________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो |विभागः। श्री व्यवहारसुत्रस्य पीठिकाsनंतरः। // 17 // मित्तो वणयरदाणमणिसंगाहए करेइ तेहिं भणियं किं आणेमो किंवा पइच्छामो तेण भणियं दंतेमोदेह, तेहिं य ते दंता खडप्रयगेहिं गोविया, सगडं भरियं, नगरदारे पवेसिजंताण एगो खडपूयगोत्ति गोणेणाकड्डितो दंतो पडिओ, चोरो ति यो रायपुरिसेहिं वणयरो गहितो। पुच्छितो कस्सेते दंता ? | सो न साहइ। एत्थंतरे दढमित्तेण भणियं-ममेते दंता। एस कम्मकरो। ततो वणयरो मुक्को। दढमित्तो गहितो / रण्णा पुच्छितो। कस्सेते दंता? सो भणति-ममंति / एत्थंतरे दढमिचं गहियं नाउं धणमित्तो पागतो। रणो पुरतो भणइ-ममेते दंता मम दंडं सारीरं वा निग्गहं करेह / दढमित्तो भणति-अहमेयं न जाणामि।। ममं सन्तिया दंता / मम निग्गहं करेह / एवं ते अण्णोण्णावराहरक्खाट्ठिया, रण्णा भणिया तो तुम्मे निरापराधी भूयत्थं कहेह, तेहिं सव्वं जहाभूयं कहियं / तुटेण रण्णा मुक्का; उम्मुक्को जहा सो दढमित्तो निरवलावो अबियमरणमप्भुवगतो न य परावराहो सिट्ठो, तहा आलोयणारिहेण अपरिसाविणा भवियव्वं / जहा सो घणमित्तो भूयत्थं कहेइ, ममेसो अवराहोत्तिएवं आलोयगेण मूलुत्तरावराहा अपलिउंचमाणेण जहा ट्ठिया कहेयव्वा / निकाचना किल तत्वत आलोचना / सा च आलोचना आलोचनार्हालोचकाम्बां विना न भवतीति त्रितयमपि 4 सप्रपश्चं विवक्षुरिदमाहआलोयणारिहोबालोयश्रोय पालोयणाए दोसविही पणगातिरेगजा पण्णवीसपंचमसुत्ते अह विसेसो३३६ आलोचनाहों यादृगू भवति, ताग वक्तव्यः, / तथा आलोचकश्च यथावस्थितो यादृशो भवति तादृशोऽभिधातव्यः, आलोचनाया दोषविधयो दोषभेदा वक्तव्याः; तथा अहत्ति एष सूत्रे पश्चमसूत्रे विशेषो यदुत चातुर्मासिकस्य पांचमासिकस्य For Private and Personal Use Only