SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobarth.org Acharya Shri Kailassagarsuri Gyarmandie तृतीयो विभाग श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 12 // मणादि आदिशब्दादुत्थानादि परिग्रहः कुर्वन् यदि वा लोचं कुर्वन् अथवा कृतिकर्मशरीरादेः कुर्वन् यदि ग्लानो भवति | तदोपजीव्यं पुद्गलमिति / प्रस्तुतमनुसन्धानमाहअह पुण रुसेज्जा ही तो घेतु विगिंचए जहा विहिणा। एवं तु तहिं जयणं कुज्जाही कारणागाढो // अथ पुनः प्रागुक्तप्रकारेण कन्दादिपुद्गलानां प्रतिषेधे क्रियमाणे रुष्येयुरिति संभाव्यते, तर्हिगृतीयात् गृहीत्वा च यथाविधिना यथोक्तेन विधिना विरिंच्यात् तत् दृष्टिवंचनेनापसार्य सूत्रोक्तविधिना परिष्ठापयेत् उपसंहारमाहइति कारणेसु गहिते, परलिंगे तीरिए तहिं कजे / जयकारी सुज्झइ वियडणाए इयरो जमावजे // इति एवमुक्तेन प्रकारेण कारणेष्व शिवादिषु समुपस्थितेषु परलिङ्गेषु तीरिते च समाप्ति नीते च कार्ये तत्र यो जयकारी यतनाकारी यथोक्तरूपा यतनां कृतवान् सविकटनया आलोचनामात्रेण शुद्ध्यति, / यतनया सर्वदोषाणामपहृतत्वात् / इतरोनाम येन यतना न कृता स यत् अयत्तनाप्रत्ययं प्रायश्चित्तमापद्यते तत्तस्मै दीयते / सूत्रम् भिक्खूय गणाओ अवकम्म ओहावेजा सेइच्छेजा दोच्चंपि तमेवगणं उवसंपजिताणं विहरित्तए णत्थिणंतस्स तप्पइयं केइच्छेदेवा परिहारेवा णणथएगाए सेहोवट्ठावणाए; भिक्खूय गणाओ अवकम्म मोहावेजा से इच्छेजा इत्यादि अथास्य सूत्रस्य का सम्बन्धः उच्यतेएगयरलिंग विजढे, इइसुत्तावलियाउ जे हेठा / उभयजढे अपमत्तो श्रारंभो होइ सुत्तस्स // E 123 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy