________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Karlssagarsuri Gyarmandie पत्थरच्छुहेण रत्ता गमणे गुरुलहुगदिवसतो होति / श्रायसमुत्थाएए देवयकरणं तु वोच्छामि // ___ यदि रात्रौ मार्जारादि श्वापदादिभ्यो विभ्यन् प्रस्तारान् शून्यगृहस्यान्तः छुहइत्ति प्रवेशयति यदि वा स्तेनादिभयेन रात्री गच्छमागच्छति तदा प्रायश्चित्तं चत्वारो गुरुकाः, यदि पुनर्दिवसे एव शून्यगृहादाववतिष्ठमानो भयात् प्रस्तरान् प्रवेशयति / गच्छं वा भयमजीयन् समायाति तदा चत्वारो लघुमासाः, एते धात्मसमुत्था दोषा उक्ताः / इदानीं यद्देवता करोति तदेवताकरणं वक्ष्यामि / साम्प्रतमेगाणियसुम्मघरे इत्यादि यदुक्तं तत् भिक्षुगणावच्छेद्याचार्यभेदेषु प्रत्येकं सविशेषतरं भावयतिपत्थरमणसंकप्पे, मग्गणदिठेय गहिय खेत्तेय / पडिय परिताविय मए, पच्छित्तं होइ तिगहपि // मासो लहुतो गुरुतो, चउरो लहुगा य चउगुरुगा य। छम्मासा लहुगुरुगा, च्छेओमूलं तह दुगं च॥ | प्रस्तराणां ग्रहणाय मनः सङ्कल्पे मार्गणे तथा ग्रहणबुद्ध्या प्रस्तरे दृष्टे तथा गृहीते तथा क्षिप्ते यस्योपरि प्रक्षिप्तः प्रस्तरः तस्योपरिपतनेन चरमपरितापिते अनागाढं परितापिते तथा मृते च त्रयाणामपि भिक्षुगणावच्छेद्याचार्याणां प्रायश्चित्तं वक्ष्यमाणं पायथा अग्रिम भवति तदेवाह-मासो इत्यादि। मासो लघुको गुरुकाश्चत्वारो लघुकाश्चत्वारो गुरुकाः षण्मासा लघवः पण्मासा | गुरुकाः। च्छेदो मूलं तथा द्विकमनवस्थाप्य पाराश्चितरूपमिति गाथा द्वयसंक्षेपार्थः / भावार्थस्त्वयम्-यदि भिक्षुर्भयवशात्प्रस्तरविषयं मन: संकल्प करोति गृहामि प्रस्तरमिति, तदा तस्य प्रायश्चित्तं लघुमासः प्रस्तरस्य मागणे गुरुमासःप्रस्तरोग्राह्योऽयमिति बुद्ध्यावलोकिते चत्वारो लघुमासा गृहीते प्रस्तरे चत्वारो गुरुकाः क्षिप्ते मार्जारादिश्वापदादीनामुपरि प्रस्तरे षण्मासा लघवः, For Private and Personal Use Only