________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Kailassagarsuri Gyarmandie श्री व्यव-- यस्योपरि चिप्तस्तस्योपरिपतिते तसिनपरितापिते षण्मासा गुरुवः, गाढं परितापिते च्छेदः, मृते मूलं, तदेवं भिक्षोलघुमासादारधतृतीया हारपत्रस्य मूले निष्ठितं, गणाविच्छेदिनः प्रस्तरमनः संकल्पे प्रायश्चित्तं गुरुको मासः, प्रस्तरमार्गणे चत्वारो लघुमासाः, प्रस्तरे ग्राबबुख्या विभाग। पीठिकाऽ दृष्ट चत्वारो गुरुकाः, प्रस्तरे गृहीते षण्मासालघवः क्षिप्ते षण्मासा गुरवः, प्रस्तरे घातस्योपरिपतिते च्छेदः / घात्ये गार्ड नंतरः। परितापिते मूलं, मृतेऽनवस्थाप्यं, तदेवं गणावच्छेदिनो गुरुमासादारभ्यमनवस्थाप्ये निष्ठित, प्राचार्यस्य प्रस्तर मनः संकल्पे चत्वारो लघुमासाः, प्रस्तरमार्गणे चत्वारो गुरुकाः, प्रस्तरे ग्राह्यबुझ्या दृष्टे षण्मासा लघवः, प्रस्तरे गृहीते गुरवः षण्मासा:, // 102 // क्षिप्ते च्छेदः, / घात्यस्योपरि पतिते प्रस्तरे मूल, गाढं परितापिते घात्येऽनवस्थाप्यं, मृते पाराश्चितमिति / / ___सम्प्रति यदुक्तं देवयं करणं तु वोच्छामि इति तत् अन्यच्च विवक्षुरगाथामाहबहुपुत्तपुरिसमेहे उदयग्गी जड सप्पे चउलहगा। अच्छण अवलोगनियट्टकंटग गेग्रहण दिट्रेय भावे य॥ देवताया बहुपुत्रविकुर्वाणानन्तरं चोदिते तथा पुरुषमेधे पुरुषयज्ञे तथा उदके उदकप्रवाहे अग्नौ प्रदीपनकरूपे जड़े हस्तिनि सर्पे च समागच्छति पलायमानादौ चत्वारो लघुको मासाः, / तथा देवताया विकुर्वित संयती रूपायाः पृष्टतो लग्नायाः प्रतीक्षस्व यावत् कण्टकं पादलग्नमपनयामीत्येवं ब्रुवन्त्याः अच्छणत्ति प्रतिश्रवणे तथा अवलोकने तथा दूरादासनाद्वा निवर्तने कण्टकग्रहणे उपलक्षणमेतत् / कण्टकोद्धरणीयपादग्रहणे पादोत्क्षेपणे च तथा दृष्टे सागारिके मृगपदीरूपे प्रतिसेवेइति परिणते भावे च शब्दात्प्रतिसेवाकरणे च यथायोगं प्रायश्चित्तमिति द्वारगाथासंचेपार्थः साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतो बहुपुत्रद्वारं विवृणोति // 10 // For Private and Personal Use Only