SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-1 हारसूत्रस्य पीठिकानंतरः। तृतीयो विभागः। / / 62 // प्ररूपितवन्तः, सकलजगजन्तुहितैषितया तेषां अतिकर्कशप्रायश्चित्तोपदेशदानायोगात् तस्मात्सर्वमिदं स्वमतिपरिकल्पितमसदिति / एवं चोदकेनोक्ते गुरुराहजो जत्तिएण सुज्झइ अवराहो तस्स तत्तियं देइ / पुवमियं परिकहियं घडपडगाइएहिं नाएहि // चोदक! त्वया सर्वमिदमयुक्तमुच्यते यतो देशकालसंहननाद्यपेक्षया योऽपराधो यावन्मात्रेण प्रायश्चित्तेन शुद्ध्यति तस्यापराधस्य शोधनाय तावन्मात्रमेव मूरिः प्रायश्चित्तं ददाति, नाधिकं नापि हीनं / एतच्च पूर्वमेव घटपटादिभिज्ञोतैरुदाहरणैजेलनिल्लेवण कुडए इत्यादिना ग्रन्थेन परिकथितं / तस्मान्नदोषः। साम्प्रतमदत्तालोचने यो व्याधदृष्टान्त उपन्यस्तस्तं भावयति कंटकमादिपविट्रे नोद्धरइ सयं न भोइए कहइ / कमढी भूयवणगए पागलणं खोभिया मरणं // ___ इह किल व्याधा वने संचरन्त उपानही पादेषु नोपनह्यन्ति / मा हस्तिन उपानहोः शब्दान् श्रोषुरिति / तत्रैकस्य व्याधस्यान्यदा वने उपानही बिना परिभ्रमतो द्वयोरपि पादयोः कण्टकादयः प्रविष्टा आदिशब्दात् श्लक्ष्णकिलिश्चादिपरिग्रहः / तान् प्रविष्टान् कण्टकादीन् स्वयं नोद्धरति / नापि भोजिकायै निजभार्यायै व्याधः कथयति / ततः स तैः पादतलप्रविष्टैः कण्टकादिभिः पीडितः सन् वनगतो हस्तिना पृष्टतो धावता प्रेर्यमाणो धावन् कमठीभूतः स्थले कमठ इव मन्दगतिरभूत् / ततः प्राप्तो हस्ती प्रत्यासन्नं देशमिति जानन् क्षुब्धाक्षोभं गत्वा आगलणमिति वैकल्यं प्राप्तः / ततो मरणमेष गाथार्थः। भावार्थस्त्वयम्-एगो वाहो उवाहणातो विणा वणे गतो। तस्स पायतला कंटगाईणं भरिया। ते य कंटगादीयानो सयमुद्धरिया नो विय वाहीए उद्धराविया / अन्नया वणे संचरंतो हथिणा दिठो / तो तस्स धावंतस्स कण्टगाइया दूतरमंसे पविट्ठा ताहे / / 62 / / For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy