________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्र शिष्यः प्राह-रागद्वेषवृद्धिवशतः प्रायश्चित्तवृद्धिरुपलब्धा तथा किं रागद्वेषहानिवशतः प्रायश्चित्तहानिरप्युपलब्धा / आचार्य प्राह-उपलब्धा तथा चैतदेव पृच्छतिजहमन्ने दसमं सेविऊण निग्गच्छए उदसमेणं / तहमन्ने दसमं सेविऊण नवमेण निग्गच्छे // 327 // अहं एवं मन्ये, यथा दशमं प्रायश्चित्तं पाराश्चित्तं प्रतिसेव्य दशमेन पाराञ्चितेन प्रायश्चित्तेन निर्गच्छति / तथा एतदपि मन्ये दशमं पाराश्चित सेवित्वा नवमेन अनवस्थाप्येन प्रायश्चित्तेन निगच्छति शुद्ध्यति / आचार्य आह-सत्यमेतत् / दशमं सेवित्वा दशमेन शुद्ध्यति कदाचिन्नवमेनापि अनया गाथया सर्वेऽधोमुखागमाः सूचिताः। ते चामी-दशमं सेवित्वा मृलेन निर्गच्छति, एवं पाण्मासिकेन पाश्चमासिकेन चातुर्मासिकेन त्रैमासिकेन द्वैमासिकेन मासिकेन च वक्तव्यम् / दशमं सेवित्वा भिन्नमासेन निर्गच्छति / दशमं सेवित्वा विंशत्या रात्रिंदिवैर्निगच्छति दशमं सेवित्वा पंचदशभीरात्रिंदिवैनिर्गच्छति दशमं सेवित्वा दशमीरात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा पंचभीरात्रिंदिवैनिर्गच्छति दशमं सेवित्वा दशमभक्तेन निर्गच्छति, दशमं सेवित्वा अष्टमेन निर्गच्छति, दशमं सेवित्वा षष्ठेन निर्गच्छति, दशमं सेवित्वा चतुर्थेन निर्गच्छति / दशमं सेवित्वा आचाम्लेन निर्गच्छति / दशमं सेवित्वा एकाशनकेन निर्गच्छति / दशमं सेवित्वा पूर्वार्द्धन निर्गच्छति / दशमं सेवित्वा निर्विकृतिकेन निर्गच्छति, तथा अनवस्थाप्यं सेवित्वा अनवस्थाप्येन निर्गच्छति अनवस्थाप्यं सेवित्वा मूलेन निर्गच्छति / एवं यावन्निर्विकृतिकेन निर्गच्छति, / एवं मूलेऽपि नेतव्यम् / यावन्मूलं सेवित्वा निर्विकृतिकेन निर्गच्छति / एवं च्छेदे एवं पाण्मासिके, एवं पाश्चमासिके, एवं चातुर्मासिके, एवं त्रैमासिके, एवं द्वैमासिके, एवं मासिके, एवं भिन्नमासे विंशति रात्रिं For Private and Personal Use Only