SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारपत्रस्य | पीठिकाsनंतरः। गर्जनविशेषतः स्वसमयप्ररूपणां कुरुते / तदेवमक्रियावादीति गतम् / सम्प्रति जीव इति द्वारव्याख्यानार्थमाहअणुमाणेउं रायं सामायग गिराह्माणविज्जादी। पच्छाकडे चरित्ते जहा तहानेव सुद्धो उ॥८९॥ यदि राजा ब्रूते मया सहवादो दीयतामिति, तदा राजानमनुमानयेत् / अनुकुलवचसा प्रतिबोधयेत् / यथा राजा पृथिवीपतिस्त्वच्छत्रच्छायाश्रिताः प्रजाः सर्वे च दर्शनिनस्ततः कथं राज्ञा सह विवादः / अत्रार्थे चेदमुक्तं पठेत् किं तदित्याहअत्थवतिणा निवतिणा पक्खवता बलवया पयंडेणं / गुरुणा नीएण तवस्सिणा य सह वजए वादं // 9 // अर्थपतिना धनपतिना नृपतिना राज्ञा पक्षवता नृपवर्गीयपक्षसमन्वितेन तथा बलवता विद्यामन्त्रचूर्णादिबलोपेतेन प्रचण्डेन तीबरोषेण तथा गुरुणा विद्यादायिना धर्मप्रदायिना च तथा नीचेन नीचजातीयेन तथा तपस्विना विकृष्टतपःकारिणा च सह वर्जयेत् वादमिति, / एवमनुमानितोऽपि यदा न तिष्ठति तदा ये राज्ञः सज्ञातिकाः समानज्ञातिकाः स्वजना इत्यर्थः | तैरनुमानयेत् / तैरपि प्रतिबोध्यमानो यदि न तिष्ठति, तदा विद्यादिना गृह्यते विद्यादिनावश्यं कुर्यात् / आदिशब्दात् मन्त्रेण चूर्णयोगैर्वावश्यं कुर्यादिति परिग्रहः / विद्यादिनाप्यगृह्यमाणे चारित्रे चारित्रविषये पश्चात् कृतो भूयात् स्वलिङ्ग परित्यज्य गृहलिङ्गं च गृहीत्वा तथा कर्तव्यं यथा नैव स राजा भवति / एतदपि स कुर्वाण शुद्ध एव प्रवचनरक्षार्थ तस्य प्रवृत्तेः। यथा चस राजा उत्पाटनीयस्तथा तद्विषयं मत्कोटकोच्छेदिचाणक्यप्रयुक्तनन्दसक्तचौरसमूलघाति नलदामकुविन्ददृष्टान्तमुपदर्शयति / नंदे भोइय खण्णा अरक्खियघडण गेरु नलदामे / मुईग गेह डहणा ठवणा भत्तेसुकत्तसिरा // 91 // // 76 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy