SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग। श्री व्यवहारमत्रस्य पीठिकाsनंतरः मत आह-यत पात्मपरोभयदोषेषु भात्मपरोभयसमुत्थेषु परीषहेषु समुत्थितेषु दुःखं खु भवति वैराग्यं रागोपशमलक्षणमुपलक्षणमेतत् द्वेषोपशमो वा ततो माभूत् प्रतिपत्तौ च कश्चिदयाघात इत्यापृच्छना कियते / अथ के ते प्रात्मपरोभयसमुत्थाः परीषहा इति तान् प्रतिपादयतिपढमबियाद लाभे रोगे पारमादिगाय पायाए / सी उपहादी उ परे निसीहियादी उ उभए वि॥ - प्रथमः परीषहः बुद्वितीयः पिपासा / आदि शब्दाद्रत्यरत्यादि परीषहपरिग्रहः / तथा लामो लामपरीषहा, रोमो रोगपरीषहः प्रज्ञादिकाः प्रज्ञादयः परीपहाः मादिशब्दादज्ञानादिपरिग्रहः / एते आत्मनि भात्मसमुत्थाः परीषहाः। तथा शीतोष्णादयः शीतोष्णदंशमशकादिपरीपहा परे परविषयाः परसमुत्था इत्यर्थः / नैषेधिक्यादयः नैषेधिकीचर्यादयः पुनः परीषहा उभयस्मिन् उभयसमुत्थाः / सम्पति झरणेलगच्छगतिव्याख्यानार्थवपक्रमते-- एए समुप्पण्णेसु, दुक्खं वेरग्ग भावणा काउं। पुव्वं प्रभावितो खलु स होइ एलगच्छोउ // यः खलु पूर्वमभावितो यथोक्तपरिकर्मणया अपरिकर्मितो भवति / यथा शैच एडकाचस्तस्य एतेषु प्रात्मपरोभयसमुत्थेषु परीषहेषु दुःखं महत्कष्टं वैराग्यभावनारागनिग्रहभावनाउपलक्षणमेतत् / द्वेषनिग्रहभावनाश्च कर्तुं न शक्यन्ते / एवं रागद्वेष| निग्रहभावना कर्तुमिति भावः / यस्तु सम्यक्कृतपरिकर्मा भवति / स करोत्ययत्नेन वैराग्यभावनां यथाक्षपकस्तथा चाह परिकम्मणाए खवगो सेह बलामोडिए वि तहठातिापाभातिय उवसग्गे कयंमि पारेइ सो सेहो। // 65 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy