________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्प्रति वक्तव्यविशेषमभिधित्सुराह-(आलोचनायो दन्तपुरकथानकम् / एत्तो निकायणा मासियाण जह घोसणं पुहविपालो। दंतपुरे कासी या, बाहरणं तत्थ कायब्वं // 335 // इत इति तृतीयार्थे पञ्चमी / ततोऽयमर्थः / एतैरनन्तरोदितैः सर्वैरपिसूत्रर्मासिकानां मासनिष्पन्नानां मासिकद्वैमासिकत्रैमासिक यावत् पण्मासिकानां निकाचनोक्ता / निकाचना नाम यत्मासिकादि प्रतिसेवितं तत् यावदद्याप्यालोचनाहेस्य पुरतो नालोच्यते तावदनिकाचितमवसेयमालोचितं तु निकाचितं तत आलोएज्जा आलोचनाहेण अपरिश्राविणा भवितव्यं, धनमित्रोदाहरणमत्र / इत्यादि पदैनिकाचना भाविता द्रष्टव्या / तत्र आलोचना आहरणं ज्ञातं कर्तव्यं / किं तदित्याहजह घोसणमित्यादि, ययेत्याहरणोल्लेखोपदर्शने दन्तपुरे पत्तने पृथिवीपालो राजा, दन्तवक्त्रनामा घोषणामकाति-'दन्ता न केनापि क्रेतव्याः स्वगृहे चसन्तः समर्पणीयाः / इत्येवंरूपामित्यादि / तच्चेदं दन्तपुरं नयरं, दन्तवक्त्रो राया। तस्स सच्चवती देवी। तीसे दोहलो जातो-'जइ अहं सव्वदंतमए पासाए कीलिजामि'। ना रनो कहियं / रमा अमच्चो आणत्तो। सिग्यमेवं ते उवट्ठवेसि / तेण नगरे घोसावियं 'जो अन्नो दंत किणेइ न देइ वा घरे संते तस्स सारीरो दंडो'। तत्थ नगरे धणमित्तो सत्थवाहो / तस्स दो भजाओ-धणसिरी / पउमसिरी य / अन्नया तासिं दुन्हवि कलहो जाओ। तत्थ धणसिरीए पउमसिरी भणिया-'किमेवं गव्यमुबहसिन किं ते सच्चवतीए विव दंतमो पासामो | कतो'। ताहे पउमसिरीए असग्गाहो गहितो 'जइ मे दंतमओ पासादो ण किञ्जइ तो अलं मे जीविएणं न देइ धणमित्तस्स वि उल्लावं / तस्स वयंम्रो दढमित्तो नाम तस्म कहियं / तेण भणियं अकालहीणं अहं ते इच्छं पूरेमि, उड्डाविया अस्सगाई ताहेसो दढ For Private and Personal Use Only