SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तृतीयो विमागः श्री व्यवहारसूत्रस्य पीठिका नंतरः। // 71 // न वि य समत्थो अन्नो पहियं गच्छामि निक्खिविय भूमि / सरमाणेहिं वि भणियं, आयरिया जाणिया तुज्झं // 72 // परिहारिकं मुक्त्वा नैव अपिशब्दोऽवधारणार्थः अन्यः कोऽपि तं वादिनं निवारयितुं अन्यद्वा प्रयोजनं साधयितुं समर्थः / यदि वा स एव परिहारिको ब्रूते / प्रचण्ड स वादी न मां मुक्त्वा अन्यः कोऽपि निवारयितुं समर्थः / न वा राजानं पिट्टनादि कारयंतं ततो यदि गुरवोऽनुजानते ततोऽहं गच्छामि एवं स्वयं तन्माहात्म्ये झातेऽन्येन वा कथिते तैराचार्यैरेष परिहारतपोवहतीतिसरद्भिस्तं प्रतिभणितं कर्त्तव्यं, एतत् त्रूयात् तं प्रतीत्यर्थः / यथा-आर्य ! निधिप मुश्च भूमि आत्मीयां भूमिका यावत्प्रत्यागममिह भवति तावत्मुच्यता परिहारतप इति। एवमुक्ते यदि निधिपति ततो निक्षेपं कार्यते। अथ ब्रूते परिहारिको भगवन् शक्नोमि प्रायश्चित्तं वोढुं तदपि च प्रयोजनं कर्तुं तत आचार्यैर्वक्तव्यम् / आयरिया जाणगा तुज्झमिति तव आचार्याकाः किमुक्तं भवति ? यत्र त्वं गच्छसि तत्र ये प्राचार्यास्ते यत् ब्रुवते तत् कुर्या इति अत्र यदुक्तं / न त्थि य समत्थो अन्नो अहियं गच्छामिचि तद्विभावयिषुरिदमाहजाणता माहप्पं, कहति सो वा सयं परिकहेइ। तत्थ सवादी हमए, वादेस पराजितो बहुसो॥७३॥ तस्य परिहारिकस्य माहात्म्यमद्भुतां शक्तिं स्वयं जानाना इदं तस्मै कथयन्ति / यथा नान्यः कोऽपि समर्थस्त्वां मुक्त्वा अथवा स एव पारिहारिकः स्वयं गुरुभ्यः परिकथयति / यथा तत्र तसिन् गन्तव्ये स्थाने यो वादी वर्तते स मया हु निश्चितं For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy