SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Karlssagarsuri Gyarmandie पत्थरच्छुहेण रत्ता गमणे गुरुलहुगदिवसतो होति / श्रायसमुत्थाएए देवयकरणं तु वोच्छामि // ___ यदि रात्रौ मार्जारादि श्वापदादिभ्यो विभ्यन् प्रस्तारान् शून्यगृहस्यान्तः छुहइत्ति प्रवेशयति यदि वा स्तेनादिभयेन रात्री गच्छमागच्छति तदा प्रायश्चित्तं चत्वारो गुरुकाः, यदि पुनर्दिवसे एव शून्यगृहादाववतिष्ठमानो भयात् प्रस्तरान् प्रवेशयति / गच्छं वा भयमजीयन् समायाति तदा चत्वारो लघुमासाः, एते धात्मसमुत्था दोषा उक्ताः / इदानीं यद्देवता करोति तदेवताकरणं वक्ष्यामि / साम्प्रतमेगाणियसुम्मघरे इत्यादि यदुक्तं तत् भिक्षुगणावच्छेद्याचार्यभेदेषु प्रत्येकं सविशेषतरं भावयतिपत्थरमणसंकप्पे, मग्गणदिठेय गहिय खेत्तेय / पडिय परिताविय मए, पच्छित्तं होइ तिगहपि // मासो लहुतो गुरुतो, चउरो लहुगा य चउगुरुगा य। छम्मासा लहुगुरुगा, च्छेओमूलं तह दुगं च॥ | प्रस्तराणां ग्रहणाय मनः सङ्कल्पे मार्गणे तथा ग्रहणबुद्ध्या प्रस्तरे दृष्टे तथा गृहीते तथा क्षिप्ते यस्योपरि प्रक्षिप्तः प्रस्तरः तस्योपरिपतनेन चरमपरितापिते अनागाढं परितापिते तथा मृते च त्रयाणामपि भिक्षुगणावच्छेद्याचार्याणां प्रायश्चित्तं वक्ष्यमाणं पायथा अग्रिम भवति तदेवाह-मासो इत्यादि। मासो लघुको गुरुकाश्चत्वारो लघुकाश्चत्वारो गुरुकाः षण्मासा लघवः पण्मासा | गुरुकाः। च्छेदो मूलं तथा द्विकमनवस्थाप्य पाराश्चितरूपमिति गाथा द्वयसंक्षेपार्थः / भावार्थस्त्वयम्-यदि भिक्षुर्भयवशात्प्रस्तरविषयं मन: संकल्प करोति गृहामि प्रस्तरमिति, तदा तस्य प्रायश्चित्तं लघुमासः प्रस्तरस्य मागणे गुरुमासःप्रस्तरोग्राह्योऽयमिति बुद्ध्यावलोकिते चत्वारो लघुमासा गृहीते प्रस्तरे चत्वारो गुरुकाः क्षिप्ते मार्जारादिश्वापदादीनामुपरि प्रस्तरे षण्मासा लघवः, For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy