SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | आर्यत्वादिगुणोपेतेन तथा चोक्तम् - - अजेण भव्वेण वियाणएण धम्मपत्तिमेण अलीय भीरुणा। सीलकुलायारसमत्तिएण तेणं समं वाय समायरेजा // आर्य आर्यकर्मकारी अजुगुप्सितकर्मकारीत्यर्थः तेन, भव्योऽनेकगुणसंभावनीयः / विज्ञो वादाभिज्ञः धर्मप्रतिज्ञो धर्मकरणाभ्युपगमपरः, अलीकभीरुः सत्यवादी / तथा शीलाचारसमन्वितः शीलदोषरहित इति भावः / कुलाचारसमन्वितः कुल-11 दोषरहितः तेन समं वादं समाचरेत् / तत ईदृशेन समं वादस्तीर्थकरैरनुज्ञातो नान्यादशेनेति / अथ स शून्यवादी भवेत् न दर्शनी, ततः स्वशक्तिबलेन यं यं हेतुमुच्चरति स स प्रत्युच्चार्या सिद्धत्वविरुद्धत्वानकान्तिकत्वदोषैषयितव्यः / प्रतिज्ञादिकमपि दूषयितव्यम् / अथ कदाचित्तेनास्मदीय एव सिद्धान्तो जगृहे यथा द्वौ जीवाजीवलक्षणौ राशी जगतीतिममप्रतिज्ञेति अत्र पूर्वगाथा खंडस्यावकाशः पराजितोऽनिविसयं परूवणासमए इति तेन पारिहारिकेणत्रीन् राशीन प्रस्थापयित्वा वादे पराजेतव्यः। एतच्च निदर्शनमात्रे, अन्यथापि सिद्धान्तोत्तीर्णमुच्चैर्भाषित्वा पराजेतव्यः / पराजितश्च स यदि भवेत् राज्ञा च निर्विषय आदिष्टस्ततः पश्चात् सकलपषेत्समक्षं स्वसमये स्वसमयविषया प्ररूपणा कर्तव्या कथमित्याह- . परिभूयमति एयस्स एयदुत्तं न एसणे समतो / समएण विणिग्गहिए गजइ वसभोव्व परिसाए // 8 // यदुक्तं मया त्रयो राशयो जीवोऽजीवो नोजीव इत्यादि न एषोऽस्माकं समयः किन्त्वेतस्य वादिनो मतिं परिभवितुमेतदुक्तं यदि पुनः स्वसमयेन परो विनिगृहीतः स्यात्ततस्तस्मिन्विनि गृहीते वृषभ इव प्रतिवृषभं निर्जित्य पर्षदि पर्षन्मध्ये गर्जति, For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy