SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi तृतीयो विभागः। श्री व्यव-* दिवे पञ्चदशरात्रिंदिवे दशरात्रिंदिवे पश्चरात्रिंदिवे, दशमभक्त अष्टमे पष्टे चतुर्थे-आयामाम्ले एकाशनके पूर्वार्द्ध निर्विकृतिके च हारसूत्रस्य गमा वक्तव्याः, / तथा एतेऽपि गमा द्रष्टव्याः / सूत्रस्व सूचकत्वात् निर्विकृतिक सेवित्वा तेनैव निर्विकृतिकेन शुद्ध्यति / पीठिकाs निर्विकृतिक सेवित्वा पूर्वार्द्धन निर्गच्छति / एवं यावच्चरमेण पाराञ्चितेन निर्गच्छति / तथा पूर्वार्ध सेवित्वा पूर्वार्धन निर्गनंतरः। च्छति / पूर्वाध सेवित्वा एकाशनेन निर्गच्छति यावच्चरमेण एकाशनं सेवित्वा एकाशनेन निर्गच्छति / एकाशनं सेवित्वा | आयामाम्लेन निर्गच्छति / यावश्वरमेण एवमायाम्लादिष्वप्यूर्ध्वगमा वक्तव्याः / अत्र शिष्यः प्राह॥१४॥ जहममे बहसोमासियाइंसेविय एगेण सो उनिग्गच्छे।तहमन्ने बहसो मासियाइंसेविय बहहिं निग्गच्छे अहमेवं मन्ये, यथा बहुशो बढून वारान्मासिकानि परिहारस्थानानि सेवित्वा एकेन मासेन सोऽपराधकारी निर्गच्छति, / अपराधपदानिर्याति, मन्दानुभावेन प्रतिसेवनायाः कृतत्वात् , / तथा एतदपि मन्ये बहुशो बहून् वारान् मासिकानि सेवित्वा | कदाचित् बहुभिर्मासैनिर्गच्छति, / यदि तीव्रानुभावेन प्रतिसेवना कृता स्यादिति भावः, अत्रार्थे आचार्येणाममिति वक्तव्यम् / | रागद्वेषवृद्धिहानिवशत एकस्मिन्नापत्तिस्थाने सर्वप्रायश्चित्तानामारोपणाभावात् / तत्र यदुक्तं दशमं प्रायश्चित्तस्थानं सेवित्वा दशमेन शुद्ध्यति / दशमं सेवित्वा नवमेन शुद्ध्यति / तत्र कुट दृष्टान्तं प्रागुक्तमेव दर्शयतिएगुत्तरिया घडच्छकएण च्छेयाई होति निग्गमणं / तेहिं तु दोसवुढी, उत्पत्तीरागदोसेहिं // 329 // एकोतरिका जलकुटस्य वृद्धिर्घटपदकेन जलभृतघटषद्केन नियमयितव्याः। किमुक्तं भवति ? कोऽपि तथाविधाल्पमल: | पट एकेन जलकुटेन गृहे प्रक्षाल्यते, कोऽपि बहुतरमलो द्वाभ्यां कुटाभ्यां ततोऽपि बहुतरमलस्विभिः कुटैरेवं यावत् बहुतममलः // 14 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy