________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalassagarsuri Gyarmande बहुपुत्तत्थी भागमदोसु बलेसुं तु थालिविज्झवणा। अप्लोमं पडिचोयण वञ्चगणं माच्छलेपंता / / बहुपुत्रा स्त्री देवतारूपं तस्या आगमो द्वयोरुपलयोरुपरितया स्थाली निवेशिता सा पतिता / जातमग्नेर्विध्यापन ततः परस्परं प्रतिचोदना तदनन्तरं तया उक्त-व्रजगणं गच्छं मा प्रान्तदेवता त्वां च्छलयिष्यतीति / एष गाथाक्षरार्थो | भावाथ स्वयम् सम्मद्दिट्ठी देवया इत्थीरूवं बहु य पुत्ते चेडरूचे विउविता पडिमागयस्स साहुस्स समीवमल्लीणा चेडरूवाणि रोवमाणाणि भणंति 'भत्तं देहि 'त्ति / सा भणति-खिप्पं रंधेमि जाव ताव मा रोयह। ताहे सा दोनि पाहणे जमले ठवेडं तेसिं मज्झे अग्गि पज्जालित्ता तेसिं उबरिपिहडं पाणियस्स भरिता मुकं, तं पिहडं तइय पत्थरेण विणा पडियं सो अग्गी विज्झवितो ततो पुणो वि अग्गि पजालिऊण पिहडं पाणिय भरियं मुकं तहे व पडितं अग्गी विज्झवितो / एवं तइयंपि वारं विज्झवितो। ततो पडिमागतो साहू भणति-एत्तीएणं विमाणेणं तुम एत्तियाणि चेउरुवाणि निष्फाएसि / एवं भणमाणस्स तस्स पच्छित्तं चउलहुयं, | सा भणति-तुमं कहमत्तिएण सुएण अप्पायोग्गो पडिमं पडिवन्नो सिग्घं जाहि गच्छंमाते पंत देवया छलेहिति गतं वहुपुत्रद्वारम् / / इदानीं पुरुषमेधद्वारमाह उवाइयं समिद्धं महापसुं देमो सज्जमज्झाए। एत्थेव ता निरिक्खह दिट्रे वाडं समणो वा // __ स कदाचिदव्यक्त आर्यासमीपे कायोत्सर्गे स्थितस्तत्र च बहवो मनुष्या आर्यावन्दनार्थमागतास्ते च तस्य प्रतिमा 18 For Private and Personal Use Only