SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पारेहि तंपि भंते देव य अच्छी चवेड पाडणया / काउस्सग्गा कंपण एलगस्स पएसनिव्वत्ती॥ परिकर्मणायामुदाहरणं आपकः / बला मोटिकायां श्रुतापर्याप्तत्वेन परिकर्मणायामेव प्रतिपत्तावाहरणं शैक्षकः / सोऽपि | शैचकस्तथा चपकइव तिष्ठति / कायोत्सर्गेणावतिष्ठते, ततो देवतया प्राभातिके उपसर्गे कृते स शैक्षकः पारयति पारयित्वा च / आपकं ब्रुते / तथा भदन्त ! त्वमपि पारय जातं प्रभातमिति / ततो देवतया चपेटाप्रदानेन तस्याऽक्ष्णोः पातनमकारि, तदनन्तरं शैक्षकानुकम्पया देवताराधनार्थ कायोत्सर्गः कृतस्तेन देवताया आकम्पनमावर्जनमभूत्ततः सद्यो मारितस्य एडकस्य स प्रदेशयोरक्षणोस्तत्र निवृत्ति निष्पत्तिःकृताः / एष गाथाद्वयसंक्षेपार्थः भावनार्थः कथानकादवसेयस्तच्चेदम् एगो खवगो एगल्लविहारपडिम्मए परिकम्मं करेइ, / सो पडिमंठितो सुत्तत्थाणि झरति / अभो खबगो अप्पसुतो आयरियं विनवेति, अहंपि परिकम्मं करेमि, / आयरिएणं भणियं, तुमं सुएणं अपञ्जतो न पाउग्गोसि, वारिजमाणो असुणित्ता तस्स जमलतो तहेव पडिमं ठितो देवया चिंतेति एस आणामंगे बढत्तिति, / अङ्गरत्ते पभायं दंसेति,। ततो सेह | खमगो पारित्ता भणति तंखवर्ग पारेहि सेह खमगो देवयाए चवेडाए आहतो। दोवि अत्थीणि पडियाणि, तं दई इयरो _ तदणुकंपणट्ठा देवयाए आकंपणनिमित्तं धणिउं काउस्सग्गेण ठितो, / ततो सा देवया आगता भणति / खमगा संदिसह | किं करेमि, खमगेण भणियं,-कीस ते सेहो दुक्खावितो देहि से अच्छीणि ताहे तीए देवयाए भणियं-अच्छीणि अप्पदेसी भूयाणि, खवमो भणति-कहवि करेहि, ताहे सजोमारियस्स एलगस्स सप्पएसाणि सेहखमगस्स लाइयाणि / साम्प्रतमेतस्य निदर्शनोपनयमाह For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy