसदृशो भवति संविनेषु मिलितः संविग्नसदृशः स संसक्त इति / यथा वा नटो रङ्गभूमौ प्रविष्टः कथानुसारतस्तत्तद्रूपं करोति एवं बहुरूपनट इव सोऽपि पार्श्वस्थादि मिलितः पार्श्वस्थादिरूपं भजते, संविग्नमिलितः संविग्नरूपमिति / यदि वा यथा एडको लाक्षारसे निमग्नः सन् लोहितवर्णो भवति, गुलिकाकुण्डे निमग्नः सन् नीलवर्ण इत्यादि एवं पार्श्वस्थादि संसर्गतः पार्श्वस्थादिः / स द्विधा, तद्यथा-असंक्लिष्ट इतरश्चसंक्लिष्टः / तत्रासंक्लिष्टमाह पासत्थ ग्रहाच्छंदो कुसील उसन्नमेव संसत्तो। पियधम्मो पियधम्मे सु चेव इणमो उ संसत्तो // ____ पार्श्वस्थे मिलितः पार्श्वस्थः यथाच्छन्दे यथाच्छन्दः कुशीले कुशीलः अबसन्ने अवसन्नः संसक्ते संसक्तः। तथा प्रियधर्मसु मिलितः प्रियधर्मा एप संसक्तोऽसंक्लिष्टो ज्ञातव्यः, संक्लिष्टमाहपंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो। इरिथ गिरिसंकिलिठो संसत्तो सो उ नायव्वो॥ // 11 // For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यः खलु पञ्चसु आश्रवेषु हिंसादिषु प्रवृत्तः / तथापि त्रिभिगौरवैऋद्धिरससातलक्षणैः प्रतिबद्धः तथा स्त्रीषु गृहीषु च | प्रतिबद्धः स संक्लिष्टः स संसक्तो ज्ञातव्यः / अस्य चासंक्लिष्टस्य प्रायश्चित्तविधिर्देशतः पार्श्वस्थस्येव वेदितव्यः भिक्खू य गणाओ अबक्कम्म पर पासंडपडिम उवसंपजित्ताणं विहरिजा, सेय इच्छेना दोचं पि तमेव उवसंपजित्ताणं विहरित्तए नस्थिणं तस्स तप्पइयं कइ छेदे वा परिहारे वा नबत्थ एमाए आलोयणाए" (सू. 31.) भिक्खूय गणातो अवकमेत्यादि अथास्य सूत्रस्य का सम्बन्ध इत्यत आहदेसेण अवकंता सव्वेणं चेव भावलिंगाओ। इति समुदिता उसुत्ता इणमन्नं दब्वतो विगते // द्रव्यलिङ्गमधिकृत्य देशेनापकान्ताभावलिङ्गतो भावलिङ्गमधिकृत्य सर्वेण सर्वात्मनापक्रान्ताः पार्श्वस्थादय इति / एवमन्यनन्तरसूत्राणि समुदितानि सम्यक्प्रतिपादितानि, इदानीमधिकृत्यमन्यत्सूत्रं द्रव्यतो द्रव्यलिङ्गेन विगते वियुक्ते द्रव्यलिङ्गवियुक्तविषयमिति भावः / अनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षुः प्रागुक्तशब्दार्थश्वशब्दोऽनुक्तसमुच्चयार्थः / स चैतत् समुच्चिनोति रागद्वेषादिना कारणेन गणादपक्रम्य निर्गत्य परपाखण्डप्रतिमा परपाषण्डलिङ्गमुपसम्पद्य विहरेत् / विहृत्य च कारणे समाप्ते द्वितीयमपि वारं तमेव गणमुपसम्पद्य विहर्तुमिच्छेत् / तस्य तथोपसम्पद्यमानस्य नास्ति कश्चित् च्छेदो वा परिहारो वा उपलक्षणमेतत् / अन्यदपि प्रायश्चित्तं न किमप्यस्ति कारणतः परलिङ्गप्रतिपत्तेः प्रतिपचावपि सम्यग् यतनाकरणात् / किं सर्वथा न किमपि नेत्याह-नान्यत्र एकाया मालोचनिकायाः अन्यत्र शब्दः परिवर्जनाओं यथा | भीमार्जुनाभ्यामन्यत्र सर्वे योद्धार इत्यादि ततोऽयमर्थः / एकामालोचना मुक्त्वा आलोचना पुनर्भवत्येवेतिभावः, एष सूत्र For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyarmandie श्री व्यवहारसूत्रस्य पीठिकानंतरः तृतीयो विभागः। // 120|| संक्षेपार्थः / अधुना नियुक्तिभाष्यविस्तर:कंदप्पे परलिंगे, मूलं गुरुगा य गरुलपक्खम्मि / सुत्तं तु भिच्छुगादी का लक्खेवो व गमणं वा // __ यदि कंदकन्दर्पतः आहारगृङ्ख्यादि करणता लक्षणतः परलिङ्गं करोति / ततस्तस्मिन्परलिङ्गे कृते तस्य प्रायश्चित्तं मलं अथ गुरुडपाक्षिकं गरुडादिरूपं परलिङ्गं करोति,। तदाश्चत्वारो गुरुकाः, / चशब्दसंयतीप्रावरणापि चत्वारो गुरुका इत्यादि संसूचनार्थः अत्र पर आह-ननु सूत्रनिर्युक्त्योरनुपपत्तिः तथा हि सूत्रेण परलिङ्गकरणमनुज्ञातं प्रायश्चित्तादानात नियुक्तिकता तत वारितं प्रायश्चित्तप्रदानात् / नैष दोषोऽभिप्राया परिज्ञानात् नियुक्तिकृता हि कन्दपंतः परलिङ्गकरणे प्रायश्चित्तमुक्तं, / सूत्रं पुन: कथमपि राज्ञि प्रद्विष्टे यावत्सार्थों लभ्यते, तावत्कालक्षेपः क्रियतामिति हेतोर्वा शब्दो न कालं विकल्पार्थोऽनुक्तसमुच्चयार्थः स चैतत् समुच्चिनोति / न शक्यते सहसा विषयपरित्यागः कर्तुमिति यावत् प्रज्ञापनाक्रियते गमणं वेति गमनं वाऽशिवादि कारणतो अनार्यदेशमध्येन समुपस्थितं तत एतैः कारणैर्यस्य राजो ये पूज्या भितुकादयः भितुकाः शौद्धोदनीयाः / श्रादिशब्दा त्परिव्राजकपण्डरागादिपरिग्रहः / तलिङ्गं गृह्णीयादित्येतद्विपर्यमतो न कश्चिदोषः / एनामेव गाथां भाष्यकद् व्याख्यानयतिखंधे दुवार संजइ गरुडद्धं सेय पट्टलिंगदुवे / लहुओलहुमोलहुया तिसु च उगुरु दोसु मूलंतु // ___इह पूर्वार्धोत्तरार्धपदानां यथासंख्येन योजना / सा चैवं--यदि कन्दर्पतो वस्त्रं गृहस्थ इव स्कन्धे करोति तदा तस्य प्रायश्चित्तं लघुको मासः दुवारेति गोपुच्छिकं करोति तदापि लघुको मासः, संयतीप्रावरणकरणे चत्वारो लघुमासाः, गरुडा // 12 // For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie | दिपरलिङ्गकरणे चत्वारो गुरुकाः, / अद्धंसेत्ति अर्धमंसे स्कन्धे दिगम्बर इव यदि वस्त्रस्य करोति तदापि चत्वारो गुरुकाः,।। 'पट्टत्ति यदि गृहस्थ इव कटिपट्टकं बध्नाति तदापि चत्वारो गुरुका:, / लिंगदुवे इति लिङ्गद्विकं गृहिलिङ्गं परपापण्डलिङ्गं च तस्मिन् गृहि लिङ्गे परपाखण्डलिङ्गे च कन्दर्पतः परिगृह्यमाणे प्रत्येकं प्रायश्चित्तं मूलम् / सम्प्रति कालक्खेवो गमणं वा इत्येतद्व्याख्यानार्थमाहअसिवादिकारणेहिं रायदुद्वेवि होज परलिंगं / कालक्खेवनिमित्तं पालवणठ्ठावगमणट्ठा // अशिवं देवताकृत उपद्रवः, आदिशब्दादवमौदर्यादि परिग्रहस्तेषु अशिवादिषु कारणेषु गाथायां तृतीया सप्तम्यर्थे प्राकतत्वात् तथाद्वेषणं द्विष्टं राझिद्विष्टं राजद्विष्टं राज्ञःप्रद्वेष इत्यर्थः। तसिन् वा सति परलिङ्गं ग्राह्यं भवेत् / किमर्थमिति चेदत आह कालेत्यादि यावत्सार्थो लभ्यते तावत् खलु परलिङ्गग्रहणेन कालक्षेपः क्रियतामित्येवं कालक्षेपनिमित्तमथवा न शक्यः खलु सहसा विषयः परित्यक्तुमिति यावद्राज्ञः प्रज्ञापना क्रियते तावद्ाह्यं परलिङ्गमिति प्रज्ञापनार्थ यदि अशिवादिकारणेषु समुपस्थितेप्वनार्यदेशमध्ये गमनमुपजातं तच्चानार्यदेशमध्येन गमनं न परलिङ्गग्रहणमृते शक्यते कर्तुमिति गमनार्थ वा परलिङ्गग्रहणं / अथ कस्य परलिङ्गग्राह्यमित्याशङ्कय भिक्खुगादी इत्येतद्व्याख्यानयति / जंजस्य अच्चियं तस्स पूयणिजं तमास्सिया लिंगं / खीरादिलद्धिजुत्ता गमति तं छन्नसामत्था // यत् भिक्षुकादिगतं लिङ्गं यस्य राज्ञोऽर्चित भावेक्तप्रत्ययो मान्य मित्यर्थः / तत्रार्थितमपि नावश्यं कस्याप्यनतिक्रमणीयं For Private and Personal use only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 12 // भवति ततोऽनतिक्रमणीयता प्रतिपादनार्थमाह-तस्य राज्ञो यत्पूजनीयं अनतिक्रमणीयं तलिङ्गमाश्रितास्तधि प्रतिपन्नाः छनसामर्थ्याः परलिङ्गग्रहणेनाच्छादितस्वरूपाः तं राजानं गमयन्ति उपशमयंति / कीदृशा उपशमयन्तीत्यत पाह-चीरादिलब्धियुक्ताः क्षीराश्रवलब्धिसम्पन्नाः / आदिशब्दाद् विद्यामन्त्रयोगादि वशीकरणकुशला इति परिग्रहः // कलासु सव्वासु सवित्थरासु श्रागाढ पण्हेसु य संथवेसु / जो जत्थ सत्तोतमणुपविस्से, अवाहतो तस्स स एव पंथा // कलाद्वासप्ततिसंख्या लोकप्रसिद्धा तासु कलासु सर्वास्वपि सविस्तरासु आगाढप्रश्नेषु चात्यन्तदुर्भेदप्रभेषु परिचयेषु सत्सु यो राजा यत्र कलादिविशेषेसक्त आसक्तो भवति / किमुक्तं भवति ? / यस्य राज्ञो यस्मिन् कलादिविशेषे अत्यन्तमभिष्वङ्गो भवति तमनुप्रवेशयेयुस्तं सम्यक् ज्ञात्वा राज्ञः पुरतः प्रवेदयेयुः प्रवेदयन्तश्वराजानमुपशमयन्ति / यत एष तस्य राज्ञ उपशमने अव्याहतः स्वपरा विरोधीपन्थामार्गउपायः / तत्र यदीत्थमुपशान्तो भवति तदा समीचीनमथ नोपशान्तस्तत एव कलादिविशेषे तावत्प्ररूपयन्ति यावत्सार्थो लभ्यते, सार्थे च लम्धे निर्गच्छन्ति / तथा चाह अणुवसमंते निग्गम लिंगविवेगेण होइ आगाढे / देसंतरसंकमणं भिक्खुगादी कुलिंगेणं // अनुपशमयति उपशममकुर्वति राशि निर्गमो भवति, / कथमित्याह-लिङ्गविवेकेन लिङ्गपरित्यागेन गृहस्थलिनेनेत्यर्थः / अथ तथापि न मुश्चति गाढकोपावेशात् , तत माह आगाढं अत्यन्तप्रकोपतो गाढममोचणे मिचुकादिलिओन देशान्तर // 121 // For Private and Personal use only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie संक्रमणं कर्तव्यम् / अशिवादी वा कारणे समुपस्थिते देशान्तरगमनं किल कर्तव्यम् / तत्र तत्र येन पथा गन्तव्यं स कीगित्याहपायरियसंकमणे परिहरंति दिट्ठमि जाव पडिवत्ति। असतीए पविसणं थूभियंमि गहियंमि जा जयणा॥ ___ आर्येन देशेन संक्रमणं तस्मिन् स्वलिङ्गेन गन्तव्यमिति वाक्यशेषः / आर्यसंक्रमणग्रहणतो भङ्गचतुष्टयं सूचितं, / तद्यथा आर्यदेश आर्यदेशमध्यन गमनमित्येको भंगः, प्रायदेशे अनार्यदेश मध्येनेति द्वितीयः, अनार्यदेशे आर्यदेशमध्येनेति तृतीयः, अनार्यदेशे अनार्यदेश मध्येनेति चतुर्थः, तत्र प्रथम भंगे अर्ध षड् विंशति जनपद मध्ये, द्वितीय भंगे भार्यदेशे मालव नामक म्लेच्छ देश मध्येन, तृतीय भंगे यथा--कुडुक्कविषये आर्यविषयमध्येन, चतुर्थभङ्गे पारसीकदेशे अनार्य देशमध्येन / इह प्रथमभङ्गेऽशिवादिकारणोपस्थितौ स्वलिङ्गेन गन्तव्यम् / द्वितीय तृतीय चतुर्थभङ्गे तु परलिङ्गेन, तत्र राशि प्रविष्टे अशिवादिकारणे वा भिक्षुकादिलिनेन गच्छन् उद्गमादीन् दोषान् तेषां च लिङ्गिनामाश्रयस्थानानि परिहरति / तथा गच्छन् यदि केनापि कापि ग्राम नगरादो दृष्टो भवेत् तर्हि दृष्टे सति तेन या काचनाधिकृतलिङ्गानुशासनप्रतिपत्ति सामाचारी कर्चव्या / किमुक्तं भवति ? तत्सामाचार्यावर्तितव्यमिति / अथ तदाश्रयस्थानपरिहारेण समुदानं न लभ्यते ततो असति अविद्यमाने समुदाने प्रवेशनं तदाश्रयस्थानप्रवेशनं कर्तव्यम् / तत्र यदि तेषां प्रत्ययोत्पादनार्थ बुद्धप्रतिमा स्तूपानि वा बन्दनीयानि भवन्ति / तदा जिनप्रतिमा मनसि सम्प्रचार्य वन्दितव्यानि / भिवायां च स्वयं गन्तव्यम् / अथ भिक्षा न लभ्यते, ततो भिक्षुकैः सह भोक्तव्यम् / तत्र यदि पुद्गलं कन्दादिकं वा पतति तदा शरीरस्येदं ममामयकारक For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारपत्रस्य पीठिकाऽनंतरः। तृतीयो |विभागः। // 122 // वैद्येन निवारितमिति प्रतिषेधयेत् / अथ कथमपि अनाभोगतस्तद्रोषभयतो वा गृहीतं भवेत् तदा तस्मिन् गृहीते या यतना सा कर्तव्या। किमुक्तं भवति अल्पसागारिकं कथमप्यपसाय विधिना परिष्ठापयेत् / एष गाथासंक्षेपार्थः / साम्प्रतमेनामेव गाथां विवृणोतिपायरिय देसायरियलिंगसंकमोएत्थ होइ चउभंगो। बितिय चरमेसु अन्नं असिवादि गतो करे अन्नं // __ अशिवादिषु कारणेषु समुपस्थितेषु आर्यदेशे आर्यदेशमध्येन लिङ्गेन स्वलिंगेन संक्रमो भवति, / यन्मध्येन यत्र च गन्तव्यं तयोरुभयोरपि देशयोरार्यत्वात् अत्र च प्रागुक्तप्रकारेण चतुर्भङ्गी गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात्तत्र द्वितीयतृतीयचरमेषु भङ्गेषु अशिवादिगतः सन् अन्यत् गृहस्थलिङ्गं यदि वा यस्य देशस्य मध्येन यत्र वा देशे गन्तव्यं तत्र येतिप्रसिद्धाभिक्षुकादयस्तलिङ्गं करोति सम्प्रति परिहरतीति यदुक्तं तद्व्याख्यानयतिपरिहरइ उग्गमादी विहारठाणाय तेसि लिंगीणं / अपुठवेसा गमितो पायरियत्ते तरोइमंतु // परिहरति उद्गमादीन् दोषान् / तथा तेषां लिङ्गिनां यानि विहारस्थानानि तानि च परिहरति / तत्र अपूर्वेषु स्थानेषु गतः सन् यदि यल्लिङ्गं गृहीतं तदागमेषु कुशलो भवति तदा मा केनापि लिङ्गविडम्बक इति ज्ञात्वा प्रग्रह्य इति आचार्यत्वमाचार्यकं तद्रंथव्याख्यातृत्वं करोति, अथेतरस्तेषामागमेष्व कुशल स्ततः स इदं करोति, तदेवाह // मोणेण जंच गहियं, तु कुक्कुडं उभयो वि अविरुद्धं / पच्चयहे उपणामो, जिण पडिमाउ मणे कुणति॥ // 12 // For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मौनेन वाक्संयमलक्षणेन क्रियां करोति, मौनव्रतित्वमलम्बते इत्यर्थः / यच विशिष्टसम्प्रदायाद्गृहीतुं कुकुटविद्यादिना दंभ प्रयोगलक्षणं उभयतोऽपि उभयेषामपि साधुचर्यायांस्तेषां च लिङ्गिनामविरुद्धं तत्करोति, / तथा समुदानासंभवे तेषामाश्रयेषु गतस्य सतस्तेषां प्रत्ययहेतोः प्रत्ययोत्पादनार्थ बुद्धप्रतिमानां स्तूपानां वा प्रणामे करणीयतयोपस्थिते जिनप्रतिमा मनसि करोति / किमुक्तं भवति ? जिनप्रतिमा मनसि कृत्य तेषां प्रणामं करोति // भावेति पिंडवातित्तणेण घेत्तुं च दवइ अपत्ते / कंदादि पुग्गलाण य आकारगं एयपडिसेहो // तथा आत्मानं जनेभ्यः पिण्डपातित्वेन भावयति, ततो भिक्षा परिभ्रमणेन जीवति अथावमौदर्यदोषतः परिपूर्णो न भवति, ततो दानशालायां भिक्षुकादिभिः सह पतथा समुपविशति / ततः परिपाट्या परिवेषणे जाते सति-अपत्ते इति अत्र प्राकृतत्वात् यकारलोपः / अयंपात्रे तद्गृहीत्वा अन्यत्र विविक्ते प्रदेशे समुद्दिशति / अथान्यत्र गत्वा समुद्देशकरणे तेषां काचित् शङ्का संभाव्यते / ततो भिक्षुकादिभिः एव सह पङ्कथोपविष्टः सन् समुद्दिशति / तत्र यदि सचित्तं कन्दादिपुद्गलं वा मांसापरपर्यायं परिवेषकः परिवेषयति / तदा ममेदमकारक वैद्येन प्रतिषिद्धमिति वदता तेषां कन्दादीनां पुद्गलस्य च प्रतिषेधः कर्तव्यः / अत्रैव पुद्गल विषयेपवादमीहबितियपयं तु गिलाणो निख्खिव चंकमणादि कुणमाणो। लोयं वा कुणमाणो कितिकम्मंवा सरीरादी // द्वितीयपदमपवादपदं यदि भाण्डमात्रोपकरणानां निक्षेपमुपलक्षणमेतत् / आदानं प्रत्युपेक्षणादिकं च कुर्वन् तथा चक्र For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www kobarth.org Acharya Shri Kailassagarsuri Gyarmandie तृतीयो विभाग श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 12 // मणादि आदिशब्दादुत्थानादि परिग्रहः कुर्वन् यदि वा लोचं कुर्वन् अथवा कृतिकर्मशरीरादेः कुर्वन् यदि ग्लानो भवति | तदोपजीव्यं पुद्गलमिति / प्रस्तुतमनुसन्धानमाहअह पुण रुसेज्जा ही तो घेतु विगिंचए जहा विहिणा। एवं तु तहिं जयणं कुज्जाही कारणागाढो // अथ पुनः प्रागुक्तप्रकारेण कन्दादिपुद्गलानां प्रतिषेधे क्रियमाणे रुष्येयुरिति संभाव्यते, तर्हिगृतीयात् गृहीत्वा च यथाविधिना यथोक्तेन विधिना विरिंच्यात् तत् दृष्टिवंचनेनापसार्य सूत्रोक्तविधिना परिष्ठापयेत् उपसंहारमाहइति कारणेसु गहिते, परलिंगे तीरिए तहिं कजे / जयकारी सुज्झइ वियडणाए इयरो जमावजे // इति एवमुक्तेन प्रकारेण कारणेष्व शिवादिषु समुपस्थितेषु परलिङ्गेषु तीरिते च समाप्ति नीते च कार्ये तत्र यो जयकारी यतनाकारी यथोक्तरूपा यतनां कृतवान् सविकटनया आलोचनामात्रेण शुद्ध्यति, / यतनया सर्वदोषाणामपहृतत्वात् / इतरोनाम येन यतना न कृता स यत् अयत्तनाप्रत्ययं प्रायश्चित्तमापद्यते तत्तस्मै दीयते / सूत्रम् भिक्खूय गणाओ अवकम्म ओहावेजा सेइच्छेजा दोच्चंपि तमेवगणं उवसंपजिताणं विहरित्तए णत्थिणंतस्स तप्पइयं केइच्छेदेवा परिहारेवा णणथएगाए सेहोवट्ठावणाए; भिक्खूय गणाओ अवकम्म मोहावेजा से इच्छेजा इत्यादि अथास्य सूत्रस्य का सम्बन्धः उच्यतेएगयरलिंग विजढे, इइसुत्तावलियाउ जे हेठा / उभयजढे अपमत्तो श्रारंभो होइ सुत्तस्स // E 123 // For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यान्यघस्तनानि सूत्राणि पार्श्वस्थादिगतानि वर्णितानि तान्येकतरलिङ्ग विजढे एकतरलिङ्गपरित्यागे तथाहि पार्श्वस्थादि सूत्राणि भावलिङ्गपरित्यागविषयाणि परपाषण्डप्रतिमासूत्रद्रव्यलिङ्गपरित्यागविषयमितिशब्दो हेतौ यतोऽधस्तनानि सूत्राण्यपरलिङ्गविषयाणि ततोऽयमन्य आरंभःसूत्रस्य भवत्युभय जढे इति उभयलिङ्गपरित्यागविषयः प्रस्तावायातत्वात् / एवमनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षुर्गणादपक्रम्य निर्गत्य अवधावेत व्रतपर्यायादवाङ्मुखी पराङ्मुखो भूत्वा गृहस्थपर्याय प्रतिगच्छेत् ततो भावपरावृत्या सइच्छेत् द्वितीयमपि वारं तमेव गणमुपसम्पद्य विहर्तु नस्थिणमित्यादिणमिति खन्वर्थे निपातानामनेकार्थत्वात् नास्ति खलु तस्य कश्चिदपि च्छेदः परिहारो वा / किं सर्वथा न किमपि नेत्याह-नान्यत्र एकस्याः शैक्षिकोपस्थापनायाः / किमुक्तं भवत्येका शैक्षिकोपस्थापनिका भवति मूलं भवतीत्यर्थः / एष सूत्रसंक्षेपार्थः साम्प्रतमेतदेव सूत्र व्याचिख्यासुरपक्रम्येत्यवधावेदिति भेदपर्यायैाख्यानयतिनिग्गमणमवक्कमणं निस्सरणपलायणं च एगट्ठा; लुटण लोहण पलोहण उठाणं चेव एगट्रा॥ निर्गमनमपक्रमणं निस्सरणं पलायनमित्येकार्थाः। लोटनं लुठनं प्रलोटनमवधावनमिति चैकार्थः / तत्रप्रलोटनमिति लुटविलोटने इत्यस्यैव प्रपूर्वस्य पर्यायशब्दैरप्यधिकृत शब्दार्थप्रतीतिरुपजायते / तत्वभेदपर्यायैाख्येति वचनमप्यस्ति ततस्तदुपन्यास इति अथ कैः कारणैरवधावनं कुर्यादित्यवधानकारणान्याहविसओदएणं अहिगरणतो वचइतोव दुक्खसेज्जाए / इह लिंगस्स विवेगं करेज पच्चक्ख परोक्खं // For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः श्री व्यवहारसूत्रस्य पीठिकाऽनंतरः / परित्यागं कुर्यात्मावतः अथवा दुःखशय्यया लक्षणात् / ततोऽयम // 124 // विषयोदयेन अत्र विषयविषयो मोहः परिगृह्यते / विषयेण विषयिणो लक्षणात् / ततोऽयमर्थः विषयविषयमोहोदयेन यदि वा केनापि सह अधिकरणभावतः कलहभावतः अथवा दुःखशय्यया चतुर्विधया त्याजित इति हेतोर्लिङ्गस्य प्रव्रज्याचिह्नस्यरजोहरणस्य विवेकं परित्यागं कुर्यात्कथमित्याह / साधूनां प्रत्यक्ष परोक्षं वा कुत्र कुर्यादित्याहअंतो उवस्सए छड्डुणा उ बहिगामपासे वा / बिइयं गिलाण लोए कियकम्मसरीरमादिसु // उपाश्रयस्यान्तर्मध्ये लिंगस्स छडणा परित्यागः क्रियते यदि वा बहिरुषाश्रयात् / अथवा ग्राममध्ये यदि वा ग्रामस्य पार्श्वे श्रासनप्रदेशेऽथवा तत्रैवाचार्यस्य समीपे इदमवधावन-काले लिङ्गस्यो ज्झनं अपवादतो अवधावनाभावेऽपि भवति / तथा चाह-द्वितीयपदमपवादपदं लिङ्गस्योज्झने ग्लानलोके ग्लानजने शरीरादिषु आदिशब्दादुचारपरिष्ठापनापरिग्रहस्तेषु कतकमणि व्यापार तथा ग्लानस्य शरीरे विश्रामणादिकमुच्चारादि परिष्ठापनादिकं कुर्वन् खरण्टनादिभयाल्लिङ्गस्य विविक्ते प्रदेशे मोचनं भवतीति सम्प्रत्यवधावनेन लिङ्गस्योज्झने विधिविशेषमाह-- उवसामिए परेण, सयं व समुवठिए उवठवणा। तक्खणा चिरकालेण व, दिठंतो अक्खभंगेण // ____ उपाश्रयान्तः प्रभृतिषु येषु स्थानेषु रजोहरणमुक्तं तेषु स्थानेषु तेभ्यः परसिन्वा न्यस्मिन् स्थाने उपशामिते परेणोपशमं नीते स्वयं वा तथाविधानुकूलकर्मोदयतः उपशमं गते ततः पुनरकरणतया तत्क्षणं लिङ्गोज्झनानन्तरं तत्कालं चिरेण वादीघेकालेन गुरुसमीपे समुत्थिते नियमत उपस्थापना कर्तव्या नान्यथा प्रवेशनीयः / आह, यदि तेन न किञ्चिदपि प्रतिसेवितं // 124 // For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः कस्मादुपस्थाप्यते / अत्र मूरिराह-दृष्टान्तोनाक्षभङ्गेन यथा शकटस्याने भन्ने नियमादन्योऽक्षः क्रियत एवं साधोरपि भावाने भग्ने पुनरुत्थापनारूपो भावाक्ष आधीयते अक्षोधूः पुनरपि परः प्राहमूलगुण उत्तरगुणे असेवमाणस्त तस्स अतियारं। तक्खण उवट्रियस्स उ किं कारण दिज्जए मूलं॥ मूलगुण मूलगुणविषये उत्तरगुण विषये किश्चिदप्पतीचारं तस्याप्रतिसेवमानस्य कथमप्रतिसेवनेत्यत आह-तत् क्षणं लिङ्गोज्झनानन्तरं तत्कालम पुनः करणतया समुत्थितस्य न भावाक्षो भग्न इति / किं कारणं तस्मै मूलं दीयते / उपस्थापना क्रियते मूरिराहसेवउ मा व वयाणं, अइयारं तहवि देंति से मुलं / विगडासवा जलम्मि उ, कहंतु नावा न वोडेजा॥ व्रतानां प्राणातिपातविनिवृत्यादीनामतीचारं सेवतां वा मा वा तथापि से तस्य प्रवचनोपनिषद्वेदिनो मूलं ददति / भावतोऽसंवृताश्रवद्धारतया चारित्रभङ्गात् तत्रैव प्रतिवस्तूपमया भावनामाह ! वियडासवेत्यादि विकटानि अतिप्रकटानि स्थूराणीत्यर्थः / आश्रवाणि जलप्रवेशस्थानानि यस्याः सा तथारूपा सती नौः कथं तु जले प्रक्षिप्ता न निमजेदिति भावः / आश्रवद्वाराणामतिप्रकटानां भावादेवं साधुरपि भावतोऽनिवारिताश्रयः सम्भशुभकर्मजले निमजतीति भवति तस्योपस्थापनाहता / अत्रैव दृष्टान्तान्तरमाहचोरिस्सामिति मति, जो खलु संधाइ फेडए मुई। अहियंमि वि सो चोरो, एमेव इमं पिपासामो।। For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir विभाग: श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 125 // भई चोरयिष्यामीति मति सन्धाय यः खलु मुद्रा स्फटयात स यद्याप तदानामारचकैर्गृहीतत्वादिना कारणेन न किश्चिदपहृतवान् तथापि तत्परिणामोपेतत्वादहृतेऽपि स चौरो भवति / एवमेव अनेनैव प्रकारेण इममपि पश्यामः प्रचारित्रपरिणामोपेतत्वेना चारित्रादुपस्थापनायोग्यं पश्याम इत्यर्थः॥ भिक्खू य अन्नयरं अकिच्चट्ठाणं सेवित्ता इछेजा पालोएत्तए जत्थेव अप्पणो पायरियउवज्झाए पासेजा, तस्सन्तियं आलोएजा पडिक्कमेज्जा निन्देजा गरहेजा विउद्देजा विसोहेज्जा बकरयाण अब्भुठेजा अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा।नो चेव अप्पणो पायरियउवज्झाए पासेज्जा, जत्थेव संभोइयं साहम्मियं पासेज्जा बहुस्सुयं बब्भागमं तस्तन्तियं पालोएज्जा जाव पडिवज्जेजा।नो चेव संभोइयं साहम्मियं, जत्थेव अन्नसंभोइयं साहम्मियं पासेज्जा बहस्सुयं बब्भागम, | तस्सन्तियं आलोएज्जा जाव पडिवज्जेज्जा / नो चेव अन्नसंभोइयं, जत्थेव सारूवियं पासेज्जा बहु स्पुयं बब्भागमं तस्मन्तियं आलोएजा जावपडिवज्जेजा / नो चेव गं सारूवियं, जत्थेव सम्मं1 भावियाई चेइआई पासेज्जा, तेसन्तिए आलोएजा जाव पडिवज्जेज्जा / नो चेव सम्मं-भावियाई, चेइआई बहिया गामस्स वा नगरस्त वा निगमस्त वा रायहाणीए वा खेडस्स वा कबडस्स वा For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मडंबस्स वा पट्टणस्स वा दोणमुहस्त वा आसमस्स वा संवाहस्स वा संनिवेसस्स वा पाईणाभिमुहे वा उदीणाभिमुहे वा करयल-परिग्गहियंसि सिरसावत्तं मत्थए अजलिं कडु एवं वएजाः-' एवइया मे श्रवराहा, एवइ खुत्तो अहं अवरद्धो, ' अरहन्ताणं सिद्धाणं अन्तिए पालोएज्जा जाव पडि. वज्जेज्जासि–त्ति बेमि। सूत्रं जे भिक्खूय अन्नयर अकिञ्चट्ठाणं सेवित्ता' इत्यादि / अथास्य सूत्रस्य का सम्बन्ध उच्यते| अइयारे खलु नियमेण विगडणा एस सुत्तसंबंधो। किंचि न तेणा चिन्नं दोन्न वि लिंगा जढा जेण॥ इह अनन्तरसूत्रेऽतीचार उक्तः / कोऽसावतीचार इति चेदत आह-किं चेत्यादि किं वा न तेनाचीर्ण येन द्वेपि द्रव्य| भावरूपे लिङ्गे परित्यक्ते सर्वत एव तस्यातीचार इति भावः / अतीचारे च सति खलु नियमेनविकटना आलोचना भवति तदा दातव्या / तत आलोचनाप्रतिपादनार्थमेव सूत्रारंभ इति सूत्रसम्बन्धः प्रकारान्तरेण सूत्र सम्बन्धमाह अहवा हेट्ठाणंतरसुत्ते पालोयणा भवे नियमा। इहमवि जं निमित्तं उल्लट्टो तस्स कायव्वो // अथवेति प्रकारान्तरे अधस्तनानन्तरसूत्रे द्रव्यभावलिङ्गपरित्यागः कृतस्तबिमित्ता नियमाद्भवत्यालोचना अन्यथा शेक्षिकोपस्थापनाया अयोगादिति प्रतिपादितं / इहापि यनिमित्तमकृत्यं प्रतिसेवितं तस्यापवर्तः प्रत्यावत्तेः कर्तव्यः / स चा For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- तृतीयो हारसूत्रस्य विभागः। पीठिकानंतर। // 126 // लोचनामन्तरेण नेत्यालोचना प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या / भिक्षुरन्यतरत अकृत्यस्थानं सेवित्वा प्रतिसेव्य इच्छेत् आलोचयितुं / स चा लोचयितुमिच्छुर्यत्रैवात्मन आचार्योपाध्यायान् पश्येत्तत्रैव गत्वा तेषामन्ति के समीपे आलोचयेदतीचारजातं वचसा प्रकटी कुर्यात् प्रतिक्रामेत् मिथ्यादुष्कृतं तद्विषये दद्याद्यावत्कारणात् “निन्दिजा गरिहिन्जा विउद्देजा विसोहिज्जा अकरणयाए अब्भुटेजा / अहारिहं तवो कम्मं पायच्छित्तं पडिवजेजा'। इति परिग्रहः / तत्र निंद्यादात्मसाक्षिकं / जुगुप्सेत् गर्हेत् गुरुसाक्षिकम् / इह निन्दनगर्हणमपि तात्विकं तदा भवति यदा तत्करणतः प्रतिनिवर्त्तते / तत आह-विउद्देजा इति तस्मादकृत्य प्रतिसेवनात् व्यावर्तेत निवृत्तेत, व्यावृतावपि कृतात्पापात्तदा मुच्यते, यथात्मनो विशोधिर्भवति, तत आह आत्मानं विशोधयेत् , पापमलस्फेटनतो निर्मली कुर्यात् / सा च विशुद्धिरपुनः करणतायामुपसंपद्यते / ततस्तामेवा पुनः करणतामाह / अकरणतया पुनरभ्युत्तिष्ठेत् / पुनरकरणतया अभ्युत्थानेऽपि विशोधिप्रायश्चित्तप्रतिपत्या भवति / तत आह-यथार्ह यथायोग्यं तपःकर्म तपोग्रहणमुपलक्षणं च्छेदादिकं प्रायश्चित्तं प्रतिपद्यते / यदि पुनरात्मीयेष्वाचार्योपाध्यायेषु सत्सु अन्येपामन्तिके आलोचयति / ततः प्रायश्रित्तं तस्य चतुर्गुरु यदि पुनरात्मन आचार्योपाध्यायान पश्येत् / अभावाद्दरव्यवधानतो वा ततो यत्रैव सांभोगिक साधर्मिक विशिष्टसामाचारीनिष्पन्न बहु श्रुतं च्छेदग्रन्थादिकुशलं उद्धामकमुद्यतविहारिणं पाठान्तरं बह्वागममर्थतः प्रभूतागमं पश्येत्तस्यान्तिके आलोचयेदत्रापि यावत्करणात् पडिक्कमेजा इत्यादि पदकदम्बकपरिग्रहः / यदि पुनः तस्य भावे अन्यस्य सकाशे आलोचयति तदा चतुर्लघु एवं सर्वत्रोत्क्रमकरणे वक्तव्यम् / सांभोगिकसाधर्मिकबहुश्रुताभावे असांभोगिक साधर्मिक बहुश्रुत संविग्नस्यान्तिके तस्याप्यभावे सारूपिकस्यवहुश्रुतस्यान्तिके समान रूपं सरूपं तत्र भवः // 126 // For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सारूपिको वक्ष्यमाणस्वरूपः / तस्याप्यभावे यत्रैव सम्यग् भावितानि जिनवचनवासितान्तःकरणानि दैवतानि पश्यति / तत्र गत्वा तेषामन्तिके आलोचयेत् / तेषामप्य भावे बहिनामस्य ग्रसति बुद्ध्यादीन गुणान् यदि वा गम्यः शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामस्तस्य यावत्करणात् / “नगरस्य वा निगमस्स वा रायहाणीए वा खेडस्स वा कप्पडस्यवा पट्टणस्स वा दोसमुहस्स वा आसमस्स वा संवाहस्सवा सन्निवेसस्स वा इति परिग्रहः" // तत्र न विद्यते करो यस्मिन् तत् नकरं तस्य, निगमः प्रभूततर वणिग्वर्गावासस्तस्य वा राजाधिष्ठान नगरं राजधानी तस्य वा पाशुप्राकार निबद्धं खेटं तस्य वा क्षुल्लकप्रकारवेष्टितं कटं तस्य वा, अर्धतृतीयगव्यूतान्त मान्तररहितं मडम्ब तस्य वा, पत्तनं जलस्थलनिर्गमप्रवेशं यथा भृगुकच्छ / उक्तं च "पत्तनं शकटैगम्यं, घोटकैनौभिरेव च / नौभिरेवयद्गम्यं, पट्टनं तत्य क्षते // " तस्य वा द्रोणमुखं जलनिर्गमप्रवेशं / यथा-' कोकणदेशेस्थानकनामकं पुरं तस्य च, आकरो हिरण्याकरादिः | आश्रमस्तापसावसथोपलचित आश्रयविशेषः तस्य वा संबाधो यात्रासमागतप्रभूतजननिवेशस्तस्य वा, संनिवेशस्तथा विधप्राकृतलोकनिवासस्तस्य वा प्राचीनाभिमुखो वा उदीचीनाभिमुखो वा पूर्वदिगभिमुख उत्तरदिगभिमुखो वा इत्यर्थः, / इह चिरन्तनव्याकरणेषु दिश्यपिस्त्रियामभिधेयायामीनप्रत्ययः स्वार्थे भवति, तत एवं निर्देशः पूर्वोत्तरादिग्रहणमालोचनायामेतयोरेव दिशयोरहेत्वात् करतलाम्यां प्रकर्षण गृहीतः करतलप्रगृहीतः तं तथा शिरस्यावर्तो यस्य स शिरस्यावतः कण्ठे कालवद लुक् समासः तं मस्तके अञ्जलिं कृत्वा एवं वक्ष्यमाणरीत्या वदेव / तामेव रीतिं दर्शयति एतावन्तो मे ममापरापा एतावत् कृत्वा एतावतो वारान् यावदहमपराद्ध एवमर्हता तीर्थकृतां कथं भूतानामित्याह-सिद्धानामपगतमलकलकानाम 22 For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यव-* न्तिके आलोचयेदित्यादि पूर्ववदेष सूत्रसंचेपार्थः / अधुना नियुक्तिभाष्यविस्तरः / तत्र यदुक्तमकृत्यं स्थान सेवित्वेति हारसूत्रस्य / तद्विषयमुपदर्शयतिपीठिका- अन्नयरं तु अकिच्चं मूलगुणे चेव उत्तरगुणे यामूलं च सव्वदेसं एमेव य उत्तरगुणेसु // नंतर। अन्यतरदकृत्यं पुनः सूत्रोक्तं मूलगुणे मूलगुणविषयमुत्तरगुणे वा उत्तरगुणविषयं वा / तत्र मूलं मूलगुणविषयं सर्व देशं // 127 // वा / सर्वथा मूलगुणस्योच्छेदेन देशतो वा इत्यर्थः / एवमेवानेनैव प्रकारेण उत्तरगुणेष्वपि द्वैविध्यं भावनीयं / तद्यथा-उत्तरगुणस्यापि सर्वतो देशतो वा उच्छेदेनेति तत्रैव व्याख्यानान्तरमाहअहवा पणगादीयं मासादीवावि जाव छम्मासा। एवं तवारिहं खलु च्छेदादि चउण्हवेगयरं // अथवेति अकृत्यस्थानस्य प्रकारान्तरतोपदर्शने पञ्चकादिकं रात्रिंदिवपञ्चक प्रभृति प्रायश्चित्त स्थानमकृत्यं स्थानं, यदि वा मासादि तच्च तावत् यावत् षण्मासाः। एतत्खलु प्रकृत्यस्थानं तपोऽहं तपोरूपप्रायश्चित्ताई यदि वा च्छेदादीनां चतुर्णा प्रायश्चित्तस्थानमकृत्यस्थानं तदेवमकृत्यस्थानं व्याख्याय सम्प्रति यथा स्वकीयाचार्योपाध्यायादीनामदर्शनं संभवति तथा प्रतिपादयतिश्राउय वाघायं वा दुल्लहगीयं च पत्तकालं तु / अपरक्कममासज्ज व सुत्तमिणं तूदिसा जाव // स्वकीयानामाचार्योपाध्यायानामायुषो व्याघातोऽभवत् जीवितस्य बहुधातसंकुलत्वात् / यदि वा तस्यैवालोचकस्या // 127 // For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युर्यावदाचार्योपाध्यायादि समीपे गच्छति तावत् न प्रभवति स्तोकावशेषत्वात् , तत आयुषो व्याघातं वा समाश्रित्य तथा भविष्यति स कालो यत्र दुर्लभो गीतार्थ: आलोचनाईस्तत एण्यन्तं कालमधिकृत्य दुर्लभं गीतार्थ गीतार्थ वाश्रित्य तथा जङ्घाबल-परिहान्यारोगातंकेण (न) वा जातोऽपराक्रम आलोचकस्ततस्तं वा प्रतीत्य सूत्रमिदमधिकृतं प्रवृत्तं यावदिशादि सूत्रम् / अत्र पर आह-ननु पूर्वमेकाकिविहारप्रतिमासूत्राणि व्याख्यातानि यथा एकाकिविहारे दोषाः, तदनन्तरं पार्श्वस्थादि विहारोऽपि प्रतिषिद्धः। ततो नियमाद्च्छे वस्तव्यमिति नियमितं / एवं च नियमिते कथमेकाकी जातो येनोच्यते नैवात्मनमाचार्योपाध्यायान् पश्येत्तत्रैव गत्वा तेषामन्तिके आलोचयेदित्यत्र सूरिराहसुत्तमिणं कारणियं पायरियादीण जत्थ गच्छंमि / पंचण्हं ही असती एगो च तहिं न वसियव्वं // सूत्रमिदमधिकृतं कारणिक, कारणे भवं कारणिकं कारणे सत्येकाकिविहारविषयमित्यर्थः / इयमत्र भावना-बहूनि खन्वशिवादीनि एकाकित्वकारणानि ततः कारणवशतो यो जात एकाकी तद्विषयमिदं सूत्रमिति न कश्चिद्दोषः अशिवादीनि तु कारणानि मुक्त्वा प्राचार्यादिविरहितस्य न वर्तते वस्तुं / तथा चाह-यत्र गच्छे पश्चानामा!यापाध्यायगणावच्छेदि प्रवर्तिस्थविररूपाणामसदभावो यदि वा यत्र पश्चानामन्यतमोऽप्येको न विद्यते तत्र न वस्तव्यमनेकदोषसम्भवात् / तानेव दोषानाह-. एवं असुभगिलाणे परिपकुलकजमादिवग्गो उ / अस्मस्सतिससल्लस्सा जीवियघाते चरणघातो // एवमुक्तेन प्रकारेण एकादिहीने गच्छे एकोऽशुभकार्ये मृतकस्थापनादौ अपरोग्लानप्रयोजनेप्वन्यः परित्रायां कृतभक्त For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobalbirth.org Acharya Shri Kailassagarsur Gyarmandie तृतीयो विभाग। श्री व्यवहारपत्रस्य पीठिकाsनंतरः। // 128 // प्रत्याख्यानस्य देशनादौ, अपरः कुलकार्यादौ व्यग्र इति, अन्यस्य पञ्चमस्याप्यन्त्यावस्थाप्राप्तस्य आलोचनाया असंभवेन | | सशल्यस्य सतो जीवितघाते जीवितनाशे चरणव्याघातश्चरणगात्र शश्चरण,शे च शुभगतिविनाशः अत्र पर आह एवं होइ विरोहो, आलोयण परिणतो य सुद्धो उ। एगंतेण पमाणं परिणामो वि न खलु अम्हं॥ | / नन्वेवं सति परस्परविरोधस्तथाहि भवद्भिरिदानीमेवमुच्यते सशल्यस्य सतो जीवितनाशे चरणभ्रंशःप्राक् चैव मुक्तमदचालोचनेऽप्यालोचनापरिणामपरिणतः शुद्धइति ततो भवति परस्पर विरोधः, अत्र मूरिराह-एगंतणेत्यादि, न खल्वस्माकं स्व शक्ति निगृहनेन यथाशक्तिप्रवृत्तिविरहितः केवलपरिणामः एकान्तेन प्रमाणं तस्य परिणामाभासत्वात् , किन्तु सूत्रं प्रमाणी | कुवतो यथाशक्ति प्रवृत्तिसमन्वितः न चैकाद्यभावे गच्छे वसन् सूत्रमनुवर्तते / ततस्तस्य तात्विकपरिणाम एव नेति स शल्यस्य जीवितनाशे चरणनाशः / पुनरपि वक्तव्यानन्तरं विवक्षुः प्रश्नमुत्थापयतिचोयग किंवा कारण पंचण्ह सती तहिं न वसियव्वं / दिटतो वाणियए पिडिय अत्थे वसिउ कामो॥ चोदक आह-यत्र पश्चानां परिपूर्णानामसदभावस्तत्र न वस्तव्यमित्यत्र किंवा कारणं को नाम दोषः ? सूरिराह-अत्र अधिकृतार्थे वणिजा पिण्डितार्थेन वस्तुकामेन दृष्टान्तः उपमा, गाथायां सप्तमी तृतीयार्थे / इयमत्र भावना-कोऽपि वणिक् तेन प्रभृतोऽर्थः पिण्डितः / ततः सोऽचिन्तयत् / कुत्र मया वस्तव्यं यत्रैनमर्थ परिभुञ्जह (य) मिति ततस्तेन परिचिन्त्येदं निश्चिक्ये: // 128 // For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्थ न कप्पइ वासो आहारा जत्थ नत्थि पंच इमे / राया वेजो धणिमं नेवइया रूवजक्खाय // तत्र मम न कल्पते वासो यत्रेमे वक्ष्यमाणाः पञ्च नाधाराः / के ते इत्याह-राजा नृपतिवैद्यो भिषक् , अन्ये च धनवन्तो नैतिकका नीतिकारिणो रूपयक्षा धर्मपाठकाः / कस्मादिति चेदत आह-- दविणस्स जीवयस्स य वाघातो होज जत्थ नत्थेते / वाघाए वेगतरस्स दव्वसंघाडणा अफला // यत्र न सन्त्येते राजादयः परिपूर्णाः पञ्च तत्र नियमतो द्रविणस्य धनस्य जीवितस्य वा व्याघातो भवेत् / वेबैन विना जीवितस्य, राजादिभिर्विना धनस्यव्याघाते चैकतरस्य धनस्य जीवितस्य वा द्रव्यसङ्घाटना द्रव्योपार्जना विफला परिभोगस्या सम्भवादथवा-- रमा जुवरमा वा महयरय अमच्च तह कुमारेहिं / एएहिं परिग्गहियं, वसेज रजं गुणविसालं // राजा युवराजेन महत्तरकेनामात्येन तथा कुमारैरेतैः पञ्चभिः परिगृहीतं राज्यं गुणविशालं भवति / गुणविशालत्वाच्च तद्वसेत् / तत्र कीदृशो राजेति राजलक्षणमाह उभतो जोणीसुद्धो राया दसभागमेत्त संतुट्ठो। लोए वेदे समए कयागमो धम्मितो राया / / यो राजा उभययोनिशुद्धः मातृपितृपक्षपरिशुद्धः / तथा प्रजाम्यो दश (म) भागमात्रग्रहणसन्तुष्टः। तथा लोके लोकाचारे वेदे समस्तदर्शनिनां सिद्धान्ते समये नीतिशास्त्रे कृतागमः कृतपरिज्ञानो धार्मिको धर्मश्रद्धावान् स राजा, शेषस्तु For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-1 हारपत्रस्य पीठिका तृतीयो विशमः। नंतरः / // 129 // राजाभासः, तथापंचविहे कामगुणे साहीणे भुंजए निरुविग्गे / वावारविप्पमुक्को राया एयारिसो होइ॥ पञ्चविधान पश्चप्रकारान् रूपरसगन्धस्पर्शशब्दलचणान् कामगुणान् स्वाधीनान् स्वभुजोपार्जितान् निरुद्विमः प्रत्यन्तराजकृतमनोदुःखासिकाया अभावात् व्यापारविप्रमुक्तो देशपरिपन्थनादिव्यापारविप्रमुक्तो युवराजादीनां तद्वयापाराध्यारोपणा तो यः स एतादृशो राजा भवति, युवराजस्य स्वरूपमाहश्रावस्सयाइं काउं, सो पुवाई तु निरवसेसाई / अत्थाणी मज्झगतो, पेच्छइ कज्जाई जुवराया // यो नाम प्रातरुत्थाय पूर्वाणि प्रथमानि आवश्यकानि शरीरचिन्ता देवतार्चनादीनि निरवशेषाणि कृत्वा आस्थानिकामध्यगतः सन् कार्याणि प्रेक्षते चिन्तयति स युवराजः, महत्तरकलक्षणमाहगंभीरो मद्दवितो, कुसलो जाइ विणयसंपन्नो। जुवरलाए सहितो पेच्छइ कज्जाइं महत्तरओ // यो गम्भीरो लब्धबुद्धिमध्यभागो मार्दवितो मार्दवोपेतः सञ्जातं मार्दवमस्येति तारकादि दर्शनादितप्रत्ययः / कुशलः सकलनीतिशास्त्रदक्षो जातिविनयसम्पन्नो युवराजेन सहितः सन् प्रेक्षते कार्याणि राज्यकार्याणि समहत्तरक इति, अमात्यलक्षणमाहसजणवयं पुरवरं चिंतंतो अत्थइ नरवति च / ववहारनीतिकुशलो, अमच्चो एयारिसो अहवा॥ यो व्यवहारकुशलो नीतिकुशलश्च सन् सजनपदं पुरवरं नरपतिं च चिन्तयन्नवतिष्ठते स एतादृशो भवति अमात्यः / // 129 // For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथवा यो राज्ञोऽपि शिक्षा प्रयच्छति स अमात्यस्तथा चैतदेव सविस्तरं भावयिषुराह-- राया पुरोहितो वा संघिल्लातो नगरंमि दोवि जणा। अंतेउरे धरिसिज्जा, अमच्चेणं खिसिया दोवि॥ ___ राजा पुरोहितश्च वाशब्दः समुच्चये / एतौ द्वावपि जनौ ' संघिनाउत्ति संघातवन्तौ परस्परं मदु ( ? )कावित्यर्थः नगरे वतेते तौ च तथा वर्तमानावन्तःपुराम्यां निजनिजकलत्रेण धर्षितौ अमात्येन च द्वावपि खिसितो, निन्दापुरस्सरं शिक्षितावित्यर्थः / एष गाथाक्षरार्थः / / भावार्थः कथानकादवसे यस्तञ्चेदम् 'एगो राया / तस्स पुरोहितो / तेर्सि दोण्हवि भजातो परोप्परं भगिणीतो / अनया तेसि समुन्नावो जातो / राय मज्जा भणइ-'मम वस्सो राया' / पुरोहितभन्जा भणइ-मम वस्सो भयो' तो पेच्छामो कयराए वस्सो पती, / ततो पुरो हितमाए भत्तं उवसाहिता रमो भजा भगिणी निमंतिया / रतिं पुरोहियभजाए पुरोहितो भणितो-'मए उवाइयं कयं जब मम वरो अमुगो समिज्झि हि, ततो भगिणीए समं तव सिरे भायणं काउं जेमिमि सो य मे वरो संपरसो, संपर्य तब मुलातो पसायं मम्गामि' पुरोहितो भणति 'अणुग्गहो मे' ततो रायभजाए राउ भणितो-'अजरत्तिं तव पिठीए विलग्गिउं पुरोहियघरं वच्चामि, राया भणति 'अणुग्गहो मे' तहि सा रायं पलाणित्ता पिठीए विलम्गित्ता पुरोहियघरं गंतुं पठित्ता ऊ रुहित्ता वाहणत्ति काउं खंभे बद्धो / ततो दोवि जणीतो पुरोहियस्स उवरि मत्थए भायणं काउं पुरोहिएण धरेज्जमाणे भायणे * मुंजति / राया खमे बद्धो हयहसियं करेति, भोत्तुं गया रायभजा / ततो रक्षा पुरोहिएणं धरेसितोमित्ति तस्स सिरं मुंडावियं अमच्चेण तं सव्वं नायं पभाए राया पुरोहितो य खिसितो अमुमेवार्थमाह For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव तृतीयो हारपत्रस्य विभागः। पीठिकानंतरः। // 130 // छंदाणुवत्ति तुझं मज्झंवीमंसणानिवे खलिणं / निसिगमण मरुगथालं धरेति भुजंति ता दोवि // ___तव वा पतिर्मम वा पतिच्छन्दोनुवर्तीति न विमर्शव्यतिरेकेण ज्ञातुं शक्यते ततो मीमांसा परीक्षाकर्तुमारब्धा / तत्र राजभायेंया नृपे खलीनमारोपितं / ततो निशि रात्रौ पुरोहितगृहे गमनं, ततो मरुको ब्राह्मणः पुरोहितः शिरसास्थालं धरति / तत्र द्वावपि भुञ्जाते। एष गाथाक्षरयोजना / भावार्थोऽनन्तरमेव कथितः / अथ कथममात्यो द्वावपि तो शिक्षितवान् तत आहपडिवेसिय रायाणो सोउमिणं परिभवेणहसिहिति / थीनिजितो पमत्तो वाविरजंपि पेलेजा // प्रातिवेशिका नाम सीमान्तरवर्तिनः प्रत्यर्थिनो राजान इदं श्रुत्वा परिभवेन परिभवोत्पादनबुद्धया हसिष्यन्ति / न केवलं हसिष्यन्ति किन्तु स्त्रीनिर्जितः प्रमत्त एष इति ज्ञात्वा राज्यमपि प्रेरयिष्यन्ति गृह्णीयरित्यर्थः॥ धित्तेसिं गामनगराण जेसि इत्थी पणायगा / तेया वि धिक्कया पुरिसा जे इत्थीण वसंगया // विग निन्दायां, तेषां ग्रामनगराणां येषां स्त्री प्रणायिका प्रकर्षेण स्वतन्त्रतया नायिका / अत्र धिम् गोगे द्वितीया प्राप्तावपि षष्ठीप्राकृतत्वात् / तथा तेऽपि पुरुषा धिक्कृता धिक्कार प्राप्तवन्तो ये स्त्रीणां वशमायत्ततां गताः / तथा"इत्थीतो बलवंजत्थ गामेसु नगरेसु वा / सो गाम नगरं वापि, खिप्पमेव विणस्सइं॥" __यत्र ग्रामेषुनगरेषु वा स्त्रियो बलवत्यः स ग्रामो नगरं वा क्षिप्रमेव विनश्यति / बहुवचनेनोपक्रम्योपसंहारो जातौ बहुवचनमेकवचनं च भवतीति ज्ञापनार्थः। एवमुक्ते राजा पुरोधा वा एवं मनसि सम्प्रधारयेत् यथा ' नास्माकं ग्रामेषु नगरेषु वा // 130 // For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रियो बलवत्य ' इति / तत आहइत्थीतो बलवंतत्थ गामेसुय नगरेसुय, अणस्सा जत्थहेसंति, अपव्वंमिय मुंडणं॥ तत्र तेषु ग्रामेषु नगरेषु वा स्त्रियो वलवत्यो यत्र अनश्वा हेषंति, अपर्वणिच शिरोमुंडनं, एतेन राज्ञो हय हेषितं प्रकटीकृतं पुरोधसश्चशिरो मुंडनं, अथ कथमेतदमात्येन ज्ञातमित्यत आह // सूयग तहाणु सूयग पडिसूयग सव्वसूयगा चेव / पुरिसा कयवित्तीया वसंति सामंतरज्जेसु // तस्यामात्यस्य पुरुषाः कृतवृत्तयः कृताजीविका श्चतसृषु दिक्षु चारज्ञानार्थ सामन्तराज्येषु प्रातिवेशकराज्येषु वसन्ति / तद्यथा-सूचका अनुसूचकाः प्रतिसूचकाः सर्वसूचकाश्च / तत्र सूचकाः सामन्तराज्येषु गत्वा अन्तःपुरपालकैः सह मैत्री कृत्वा यत्तत्र रहस्यं तत्सर्व जानन्ति / अनुसूचका नगराभ्यन्तरे चारमुपलभन्ते, प्रति सूचकानगरद्वारसमीपे अन्पव्यापारा अवतिष्ठति, सर्वसूचका स्वनगरं पुनरागच्छन्ति पुनयोन्ति तत्र ये सूचकास्तैः श्रुतं दृष्टं वा सर्वमनुसूचकेभ्यः कथयन्ति अनुसूचकाः सूचक कथितं स्वयमुपलब्धं च प्रतिसूचकेम्यः प्रतिसूचकाः अनुसूचककथितं स्वयमुपलब्धं च सर्वसूचकेभ्यः। सर्वसूचका अमात्याय कथयन्ति / यथा तस्यामात्यस्य चतुर्विधाः पुरुषाः सामन्तराज्येषु वसन्ति तथा महेला अपि। तथा चाहसूयग तहाणुसूयग पडिसयग सव्वसूयगा चेव / महिलाकयवित्तीया वसंति सामंतरजेसु // अस्य व्याख्या प्राग्वत् / यथा च पुरुषाः खियश्च सामन्तराज्येषु समस्तेषु वसन्ति तथा सामन्तनगरेष्वपि राजधानी For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie तृतीयो विभाग। श्री व्यवहारसूत्रस्य पीठिका नंतरः। // 13 // रूपेषु / तथा चाहसूयग तहाणुसूयग पडिसूयग सव्वसूयगा चेव / पुरिसा कयवित्तिया वसंति सामंतनगरेस॥ सूयग तहाणुसूयग पडिसूयग सव्वसूयगा चेव / महिला कय वित्तीया वसंति सामंतनगरेसु // इदं गाथाद्वयमपि पूर्ववद्यथा च परराज्येषु परनगरेषु च पुरुषाखयश्च वसन्ति तथा निजराज्ये निजनगरे अन्तःपुरे च / / तथाचाहसूयग तहाणुसूयग पडिसूयग सव्वसूयगा चेव / पुरिसा कय वित्तीया वसंति निययंमि रजमि॥ सूयग तहाणुसूयग, पडिसूयग सव्वसूयगा चेव; महिला कय वित्तिया, वसंति निययंमि रजमि सयग तहाणुसूयग पडिसूयग सव्वसूयगा चेव / पुरिसा कय वित्तीया वसंति निययंमि नगरंमि॥ सूयग तहाणुसूयग, पडिस्यग सवस्यगा चेव महिला कय वित्तीया, वसंति निययंमि नगरंमि सुयग तहाणुसूयग पडिसूयग सव्वसूयगा चेव / पुरिसा कय वित्तीया वसंति अंतेउरे रखो॥ सूयग तहाणुसूयग पडिसूयग सव्वसूयगा चेव / महिला कय वित्तीया वसंति अंतेउरे रमो॥ गाथा षट्कस्यापि व्याख्या पूर्ववत् / तत एवं निजचारपुरुषमहिलाम्यो राज्ञःपुरोधसश्च निशिवृत्तममात्यो जातवान् / तदेवं राज्ञोऽपि यः शिक्षाप्रदानेऽधिकारी सोऽमात्य इति उक्तममात्यस्य स्वरूपम् // मधुना कुमारस्याह // 13 // For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir पच्चंते खुब्भंते दुईते सव्वतो दवेमाणो / संगामनीति कुसलो कुमार एयारिसो होइ / प्रत्यन्तान् सीमासन्धिवर्तिनः चुभ्यतो अन्तभूतण्यर्थत्वात् समस्ता अपि सीमापर्यन्तवर्तिनीः प्रजाः क्षोभयतो दुर्दान्तान् / | दुःशिक्षितान् संग्रामनीति कुशलः सर्वतः सर्वासु दिनु यो दमयन् वर्तते // स एतादृशः कुमारो भवति। तदेवं राजयुवराजादि व्याख्यातं पश्चकं सम्प्रति राजवैद्यादि पञ्चकं // तत्र राजस्वरूपमुक्तमिदानी वैद्यस्वरूपमाहअम्मापिई हि जणियस्स पायंकपउरदोसेहिं / विज्जा देंति समाहि, जहिं कया श्रागमा होति॥ मातापितृभ्यां जनितस्य तस्याधिकृतस्य वगिज आतङ्कात रोगात् ये समुत्थाः प्रचुरा दोषास्तैरुपेतस्येति गम्यते वैद्या ददति कुर्वन्ति समाधि स्वास्थ्यं नीरोगतामित्यर्थः। यैः कृता अभ्यस्ता आगमा वैद्यकशास्त्रलक्षणा भवन्ति वर्तन्ते / उक्तं वैद्यस्वरूपम् / अधुना धनवा स्वरूपमाहकोडिग्गसो हिरमं मणिमुत्तसिलप्पवालरयणाई। अजयपिउपज्जागय एरिसया होंति धणवत्ता // येषां आर्यः पितामहः, पिता प्रतीतः। प्रायः प्रपितामहः तेभ्य आगतं विद्यते कोट्याशा, कोटिसङ्ख्यया हिरण्यं मणिमुक्ताशिलाप्रवालरत्नानि च मणयचंद्रकान्ताद्याः मुक्तामुक्तफलानि विद्रुमाणि रत्नानि कर्केतनादीनि ते ईदृशा भवन्ति धनवन्तः / / उक्तं धनवतां स्वरूपमिदानी नैयतिकस्वरूपमाहसणसत्तरसादीणं धन्नाणं कुंभकोडिकोडीणं / जेसिंता भायणठा एरिसिया होंति नियइइया / For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो |विभाग। श्री व्यव-| हारसूत्रस्य पीठिका:नंतरः। // 132 // सणः सप्तदशो येषां तानि सणसप्तदशानि तानि चामूनि तद्यथा-शालिः 1 यवः 2 कोद्रवाः 3 वीहि 4 रालकः 5 तिला:६ मुद्गाः 7 माषा: चवला 6 चणकाः 10 / तुवरी 11 मसुरकः 12 कुलत्थाः 13 गोधूमाः 14 निष्पावा: | 15 अतसी 16 सणश्च 17 उक्तं च सालि जव कोइव वीहि रालगतिल मुग्ग मास चवल चणा / तुवरि मसूर कुलत्था गोहुमनिष्पाव अयसि सणा // सणसप्तदशानि मादिर्येषां तानि सणसप्तदशानि, तेषां धान्यानां कुम्भकोटी कोट्यो येषां भोजनार्थ विश्राणनार्थ गृहेषु सान्त ते एतादृशा भवन्ति नैयतिकाः, नियतिर्व्यवस्था तत्र नियुक्तास्तथा वा चरन्तीति (नै)नियतिकाः / उक्तं नियतिकस्वरूपम् / / अधुना रूपयक्षस्वरूपमाह भंभीय मासुरुक्खे माढरकोडिल दंडनीतिसु / अल्लंचपक्खगाही एरिसया रूवजक्खातो॥ भम्भ्यायामासु(शुद )वृक्षे माढरे नीतिशास्त्रे कौण्डिन्यप्रणीतासु च दण्डनीतिषु ये कुशला इति गम्यते / तथा न कस्यापि लञ्चामुत्कोचं गृहन्ति / नाप्यात्मीयोऽयमिति कृत्वा पर्व गृहन्ति ते एतादृशोऽलंचापचग्राहिणो रूपयक्षारूपेण | मूर्त्या यक्षा इव रूपयक्षाः मूर्तिमन्तो धर्मैकनिष्ठा देवा इत्यर्थः / उक्तो वणिग् दृष्टान्तः // साम्प्रतमुपनयनमाह| तत्थ न कप्पइ वासो गुणागरा जत्थ नस्थि पंच इमे / पायरिय उवज्झाए पवित्तथेरेय गीयत्थे॥ // 132 // For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वणिज इव राजाद्यभावे साधोरपि तत्र गच्छे वासो न कन्पते / यत्र इमे वक्ष्यमाणागुणानामाकराः स्थानानि गुणाकराः पञ्च न सन्ति के ते इत्याह-आचार्य उपाध्यायः प्रवृत्तिः स्थविरो गीतार्थश्च / तत्र कीदृशः आचार्यस्तत्स्वरूपमाह। सुत्तत्थ तदुभएहिं उवउत्ता नाणदंसणचरित्ते / गणतत्ति विप्पमुक्का एरिसया होति पायरिया // ये सूत्रार्थतदुभरुपेता इति गम्यते। तथा सततं ज्ञानदर्शनचारित्रेसमाहारो द्वन्द्वः ज्ञानदर्शनचारित्रेषु उपयुक्ताः कृतोपयोगास्तथा गणस्य गच्छस्य या तप्तिः सारा तया विषमुक्ता गणावच्छेदप्रभृतीनां तत्तप्तेः समर्पितत्वात् , उपलक्षणमेतत् , शुभलक्षणोपेताच य एतादृशा भवन्त्याचार्याः / ते चार्थमेव केवलं भाषन्ते न तु सूत्रमपि वाचयन्ति तथा चोक्तम्सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेटि(ढि)भूतो य। गणतत्ति विप्पमुक्को अत्थं भासेइ पायरिओ॥ अथ किं कारणमाचार्याः स्वयं सूत्रं न वाचयन्ति / तत आहएगग्गया य ज्झाणे वुड्डी तित्थयर अणुग्गई गरुया। आणाघेजमितिगुरु, कयरिणमोक्खो न वाएइ॥ सूत्रवाचनाप्रदानपरिहारेणार्थमेव केवलं व्याख्यानाय आचार्यस्य एकाग्रता एकाग्रमनस्कता ध्यानेऽर्थचिन्तनात्मके भवति / यदि पुनः सूत्रमपि वाचयेत्तदा बहुव्यग्रत्वादर्थचिन्तायामेकाग्रता न स्यात् , एकाग्रतयापि को गुण इत्यत आहवृद्धिः एकाग्रस्य हि सतोऽथ चिन्तयतः सूत्रार्थस्य / तत्र सूक्ष्मार्थोन्मीलनात् वृद्धिरुपजायते तथा तीर्थकरानुकतिरेवं कृता भवति / तथा हि तीर्थकृतो भगवन्तः किलार्थमेव केवलं भाषन्ते, न तु सूत्रं नापि गणतप्तिं कुर्वन्ति / एवमाचार्या अपि तथा For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PIK तृतीयो विभाग श्री व्यवहारसूत्रस्य। पीठिका नंतर // 13 // वर्तमानास्तीर्थकरानुकारिणो भवन्ति / सूत्रवाचनां तु प्रयच्छतामाचार्याणां लाघवमप्युपजायते तद्वाचनायास्ततोऽधस्तनपदवर्षिभिरप्युपाध्यायादिभिः क्रियमाणत्वादेवं तस्य तथा वर्तमानस्य लोके राज्ञ इव महती गुरुता प्रादुर्भवति तद्गुरुतायां च प्रवचनप्रभावना तथा आज्ञायां स्थैर्यमाज्ञास्थैर्य कृतं भवति तीर्थकृतामेवमाज्ञा पालिता भवतीत्यर्थः / इयं हि तीर्थकृतामाज्ञा यथोक्तप्रकारेणममानुकारिणा प्राचार्येण भवितव्यमिति / इत्यस्मात् हेतुकलापात् गुरुराचार्यः कृतः ऋणमोक्षो येन स कृतऋणमोक्षस्तेन हि सामान्यावस्थायामनेके साधवः सूत्र मध्यापितास्तत ऋणमोक्षस्य कृतत्वात्सूत्रं न वाचयति उक्तमाचार्यस्वरूपमिदानीमुपाध्यायस्वरूपमाहसुत्तत्थतदुभयविऊ उज्जुत्ता नाणदंसणचरित्ते / निप्पायगसिस्साणं एरिसया होंति उवज्झाया // ये सूत्रार्थ तदुभयविदो ज्ञानदर्शनचारित्रेषयुक्तास्तथा शिष्याणां सूत्रवाचनादिना निष्पादका एतादृशा भवन्ति उपाध्यायाः / / उक्तं चसंमत्तनाणसंजम, जुत्तोसुत्तत्थतदुभय विहिण्णू। आयरियठाणजोग्गो सुत्तं वाएइ उवज्झातो // अथ कस्मात्सूत्रमुपाध्यायो वाचयति तदुच्यते-अनेकगुणसंभवाचानेवाहसुत्तत्थेसु थिरतं, ऋणमोक्खो श्रायतीय पडिबंधो। पाडिच्छेमोहजो, तम्हा वाए उवज्झातो॥ उपाध्यायः शिष्येभ्यः सूत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभावयति / सूत्रेऽर्थे च तस्य स्थिरत्वमुपजायते / तथान्यस्य सूत्रवाचनाप्रदानेन सूत्रलक्षणस्य ऋणस्य मोक्षःकृतो भवति / तथा आयत्यामागामिनि काले आचार्यपदाध्यासेऽप्रतिबन्धोऽ // 13 // For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie त्यन्ताभ्यस्ततया यथावस्थतया स्वरूपस्य सूत्रस्यानुवर्तनं भवति / तथा पाडिच्छेति येऽन्यतो गच्छान्तरादागत्य साधवस्तत्रोपसम्पदं गहते ते प्रतीच्छका उच्यन्ते / ते च सूत्रवाचनाप्रदानेनानुगृहीता भवन्तीति वाक्यशेषः। तथा मोहजयः कृतो भवति / सूत्रवाचनादानव्यग्रस्य सतः प्रायश्चित्तविश्रोतसिकाया प्रभावात् / यत एवं गुणास्तस्मादुपाध्यायः सूत्रं वाचयेत् / पाठान्तरं 'तम्हा उ गणीउ वाएत्ति' अत्रापि स एवार्थो नवरं गणी उपाध्यायः / उक्तमुपाध्यायस्वरूपमधुना प्रवर्तिस्वरूपमाहतवनियमविणयगुणनिहि, पवत्तया नाण सणचरित्ते / संगहुवग्गहकुसला पवत्ति एयारिसा होंति॥ तपो द्वादशप्रभेदं नियमा विचित्रा द्रव्याद्यभिग्रहाः / विनयो ज्ञानादिविनयः। तपोनियमविनया एव गुणा स्तेषां निधय इव तपोनियमविनयगुणनिधयस्तेषां प्रवर्तकाः / तथा ज्ञानदर्शनचारित्रेषु उद्युक्ताः सततोपयोगवन्त इति वाक्यशेषः / तथा संग्रहः शिष्याणां सहणामुपग्रहस्तेषामेव ज्ञानादिषु सीदतामुपष्टम्भकरणं तयोः सङ्ग्रहोपग्रहयोः कुशला एतादृशा एवरूपाः प्रवर्त्तिनो भवन्ति / यथोचितं प्रशस्तयोगेषु साधुन् प्रवत्यतीत्येव शीला: प्रवर्तिनः इति व्युत्पत्ते स्तथाचाहसंजम तव नियमसुं जो जोगो तत्थतं पवत्तेति; असहय नियत्ती, गणतत्तील्लो पवत्तीयो॥ तप संयमनियम योगेषु मध्ये यो यत्र योग्यस्तं तत्र प्रवर्तयन्ति असहांश्वासमांश्च निवर्तयन्ति / एवं गणताप्तिप्रवृत्ताः प्रवर्तिनः उक्तं प्रवर्तिस्वरूपमधुना स्थविरस्वरूपमाह संविग्गो महवितो पियधम्मो नाणदंसणचरित्ते / जे अपरिहायति सारतो तो हवइ थेरो॥ यः संविग्नो मोचाभिलाषी मार्दवितः संजातमार्दवः प्रियधर्मा एकान्तववभः संयमानुष्ठाने यो शानदर्शनचारित्रेषु मध्ये For Private and Personal use only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagarsuri Gyanmande तृतीयो विभागः। श्री व्यव- यानर्थान् उपादेयान अनुष्ठान विशेषान् परिहापयति हानि नयति तान् संस्मारयन् भवति स्थिरः / सीदमानान् साधून ऐहिहारसूत्रस्था कामुष्मिकापायप्रदर्शनतो मोक्षमार्गे स्थिरी करोतीति स्थविर इति व्युत्पत्ते स्तथा चाहपीठिका थिरकरणा पुण थेरो, पवत्ति वायारिएसु अत्थेसु / जो जत्थ सीयइ जई, संतबलो तं पचोदेति // नंतरः। प्रवर्त्तिव्यापारितेष्वर्थेषु यो यत्र यतिः सीदति सत् विद्यमानं बलं यस्य स सदलः तथाभूतः सन् प्रचोदयति प्रकर्षण // 134 // शिक्षयति, स स्थिरकरणात् स्थविर इति उक्तं स्थविरस्य स्वरूपम् अधुना गीतार्थस्य स्वरूपमाहउद्धावणा पहावण खेत्तोवहिमग्गणासु अविसादी। सुत्तत्थ तदभयविऊ गीयत्था एरिसा होंति // ___उत्प्रावल्येन धावनमुद्धावनं प्राकृतत्वाच्च स्त्रीत्वनिर्देशः / किमुक्तं भवति ? तथाविधे गच्छे प्रयोजने समुत्पन्ने आचार्येण सन्दिष्टो असन्दिष्टो वा आचार्यान् विज्ञप्य यथैतत्कार्यमहं करिष्यामीति तस्य कार्यस्यात्मानुग्रहबुद्ध्याकरणं उद्धावनं शीघ्र तस्य कार्यस्य निष्पादनं प्रधावनं क्षेत्रमार्गणा क्षेत्रप्रत्युपेक्षणा उपधि(धे)रुत्पादनं एतासु येऽविषादिनो विषादं न गच्छति, तथा सूत्रार्थतदुभयविदः अन्यथा हेयोपादेयपरिज्ञानायोगात् ते एतादृशा एवंविधा गीतार्था गणावच्छेदिन इत्यर्थः। एवमाचार्यादिपञ्चकसमेते गच्छे वस्तव्यं यदि पुनः कथश्चिदपराधप्राप्तो भवति गच्छश्च पञ्चकपरिहीनस्तदायं दृष्टान्तः जह पंचकपरिहीणं रज्जंडमरभयचोर उविग्गं / उग्गहिय सगडपिडगं परंपरं वच्चए साभिं // यथा राज्यं राजादिपश्चकं परिहीनं सन्तं डमरः स्वदेशोत्थो विप्लवः, भयं परचक्रेण समुत्थं, तस्कराचौरास्तैरुद्विग्नमुपगतं // 134 // For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie परित्यज्य आत्मीयं च शकटपिटकमुद्गृह्य परम्परं स्वामिनं द्राग ब्रजति यत्र स्वास्थ्यं लभते इय पञ्चक परिहीने गच्छे श्रावन्नकारणे साहु / बालोयणमलहंतो परंपरं वच्चए सिद्धे॥ इति एवमनेन दृष्टान्तप्रकारेण पञ्चकपरिहीने आचार्यादिपञ्चकविरहिते गच्छेतत् प्रायश्चित्तस्थानमापन्नः साधुः कारणेन प्रागुक्ते आयुर्व्याघातादिरूपेण निजाचार्यादीनामन्तिके आलोचनामलभमानः सूत्रोक्त्या नीत्या परम्परमन्यसांभोगिकादिकं ताबद्वजति यावसिद्धान् गच्छति एतदेव सविशेषमाहआयरिए पालोयण, पंचण्हं असति गच्छे बहिया जो। ववच्चे चउलहुगा, गीयत्थे होंति चउ गुरुगा। आचार्ये आचार्यसमीपे आलोचना दातव्या, / गच्छे पश्चानामाचार्यादीनामसतिगच्छादहिर्गन्तव्यम् / इयमत्र भावनाप्रायश्चित्तस्थानमापन्नेन साधुना नियमतः स्वकीयानामाचार्याणां समीपे आलोचयितव्यम् / तेषामभावे उपाध्यायस्य, तस्याप्यभावे प्रवर्तिनस्तस्याप्यभावे स्थविरस्य, तस्याप्यभावे गणावच्छेदिनः। अथ स्वगच्छे पश्चानामप्यभावस्ततो बहिरन्यस्मिन् सांभोगिक गन्तव्यम् / तत्राप्याचार्यादिक्रमेण आलोचयितव्यम् / सांभोगिकानामाचार्यादीनामभावे संविनानामसांभोगिकानां समीपे गन्तव्यम् / तत्राप्याचार्यादिक्रमेणालोचना प्रदातव्या / यदा पुनरुक्तक्रमोल्लङ्घनेनालोचनां प्रयच्छति / तदा प्रायश्चित्तं चतुर्लघु। तथा चाह-ववच्चे चउ लहुगा इति व्यत्यये विपर्यासे उक्तक्रमोल्लकने इत्यर्थः / चत्वारो लघुका लघुमासाः यदि पुनरुक्तक्रममुल्लङ्घयन् अगीतार्थसमीपे आलोचयति / तदा प्रायश्चित्तं चतुर्गुरु एतदेवाह-गीयत्थे होति चउ गुरुगा। तदेवं संविग्नानां सांभोगिकान् यावत् विधिरुक्तः सम्प्रति शेषान् प्रतिविधिमाह For Private and Personal use only
Page #271
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsu Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री व्यव हारपत्रस्य पीठिकानंतरः। // 135 // संविग्ने गीयत्थे सरूवी पच्छाकडे य गीयत्थे / पडिकते अप्भुट्ठिय असती अन्नत्थ तत्थेव // ॐ तृतीवो संविग्ने अन्यसांभोगिकलक्षणे असति अविद्यमाने पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् / तस्मिन्नपि गीतार्थे विभागः। पार्श्वस्थे असति सारूपिकस्य वक्ष्यमाण स्वरूस्य गीतार्थस्य समीपे तस्मिन्नपि सारूपिके असति पश्चात्कृते पश्चात्कृतस्य गीतार्थस्य समीपे आलोचयितव्यम् / एतेषां च मध्ये यस्य पुरत आलोचना दातुमिष्यते / तमभ्युत्थाप्य तदनन्तरंतस्य पुरत आलोचयितव्यम् / अभ्युत्थापनं नाम वन्दनक प्रतीच्छनादिकं प्रत्यभ्युपगमकारापणा / तथा चाह-पडिकंते अभुट्ठियत्ति अभ्युत्थिते वन्दना प्रतीच्छनादिकं प्रतिकृताभ्युपगमे प्रतिक्रान्तो भूयात् नान्यथा / अथ ते पार्श्वस्थादय आत्मानं हीनगुणं पश्यन्तो नाम्युतिष्ठन्ति / तत आह / असतित्ति असति अविद्यमाने अभ्युत्थाने पार्श्वस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वालोचनीयमितरस्य तु पश्चात्कृतस्य इरवरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् / अन्नत्थ तत्थेवत्ति यदि पार्श्वस्थादिकोऽम्युत्तिष्ठति तदा तेनान्यत्र गन्तव्यं येन प्रवचनलाघवं न भवति / तत्र च गत्वा तमापनप्रायश्चित्तं शुद्धतपो वाहयति / मासादिमुत्कर्षतः षण्मासपर्यवसानं यदि वा प्रागुक्त स्वरूपं परिहारतपः अथ स नाभ्युत्तिष्ठति शुद्धं च तपः तेन प्रायश्चित्तं दत्तं ततस्तत्रैव तपो वहति / एतदेव सति इत्यादिकं व्याख्यानयति / असतीए लिंगकरणं सामाइय इत्तरं कितिकम्मं / तत्थेव य सुद्धतवो गवेसणा जाव सुह दुक्खे // असति अविद्यमाने पश्चात्कृतस्याभ्युत्थाने गृहस्थत्वात् लिङ्गकरणं इत्वरकालं लिङ्गसमर्पणं तथा इत्वरमित्वरकालं सामायिकमारोपणीयं / ततस्तस्यापि निषेद्यामारचय्य कृतिकर्मवन्दनं कृत्वा तत्पुरत आलोचयितव्यं / तदेवमसतीति व्या- // 13 // For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ख्यातमधुना तत्थेवत्ति व्याख्या-यदि पार्श्वस्थादिको नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्त तया दत्तं ततस्तत्रैव तत् शुद्धं तपो वहति यावत्तपो वहति तावत्तस्यालोचनाप्रदायिनः सुखदुःखे गवेषयति, सर्वमुदन्तं वहतीत्यर्थः पश्चात्कृतगतमेव विधिमाहलिंगकरणं निसेजा कितिकम्म मणिच्छतो पणामो य। एमेय देवयाए नवरं सामाइयं मोत्तुं / पश्चात्कृतस्यत्वरकालसामायिकारोपण पुरस्सरमित्वरकालं लिङ्गकरणं रजोहरणसमर्पणं तदनन्तरं निषद्याकरणं / ततः कृतिकर्म वन्दनकं दातव्यम् / अथ स वन्दनकं नेच्छति ततस्तस्य कृतिकर्मा निच्छतः प्रणामो वाचा कायेन च प्रणाममात्र कर्तव्यं पार्श्वस्थादेरपि कृतिकोनिच्छायां प्रणामः कर्तव्यः / एवमेव अनेनैव प्रकारेण देवताया अपि सम्यक्त्व भावितायाः पुरतः आलोचयति / नवरं सामायिकारोपणं लिङ्गसमर्पणं च न कर्तव्यमविरतत्वेन तस्यास्तद्योग्यताया अभावात् / यदुक्तं ' गवेषणा जाव सुहदुक्खे' इति तद्व्याख्यानयति आहार उवहि सेज्जा एसणामादीसु होइ जइयव्वं / अणमोयण कारावण सिक्खत्ति पयम्मित्तो सद्धो। ___आहारः पिण्ड उपधिपात्रनिर्योगादिः शय्या वसतिरेषणाशब्दः प्रत्येकममिसम्बध्यते / आहारैषणायामुपध्येषणायां शय्यैषणायामादिशब्दाद्विनयवैयावृत्यादिषु च भवति तेन यतितव्यम् / कथमित्याह-अनुमोदनेन कारापणेन च / किमुक्तं भवति ? यदि तस्यालोचनाहस्य कश्चिदाहारादीन् उत्पादयति ततस्तस्यानुमोदनाकरणतः प्रोत्साहने यतते अथान्यः कश्चिन्नोत्पादयति ततः स्वयमालोचक आहारादीन् शुद्धानुत्पादयति / अथ शुद्धं नोत्पाद्यते ततः श्राद्धान् प्रोत्सायाकल्पि For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो श्री व्यवझरसूत्रस्य पीठिका विभागः। नंतरः। // 136 // कानप्याहारादीन् यतनया उत्पादयतीति / अथाकल्पिकानाहारादीनुत्पादयतः तस्य महती मलिनतोपजायते / अथ च स शुद्धिकरणार्थ तदन्तिकमागतस्ततः परस्पर विरोधः / अत्राह-सिक्खत्ति पयंमितो सुद्धो यद्यपि नाम तस्यालोचनाईस्यार्थाया कम्पिकानप्याहारादीनुत्पादयति / तथाप्यासेवनाशिता तस्यान्तिके क्रियते / वितियपदे अपवादपदे स तथा वर्तमानः शुद्ध एव तदेव भावयतिचोइय से परिवारं अकरेमाणे भणइ या सड्ढे। अव्योच्छित्ति करिस्त उ सुयभत्तीए कुणहयूयं // प्रथमतः से तस्यालोचनाईस्य परिवारं वैयावृत्यादिकमकुर्वन्तं चोदयति शिक्षयति / तथा ग्रहणा सेवना शिक्षा निष्णात एष तत एतस्य विनयवैयावृत्यादिकं क्रियमाणं महानिर्जराहेतुरिति / एवमपि शिक्षमाणो यदि न करोति ततस्तस्मिन्नकुर्वाणे स्वयमाहारादीनुत्पादयति / अथ स्वयं शुद्धं प्रायोग्यमाहारादिकं न लभते ततः श्राद्धान् भणति प्रज्ञापयति / प्रज्ञाप्य च तेभ्योऽकल्पिकमपि यतनया सम्पादयति / न च वाच्यं तस्यैवं कुर्वतः कथं न दोषो यत आह-अव्वोच्छित्तीत्यादि / अव्यच्छित्तिकरस्य पार्श्वस्थादेः श्रुतभक्तिहेतुभूतया अकल्पिकस्याप्याहारादेः संपादनेन श्रुतभक्त्या पूजां कुरुत यूयं न च तत्र दोष एवमत्रापि / इयमत्र भावना-यथा कारणे पार्श्वस्थादीनां समीपे सूत्रमर्थ च गृङ्खानोऽकल्पिकमप्याहारादिकं यतनया तदर्थ प्रतिसेवमानः शुद्धो ग्रहणशिक्षाया क्रियमाणत्वादेवमालोचनार्हस्यापि निमित्तं प्रतिसेवमानः शुद्ध एव आसेवना शिक्षायाः तत्समीपे क्रियमाणत्वादिति एतदेव स्पष्टतरं भावयति दुविहा सती एतेसिं आहारादि करेइ सव्वेसिं / पणहाणीए जयंतो यत्तट्ठाए वि एमेव / / // 136 // For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इह परिवाराभावे तस्यालोचनाहस्य कर्तव्यमिति / सामाचारी च तेषां पार्श्वस्थादीनां, दुविहा असती इति परिवाराभावो द्विविधः विद्यमानाभावोऽविद्यमानाभावश्च / विद्यमानः सन् अभावोऽसन् वैयावृत्यादेरकरणात् विद्यमानाभावः। अविद्यमानसनभावो विद्यमानाभावः / तत्र द्विविधेऽप्यभावे से तस्यालोचनार्हस्याहारादिकं सर्व कल्पिकमकल्पिक वा यतनया करोति उत्पादयति / यतनया कथमकम्पिकमुत्पादयति इति चेदत आह-पञ्चकहान्या यतमानः / किमुक्तं भवति ? अपरिपूर्ण मासिकप्रायश्चित्तस्थानप्रतिसेवनापत्तौ गुरुलाघवपर्यालोचनया पश्चकादि पञ्चकहीनमासिकप्रायश्चित्तस्थानप्रतिसेवनां करोति / तामपि यतनया पञ्चकग्रहणमुपलक्षणं तेन दशादिहान्यापि यतमान इति द्रष्टव्यम् / एवं सर्वत्र न केवलमालोचनार्थिमेवं यतते किन्तु कारणे समुत्पन्ने आत्मार्थमप्येवमेव पश्चकहान्या यतत इति / यदुक्तं सम्यक्त्वभाषितायाः पुरतः आलोचयितव्यमिति तदेतद्भावयतिकोरंटगं जहा भावियटमं पुच्छिऊण वा अन्नं / असति अरिहंत सिद्धे जाणंतो सुद्धो जा चेव // कोरण्टकं नाम भरुकच्छे उद्यानं, तत्र भगवान्मुनिसुव्रतस्वाम्यहन्नभीक्ष्णं समवमृतस्तत्र तीर्थकरेण गणधरैः च बहूनां बहूनि प्रायश्चितानि च दीयमानानि तत्रत्यया देवतया दृष्टानि ततः कोरण्टकं गत्वा तत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र च सम्यक्कंपिताया देवतायाः पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति / सा च प्रयच्छति यथार्ह प्रायश्चित्तं, / अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दष्टस्तीर्थंकरस्ततः साष्टमेनाकंपिता ब्रूतेमहाविदेहे तीर्थकरमापृच्छय समागच्छामि / ततः सा तेनानुनाता महाविदेहे गत्वा तीर्थकरं पृच्छति पृष्ट्वा च समागत्य For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi श्री व्यव-* साधवे प्रायश्चित्तं कथयति यथा च कोरण्टकमुद्यानमुक्तमेवं गुणशिलादिकमपि द्रष्टव्यम् / तत्राप्यभीक्ष्णं वर्धमानसाम्यादीनां तृतीयो हारसूत्रस्य समवसरणात् तासामपि देवतानामभावेऽहत्प्रतिमानां पुरतः स्वप्रायश्चित्तदानपरिज्ञानकुशल आलोचयति / ततः स्वयमेव * विमाग: पीठिका प्रतिपद्यते / प्रायश्चित्तं तासामप्यभावे प्राचीनादिगभिमुखोईतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तदानविधि विद्वान् पालोनंतरः। चयति / मालोच्य च स्वयमेव प्रतिपद्यते प्रायश्चित्तं / स च तथाप्रतिपद्यमानः शुद्ध एव सूत्रोक्तविधिना प्रवृत्तेः यदपि च विराधितं तत्रापि शुद्धः प्रायश्चित्तप्रतिपत्तेरिति / कोरएटकं जहेत्यत्र यथाशब्दोपादानात् कोरण्टकसमुदिशतानान्यप्युद्यानानि // 137 // सूचितानीति प्रकटयिषुराह-- सोहीकरणा दिट्ठा गुणसिलमादीसु जह य साहणं / तो देंति विसोहीतो पच्चुप्पामाय पुच्छति॥ गुणसिलासूद्यानेषु याभिर्देवताभिः साधूना तीर्थकरैर्गणधरैश्वानेकशो विधीयमानानि शोधिकरणानि दृष्टानि, ताः स्वयं ददति प्रयच्छन्ति विशोधीः प्रायश्चित्तानि याः पुनः प्रत्युत्पन्ना देवतास्तो महाविदेहेषु गत्वा तीर्थकरान् पृच्छन्ति पृष्ट्वा च। साधुभ्यः कथयन्ति // // इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां प्रथमउदेशकः समाप्तः / सपीठके प्रथमोद्देशके ग्रन्थाग्रन्थः 10878 // 1 // Basneracoecomecome20000 प्रथम उद्देशो समाप्त Banner // 137 // For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैन धर्म प्रसारक सभा. जावनगर. For Private and Personal Use Only