SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पभिः कुरैः / एवं किमपि साधूनामपराधपदमतिप्रभूतरागद्वेषाध्यवसायोपचितं स्वपयार्यमण्डन्यादिरूपे गृह एवावस्थितानां | षड्भिर्मासैः शुद्ध्यति किमपि स्तोकरागद्वेषाध्यवसायोपचितं पञ्चभिर्मासैस्ततोऽपि स्तोकरागद्वेषाध्यवसायोपचितं चतुर्मिमौसैरेवमेकैकहानिस्तावद्वक्तव्या यावत्किमप्यल्पतररागद्वेषाध्यवसायोपचितमेकेन शुद्ध्यतीति। च्छेयादी होति निग्गमणं / यथा केऽपि पटा अतिप्रभूतकठिनमला गृहानिर्गत्य बहिः सरित्तडागादि गत्वा बहुभिर्गोमूत्रादिभिर्बहुभिश्चाच्छोटनपिट्टनप्रकारैः शुध्यन्ति / तथा निर्गमतुल्याश्छेदादयो भवन्ति / तथा हि-किञ्चिदतिप्रबलरागद्वेषाध्यवसायोपचितमपराधपदं साधूनां दशमेव पाराश्चितामिधानेन शुद्ध्यति, / किश्चित्ततो हीनरागद्वेषाध्यवसायोपचितमनवस्थाप्येन, ततोऽपि हीनतररागद्वेषाध्यवसायोपचितं मूलेन, ततोऽपि हीनतमरागद्वेषाध्यवसायोपचितं च्छेदेन च्छेदादयश्च पयार्यादि गृहानिकाशनेन भवन्तिः, / ततो निर्गमनतुल्याः -छेदादयः कस्मादेवं प्रायश्चित्तहानिरत आह, तेहि तु इत्यादि, तै रामद्वेषैस्तीनतीव्रतरैर्दोषवृद्धे कर्मोपचयवृद्धे रुत्पत्तिरतो यथा यथा रागद्वेषाध्यवसायवृद्धिस्तथा तथा प्रायश्चित्तस्यापि वृद्धिः / यथा यथा च रागद्वेषहानिस्तथा तथा प्रायश्चित्तस्यापि हानिरिति एतदेवाहजिणनिल्लेवणकुडए, मासे अपलिउंच माणे सटाणं॥मासेण विसुज्झिहिई तोदें तिगुरूवएसेणं // 330 // जिनाः केवल्यवधिमनःपर्यायज्ञानिप्रभृतयः ते केवलादिवलतो यथावस्थिता रागद्वेषाध्यवसायहानिवृद्धिरूपलम्यमाना निर्लेपनकुटान् प्रागुक्तप्रकारेण दृष्टान्तीकृत्य यो यथा शुद्ध्यति तस्मै तथा प्रायश्चित्तं प्रयच्छन्ति / तथा हि-मासाहैं रामद्वेषाध्यवसायैर्मासे मासे प्रतिसेविते तदनन्तरमालोचनायामप्रतिकुञ्चति जिनाः केवलादिबलतः श्रुतव्यवहारिणो गुरूपदेशतः For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy