SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +11 तृतीयो विभाग) श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 77 // संतोसमत्थो मुइंगपरिदाहव्वचोराउच्छेदइउं / ततो सो चोरग्गाहो ठवितो ताहे केइ नंदपक्खिया चोरा नलदामं उर्वेति सुबई चोरभागं दाहामो मा रक्खेह / नलदामेण भणियं-एवं होउत्ति इमं च भणियं / अन्नेवि एवमुपलभेह ते सव्वे पत्तेजावेत्ताममसकासमाणेहिं तेहिं तहत्ति कयं सब्वे संमाणिया नलदामेण अन्नया तेण नलदामेण तेसिं चोराणं विपुलं भत्तं सजियं / जाहे सव्वे सपुत्ता आगया, / ताहे सव्वेसि सपुत्ताणं सिराणि छिन्नाणिः। तदेवं यथा चाणिक्येन नन्द उत्पाटितो यथा नलदाम्ना मत्कोटकाचोराश्च समूला उच्छेदितास्तथा प्रवचनप्रद्विष्टं राजानं समूलमुत्पाटयेत् / तत्र उत्पाटयति, य च तस्य साहाय्यं कुर्वते, ये च तटस्थिता अनुमोदन्ते, ते सर्वे शुद्धाः प्रवचनोपघातरक्षणे प्रवृत्तत्वात् / न केवलं शुद्धमात्रं किन्त्वचिरान्मोक्षगमनं तथा चात्र दृष्टान्तः प्रवचनोपघातरक्षको विष्णुकुमार इति / समतीतंमिउ कज्जे परे वयं तंसि एगदुविहं वा। संवासो न निसिद्धो तेण परं च्छेयपरिहारो॥९१॥ समतीते पुनः कार्ये यदि परो वदति, एकरात्रं द्विरात्रंवासंवासः क्रियतामिति एवं परे वदति एकरात्रं द्विरात्रं त्रिरात्रं वासंवासो ननिषिद्धः। तथा संवासेऽपि न किमपि प्रायश्चित्तमिति भावः। ततो द्विरात्रात्रिरात्राद्वा परं यदि वसति, ततस्तस्य प्रायश्चित्तं च्छेदः परिहारो वा; यदि पुनः सूत्रार्थ प्रतिपृच्छादानादिलक्षणं कारणं भवेत् , तर्हि ततः परमपि वसेत् यावत्प्रयोजनपरिसमाप्तिस्तथा चाहसुत्तत्थ पाडिपुच्छं, करेंति साहूउ तस्तमीवंमि / आगामिव जोगे, तेसिं गुरुहोज कालगतो // 9 // | // 77 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy