________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रार्थप्रतिपृच्छां कुर्वन्ति तस्य समीपे साधवः यदि वा आगाढे योगे व्यवस्थितानां तेषां साधूनां गुरुरुपलक्षण मेतत् , यो वा वाचनाप्रदानेन तेषां निस्तारकोभवति सोऽपि कालगतः ततः स तान् सूत्रार्थप्रदानादिना निर्वाहयति / ततो यावत्सूत्रार्थ प्रतिपृच्छा यावच्च तेषामागाढ योगाना परिसमाप्तिस्तावदवतिष्ठते / ततः परं तु नेति / अथ सूत्रे सेसंतरा च्छेदे वा परिहारे वा इत्युक्तं तत्र परिहाराच्छेदो गरीयान् / प्रथमं च लघु वक्तव्यं, पश्चात् गुरु / ततः सेसंतरापरिहारे वा च्छेदे वा इति वक्तव्ये किमर्थं प्रथमत छेदग्रहणंमतमाह बंधाणु लोमयाए उक्कमकरणं तु होति सुत्तस्स / आगादमिय कजे दप्पेणवि ते भवेच्छेदो // 93 // एवं रूपो हि पाठो ललितपदविन्यासतस्ततो बन्धानुलोमतया, तथा आगाढे प्रयोजने समुपस्थिते यदि कथमपि दर्पण स न गच्छति तस्मिन् दर्पण स्थिते च्छेद एव प्रायश्चित्तं तस्य भवतिनपरिहारतप इति एतदर्थं च मूत्रस्याप्युत्क्रमकरणमिति / तत्र यदि प्रद्विष्टं राजानं नसमूलमुत्पाटयितुमीशः तर्हि स लब्धिकः समस्तं सद्धं निस्तारयेत् / अथ नसमस्तं सङ्घ निस्तारयितुमीष्टेत, तत इमान् पञ्च निस्तारयेत् / तानेवाहआयरिए अभिसेए भिक्खु खुड्डे तहेव थेरे य / गहणं तेसिं इणमो संजोगगमं च वोच्छामि // 9 // प्राचार्यो गच्छाधिपतिः, अभिषेकः सूत्रार्थतदुभयोपेतः आचार्यपदस्थापनाहः, भिक्षुः प्रतीतः, क्षुल्लको बालः, स्थविरो वृद्धः। एतेषां पश्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगमं संयोगतो गमः प्रकारो यस्य तत्तथा वक्ष्यामि, प्रतिज्ञातमेव निर्वाहयति For Private and Personal Use Only