SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। इति / इत्येवमुक्तेन प्रकारेण यथा अहाच्छन्दो अनालोचितगुणदोषश्चरणे चरणविषये वितथवादी अतऊवं तु गतिषु वित-1* तृतीयो थवादिनं वक्ष्यामि // यथा प्रतिज्ञातमेव करोति विभागः। खेत्तं गतो य अडविं एक्को संचिक्खए तहिं चेव। तित्थगरोत्तिय पियरो, खेत्तं पुण भावतो सिद्धी॥ स यथाच्छन्दो गतिषु विषये एवं प्ररूपणां करोति–एगो गाहवती, तस्स तिमि पुत्ता, ते सव्वे खेत्तकम्मोवजीविणो / पियरेण खित्तकम्मे नियोजिता / तत्थेगो खेत्तंकम्मं जहाणत्तं करेइ / एगो अडविंगतो देस देसेणं हिंडइ इत्यर्थः। एगो जिमित्ता जिमित्ता देवकुलालादिसु अच्छति / कालांतरेण तेसि पिया मतो। तेहिं दध्वंपितिसंतियं काउं सव्वं सम्मं विरिकं / एवं तेसिं जं एगेण उवज्जियं तं सव्वेसि सामथं जायं / एवं अम्हं पिया तित्थयरो तस्सव्वयोवदेसेणं सव्वे समणा कायकिलेसं कुव्वंति / अम्हे न करेमो / जं तुप्भेहिं कयं तं सामन्नं जहा तुप्मे देवलोग सुकुलपवायाति वा सिद्धिं वा गच्छह तहा अम्हे विगच्छिस्सामो / एप गाथा भावार्थः / अक्षरयोजनात्वियम्-एकपुत्रः क्षेत्रं गतः, एकोऽटवी देशान्तरेषु परिभ्रमतीत्यर्थः / अपर एकस्तत्रैव संतिष्ठति पितरि च मृते धनं सर्वेषामपि समान एवमत्रापि पितापितृस्थानीयतीर्थकरः चेत्रं क्षेत्रफलं धनं पुनर्भावतः परमार्थतः सिद्धिस्ता यूयमिव युष्मदुपार्जनेन वयमपि गमिष्यामः / उक्ता गतिष्वपि यथाच्छन्दस्य वितथप्ररूपणा / सम्प्रति तेषां यथाच्छन्दानामेवं वदतां दोषमुपदर्शयतिजिणवयणसव्वसारं मूलं संसारदुक्खमोक्खस्स / संमत्तं मइलेत्ता ते दोग्गइ वडगा होति // // 11 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy