________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यव- तरूणे निप्फन्ने परिवार लद्धिजुत्ते तहेव अप्भासे। अभिसेयंमि य चउरो सेसाणं पंच चेव गमा॥९५॥ तृतीयो हारसूत्रस्य यदि शक्तिरस्ति ततः पश्चापि आचार्यादीन् युगपन्निस्तारयेत् / अथ न शक्तिस्ततः स्थविरखर्जान् चतुरस्तत्राप्यशक्ती विभाग: पीठिकाs-* चुल्लकस्थविरवर्जान्त्रीन् तत्राप्यसामर्थे आचार्यमेकं / सोऽप्येकः स्थविरो यदि वर्तते अपरस्तरुणस्तर्हि तोस्थविरतरुणयोर्मध्ये नंतरः। तरुणो निस्तारणीयः। द्वयोस्तरुणयोरतरुणयोर्वा मध्ये निष्पन्नः सम्यक् सूत्रार्थ कुशलः, द्वयोरनिष्पत्रयोर्वा सपरिवारः, द्वयोः सपरिवारयोरपरिवारयोर्वा मध्येलब्धियुक्ताद्वयोलब्धियुक्तयोर लब्धियुक्तयोर्वा अभ्यासे समीपे स्थितः / अत्र सम्प्रदायः। // 78 // द्वयोरभ्यासे स्थितयोर्यो नंष्टुमशक्तः स निस्तारणीयः / एते पञ्चगमा आचार्य भवन्ति, अभिषेकस्तु नियमानिष्पन एव भवति / अन्यथा तत्वत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः ततस्तस्मिन्नभिषेके निष्पन्ना निष्पनगमाभावात् , / शेषास्तु चत्वारो गमास्तद्यथा-स्थविरतरुणयोर्मध्ये तरुणः, द्वयोस्तरुणयोरतरुणयोर्वा सपरिवारः द्वयोः सपरिवारयोरपरिवारयोर्वा लब्धियुक्तः योर्लन्धियुक्तयोरलब्धियुक्तयोर्वाभ्यासे स्थितः, इति शेषाणां भिक्षुक्षुल्लकस्थविराणां पश्चैव गमा भवन्ति / ते च यथानन्तरमाचार्ये भावितास्तथाभावनीयाः / तथा चैतदेव व्याचिख्यासुगोर्थाद्वयमाहतरुणे बहुपरिवारे सलद्धिजुत्ते तहेव अब्भासे // एते व सहस्त गमा निप्फन्नो जेण सो नियमा // 9 // तरुणे निप्फन्ने वा बहु परिवारे स लद्धि अब्भासे // भिक्खु खुड्डा थेराण होंति एए गमा पंच // 97 // गाथाद्वयमपीदं व्याख्यातार्थ, नवरं वृषभोऽभिषेकः सपरिवारश्च वृषभादीनामाचार्यप्रदत्तः प्रव्रजितस्वजनवर्गो वा ITI|| 78 // For Private and Personal use only