________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie ना व्यव | तृतीयो विभागः। हारसूत्रस्य पीठिका // 31 // संघाडगो उ जाव य गुरुमासो दसराह उपयाणं / भत्तपाणेय संभुंजणे य परिहारिगे गुरुगा // 366 // दशानां यदानामालोचनपदादारभ्य यावत्संघाटकः संघाटकपदं तावदेतेषु पदेषु अतिचर्यमाणेषु प्रत्येकं प्रत्येक | परिहारिके गुरुको मासः / यदि पुनर्गच्छवासिभ्यो भक्तप्रदानं करोति तैः सह भुक्ते वा तदा प्रत्येकं भक्तदाने संभोजने च प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः / यः पुनः कल्पस्थित स इदं करोति कितिकम्मं च पडिच्छइ परिम पडिपुच्छियं पि से दे। सो चित्र गुरुमुवचिटइ उदंतमवि पुच्छितो कहइए // 367 // कृतिकर्म वन्दनकं तत् यदि परिहारिको ददाति तदा गुरुः प्रतीच्छति / उपलक्षणमेतत्, पालोचनमपि प्रतिच्छति परिणत्ति प्रत्यूषसि अपराह्वे च परिज्ञां प्रत्याख्यानं तस्मै ददाति / तथा सूत्रार्थे यदि वा पृच्छति ततः प्रतिपृच्छां च ददाति। सोऽपि च परिहारिको गुरुमाचार्यमागच्छन्तमभ्युत्थानादिना विनयेनोपतिष्टते / उदन्तः शरीरस्य च वार्त्तमानिकी वार्ता तमपि गुरुणा पृष्टः सन् कथयति / एवं स्थापनायां स्थापितायां भीतस्य पूर्वोक्तप्रकारेणाश्वासनायां च कृतायां स परिहारिकतपो वोढुं प्रवर्तते / तपो वहश्च क्लमं गतो वीर्याचारमनिगृहयन् यद्यन्यतरां क्रियां कर्तुमसमर्थो भवति, तदा अनुपारिहारिकः करोति तथा चाहउट्रिज निसीइजा भिक्खं हिंडेज भंडयं पेहे। कुवियपियबंधवस्स व करेइ इयरोवि तुसिणीओ॥३६८॥ For Private and Personal Use Only