SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मौनेन वाक्संयमलक्षणेन क्रियां करोति, मौनव्रतित्वमलम्बते इत्यर्थः / यच विशिष्टसम्प्रदायाद्गृहीतुं कुकुटविद्यादिना दंभ प्रयोगलक्षणं उभयतोऽपि उभयेषामपि साधुचर्यायांस्तेषां च लिङ्गिनामविरुद्धं तत्करोति, / तथा समुदानासंभवे तेषामाश्रयेषु गतस्य सतस्तेषां प्रत्ययहेतोः प्रत्ययोत्पादनार्थ बुद्धप्रतिमानां स्तूपानां वा प्रणामे करणीयतयोपस्थिते जिनप्रतिमा मनसि करोति / किमुक्तं भवति ? जिनप्रतिमा मनसि कृत्य तेषां प्रणामं करोति // भावेति पिंडवातित्तणेण घेत्तुं च दवइ अपत्ते / कंदादि पुग्गलाण य आकारगं एयपडिसेहो // तथा आत्मानं जनेभ्यः पिण्डपातित्वेन भावयति, ततो भिक्षा परिभ्रमणेन जीवति अथावमौदर्यदोषतः परिपूर्णो न भवति, ततो दानशालायां भिक्षुकादिभिः सह पतथा समुपविशति / ततः परिपाट्या परिवेषणे जाते सति-अपत्ते इति अत्र प्राकृतत्वात् यकारलोपः / अयंपात्रे तद्गृहीत्वा अन्यत्र विविक्ते प्रदेशे समुद्दिशति / अथान्यत्र गत्वा समुद्देशकरणे तेषां काचित् शङ्का संभाव्यते / ततो भिक्षुकादिभिः एव सह पङ्कथोपविष्टः सन् समुद्दिशति / तत्र यदि सचित्तं कन्दादिपुद्गलं वा मांसापरपर्यायं परिवेषकः परिवेषयति / तदा ममेदमकारक वैद्येन प्रतिषिद्धमिति वदता तेषां कन्दादीनां पुद्गलस्य च प्रतिषेधः कर्तव्यः / अत्रैव पुद्गल विषयेपवादमीहबितियपयं तु गिलाणो निख्खिव चंकमणादि कुणमाणो। लोयं वा कुणमाणो कितिकम्मंवा सरीरादी // द्वितीयपदमपवादपदं यदि भाण्डमात्रोपकरणानां निक्षेपमुपलक्षणमेतत् / आदानं प्रत्युपेक्षणादिकं च कुर्वन् तथा चक्र For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy