SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___यथा वृषभो बलीवर्दः सुसारथिरहितः, यथा वा योधाः सुस्वामिविरहितास्तथा निर्यामकविरहितः पोतः प्रामोति विनाशमेवं भक्तपरिज्ञायां सम्यक् निर्यामकाभावतः संमूढः सन् समाधिलक्षणप्राणविनाशमाप्नोति / तत्र प्रथमं वृषभदृष्टान्तं भावयतिनामेण वि गोएण वि पलायंतो वि सावितो संतो। अवि भीरू वि नियत्तइ वसहो अप्फालिओ पहुणा // ___यथा वृषभः प्रथमं सारथिरहितः सन् प्रतिवृषभेण युद्धे पराजितो विपलायते न युद्धाभिमुखी भवति / विपलायमानश्च / कथमपि प्रभुणा सारथिना दृष्टः सन् नाम्ना गोत्रेण च शापितः शब्दित आकारित इत्यर्थः / तथा प्रसादपुरस्सरमास्फालितश्च स्कन्धादिप्रदेशेषु हस्तेन तत एवं प्रोत्साहितसत्वः सन् , अपिसंभावने / भीरूरपि विपलायमानोऽपि पुनरपि प्रति वृषभेण सह युद्धदानाय प्रतिनिवर्तते / एवं कृत प्रत्याख्यानोऽपि सम्यग् निर्यामकाभावतो जातमन्दपरिणामोऽपि निर्यामकेन प्रोत्साहितः सन् प्रतिनिवर्तते / स परीषहचमूमभिभवितुमिति भावितो वृषभदृष्टान्तः / सम्प्रति योधदृष्टान्तभावनामाहअप्फालिया जह रणेजोहा भंजंति परबलाणीयं / गीयजुतोउ परिणी तह जिणइ परीसहाणीयं // 125 // प्रभुणा नाम्ना गोत्रेण गुणप्रशंसने च आस्फालिता आ समन्तात् स्फार प्रापिता यथा योधाः सुभटा रणे संग्रामे पर बलानीकं परेषां वैरिणां बलं तच्च तत् अनीकं च परबलानीकं भञ्जन्ति / तथा परिझी भक्तपरिज्ञावान् गीतयुतसम्यग् नियोमकोपेतो जयति अभिभवति परिपहानीकमिति / उक्ता योधदृष्टान्तभावना / सम्प्रति पोतदृष्टान्तभावनाप्राह--- For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy