________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HOK नन्दे चाणक्येनोत्पाटिते चन्द्रगुप्ते च राज्ये संस्थापिते नन्दसत्का ये भोजिकास्ते चाणक्येन 'खण्णा' इति देशीपदमेतत् , सर्वात्मना लूषितास्ततस्ते अजीवन्तश्चन्द्रगुप्तारक्षकैः सह घटनं कृतवन्तः / कृत्वा च क्षात्रखननादिना नगरमुपद्रवन्ति / येऽप्यन्ये आरक्षिकाः स्थाप्यन्ते तानपि ते सम्बलयित्वा तथैव नगरोपद्रवं कुरुते / ततश्चाणक्येन चिन्तयित्वा गेरुकवेषण 'मुईग 'त्ति देशीपदं मत्कोटकवाचकं मत्कोटकगेह दहने प्रवृत्तं नलदामनामानं कुर्विदं दृष्ट्वा तस्मिन्नारक्षकपदस्य स्थापना कृता तेन च नन्दसत्कभोजिकानां समस्तानामपि सपुत्राणां भक्ते-भक्त प्रदान वेलायां शिरांसि लूनानि / एष गाथा संक्षेपार्थों भावार्थः कथानकादवसेयं / तच्चेदम् नंदे निच्छुढे रजे परिट्ठाविते चंदगुत्ते नंदस्स जे भोइया ते चाणक्केणं लूसिया / ताहे ते अजीवमाणा चंदगुत्तारक्खिएहिं समं संवलिता खत्त खणणादीहिं णगरं उबद्दवंति, जेवि अण्णे आरक्खिया ठविजंति तेवि संवलंति ताहे चाणकेण चिंतियं, को लभिजा चोरग्रहो जोन संवलिआ जो य स मूले चोरे उप्पाडेइ ताहे चाणको परिवायगवेसं काऊण नगरबाहिरियाए हिंडति / हिंडमाणेण दिवो नलदामकृविन्दो तंतुवाय सालाद्वितो तस्सि वेलाए नलदाम कोलियस्स पुचो रममाणो मकोड एण खइतो रोईतो पिउस्सगसल्लीणो कहियं मकोडएण अहं खवितो, नलदामेण भणितो दंसेहिं जत्थोगासे खदितो सि, दंसितो सो उयासो ततो तेन नलदामेण जेविलातो निग्गया दिट्ठा मक्कोडया ते मारिया / ततो बिलं खणिता जे विलस्संतो अंडयादिवा तेसु तणाणि पक्खिवित्ता पलीवित्ता अंडया वि दड्डा चाणकेण सो पुच्छितो 'किं कारणं खणेत्ता अंतो विलस्स पलीवियं ? नलदामो भणति-एए अंडया निष्फना खाइस्संति / ततो चाणकण चिंतियं / एस चोरग्गाहो कतो For Private and Personal Use Only