________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। जो जं काउं समत्थो,सो तेण विसुज्झए असढभावो / गृहियबलो न सुज्झइ, धम्मसहावोत्ति एगढ॥३७१॥ यः साधुर्यत् शुद्धतपः परिहारतपो वा कर्तुं समर्थः स साधुरशठभावः स्ववीर्य प्रतिमायामकुर्वाणः स्वधर्मव्यवस्थित त्वात्तेन तपसा शुद्ध्यति, / यः पुनहितबलः स्ववीर्यनिगृहति, स न शुद्धयति स्वधर्मगृहनात् / धर्मस्वभाव इति द्वयमप्येकार्थ / एतेन धर्मया शुद्धो इति धर्मशब्दस्य पर्यायेण व्याख्या कृता पादत्रयेण त्वादिमेन तत्वत इति / अथ शुद्धतपः परिहारतपसोः कतरत् कर्कशं तपः सूरिराह बालवणादी उ पया सुद्धतवे अस्थि कक्खडो न भवे / इयरंमि उ ते नत्थि कक्खडओ तेण सो होइ // 372 / / यस्मात् शुद्धतपसि दशाप्यालापनादीनि' पदानि सन्ति तेन कारणेन तत्तपः कर्कशं न भवति, / इतरस्मिस्तु परिहारतपसि यस्मात्तान्यालापनादीनि पदानि न सन्ति, तेषां पूर्वमेव सकलगच्छसमदं स्थापितत्वात्तेन तद्भवति कर्कशमिति / यः पुनस्तपः कालो यच्च तपः करणं तत् द्वयोरपि तुल्यम् / तम्हा ऊ कप्पट्टियं अणुपरिहारिं च तो ठवेऊणं / कजं वेयावच्चं किच्चं तं वेज्जवच्चं तु // 373 // यस्मादेवं परिहारतपःस्थितिः तस्मात्कल्पस्थितम् अनुपरिहारकं च स्थापयेत् , स्थापयित्वा च तौ तदनंतरं समापन परिहारतपो वोढव्यं, तच्चापन परिहारतपः प्रपन्नस्य ताभ्यां कल्पस्थितानुपारिहारिकाम्यां स्थापिताभ्यां करणिज्जं वेया // 33 // For Private and Personal Use Only