________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्रीव्यव- उद्घातितमासानामनुद्घातितमासानी ये सप्तदश वारा स्तान् अमुञ्चता ज्ञातव्यो द्वौ मासो, त्रयश्च मासा ज्ञातव्याः हारसूत्रस्य ये पुनर्गुरुका द्वौ त्रयश्च मासास्ते पश्चदश वारान ज्ञातव्याः / किमुक्तं भवति ? उद्घातितं प्रायश्चित्तं वहतो मासिकानन्तरं पीठिका- ITI भूयो भूय आपत्तौ द्वौ मासौ सप्तदश वारान् दीयते / ततोऽपि भूयो भूय आपचौ सप्तदश वारान्त्रीन् मासान् अथानुरानंतरः। तितं प्रायश्चित्तं वहति, तर्हि गुरुमासिकानन्तरं भूयो भूय आपत्तो द्वौ गुरुको मासौ पञ्चदश वारान् दीयते / तदनन्तरं पञ्चदशवारान् त्रीन् गुरुकान् मासानिति सप्तचउक्केत्यादि उद्घातितानां चतुष्काः सप्त भवन्ति / अनुद्धातितानामत्र गाथायां | प्रथमा षष्ठयर्थे चतुष्काः पश्च भवन्ति लघुकाः पञ्च मासा पञ्च वारान् भवन्ति, गुरुकाः पुनः पञ्चकाः पञ्चमासाखीन वारा निदमुक्तं भवति-उद्घातं प्रायश्चित्तं वहतः त्रैमासिकानन्तरं भूयो भूय आपत्तौ सप्तवारान् लघुका श्चत्वारो मासा दीयन्ते / तदनन्तरं पञ्चवारान् लघुकाः पञ्चमासाः अनुद्घातितं प्रायश्चित्तं वहतः त्रैमासिकानन्तरं पुनरापत्तौ पश्च वारान गुरुका श्चत्वारोमासाः तदनन्तरं त्रीन् वारान् पश्च गुरुमासान् // साम्प्रतमत्रैवासश्चये उद्घातानुद्घातापत्तिस्थानानानां सुखावगमोपायमाहउक्कोसा उपयातो वा ठाणे ठाणे दुवे परिहरेज्जा / एवं दगपरिहाणी, नेयव्वा जाव तिन्नेव // 307 // ____ उत्कृष्टं नाम उद्घातभिन्नमासगतं विंशतिलक्षणं तस्मादारभ्योद्घातगते स्थाने स्थाने यदुत्कृष्टं तदपेक्षया अनुद्घात गतेषु स्थानेषु द्वौ द्वौ परिहापयेत् / एवं द्विकपरिहानिस्तावत् ज्ञातव्या यावदुद्घातगतपञ्चकोत्कृष्टापेक्षया अनुदाते त्रय इति / इयमत्र भावना-उद्घाते भिन्नमासे विंशतिः, अनुदाते द्विकपरिहान्या अष्टादृश / तथा उद्घाते मासे सप्तदश, For Private and Personal Use Only