________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारपत्रस्य पीठिकाsनंतरः। // 52 // अपरिहारिणो वा इतरैः परिहारिकैविना न भवन्ति / अपरिहारस्यापि परिहारानान्तरीयकत्वात् / तत्पारिहारिकसूत्रानन्तरं पारिहारिकापारिहारिकविषयं सूत्र तथा मेरा मर्यादा सामाचारीत्यर्थः / सा पूर्वसूत्रे पारिहारिकाणामुक्ता किञ्चिच्छेषमपारिहारि कसाधारणमवतिष्ठते / तस्य सामाचार्यविशेषस्य कथनमनेन सूत्रेणारभ्यते क्रियते इति, एष मिश्रकसूत्रस्य पारिहारिकापारिहारिकसूत्रस्य पूर्वसूत्रेण सम्बन्धः / अनेन सम्बन्धेनायातस्येयं व्याख्या। वहवस्त्रिप्रभृतयोऽनेके पारिहारिका उक्तशब्दार्थाः बहवोऽपारिहारिका इच्छेयुरेकान्त एकान्ते विविक्तप्रदेशान्तरे वसत्यंतरे वा अभिनिषद्या अभिरात्रिमभिव्याप्य स्वाध्यायनिमि| तमागता निषीदन्त्यस्यामित्यभिनिषद्या तां वा तथा निषेधः। स्वाध्यायव्यतिरेकेण सकलव्यापारप्रतिषेधः तेन निवृत्ता नषेधिकी अभि आभिमुख्येन संयतप्रायोग्यतया नैषेधिकी अभिनषेधिकी तां वा / इयमत्र भावना। तत्र दिवा स्वाध्यायं कृत्वा रात्रौ वसतिमेव साधवः प्रतियन्ति सा अभिनषेधिकी / अभिनषेधिक्यामेव स्वाध्यायं कृत्वा रात्रिमुषित्वा प्रत्यूषे वसतिमुपगच्छन्ति सा अभिनिषद्यति ताममिनिषद्यामभिनषेधिकी वाचेतितए इति गन्तुं तत्र नो नैवमेतेषां पारिहारिकाणामपारिहारिकाणां च कल्पते स्थविरानाचार्यादीन् अनापृच्छय एकान्त एकान्ते विविक्ते प्रदेशे वसत्यन्तरे वा भिनिषद्यामभिनषेधिकीं वा गन्तुं, उच्छ्वासनिःश्वासव्यतिरेकेण शेष साधुव्यापाराणां समस्तानामपि गुरुपृच्छाधीनत्वात् / तदेवं प्रतिषेधसूत्रमभिधाय सम्प्रति विधिसूत्रमाह____ 'कप्पतिण्हं थेरे आपुच्छित्ता' इत्यादि सुगमं / इह पारिहारिका नाम आपनपरिहारतपसोऽभिधीयन्ते / तत्र चोदकः प्राहपुव्वंसि अप्पमत्तो, भिक्खू उववण्णितो भयंतेहिं / एक्को व दुवे होज्जा बहुया उ कहं समावन्ना / / // 52 // For Private and Personal Use Only