________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका तृतीयो विभागः। नंतरः। // 108 // चतरो मासान यदि कदाचिदुत्सवे गृहीतवान् ततश्चत्वारो मासा लघवः, षण्मासान् कदाचिदुत्सवे ग्रहणे चत्वारो गुरुकाः, वर्षे यावत्कदाचिद्गृह्णतः षण्मासा गुरवः एतत्पुनर्वेक्ष्यमाणमभीक्ष्णग्रहणे षद् गुरु इत्यादि, चतुरो मासानुत्सवेध्वमीक्षणग्रहणे षण्मासा गुरवा, परमासानुत्सवे वभीषणग्रहणे चतुगुरुक छेदावर्षे यावदभीक्ष्णमुत्सवेषु ग्रहणे पदगुरुकच्छेदः अथ कस्मादुत्सवेषु कदाचिदभीक्ष्णं वा ग्रहणे अधिकतरप्रायश्चित्तदानमत आहउत्सववज्जे न गेण्हइ निब्बंधो ऊसवंमि गेण्हत्ति / अज्झायरगादीया इति अहिगाउसवे सोही // 216 // ___एष साधुरुत्सववर्जे उत्सवरहिते शेषे काले भिक्षां न गृह्णाति / उत्सवे पुनर्विपुलं भक्तपान प्रासुकमुपलभ्य कथमपि निर्बन्धात् गाढादरकरणाद्गृह्णाति / ततोऽस्मै पर्याप्तं दातव्यमिति किश्चित् न अध्यवपूरकादयो दोषाः सम्भवन्ति / आदिशब्दात् मिश्रकादिदोषपरिग्रहः इति असाद्धेतोरुत्सवे अधिकाबहुतरा शोधिःप्रायश्चित्तमिति / एवं उवठियस्त पडितप्पिय साहूणो पदं हसति / चोइए रागदोसे दिठंतो पण्णगतिलेहिं // 217 // एवमुपदर्शितेन प्रकारेण शय्यातरपिण्डादि प्रतिसेव्य पुनरकारणतयो पस्थितस्य ग्लानादिप्रयोजनेषु प्रतर्पिता भक्तपानप्रदानादिना सोपष्टम्भीकृताः साधवो येन प्रसर्पितसाघुस्तस्य पदं प्रतिसेवालक्षणं इसति एवमेवमुच्यते / अयमत्र सम्प्रदायो यदि पञ्चरात्रि दिव दशरात्रिं दिवं यावद्भिनमास इत्यापनो भवति, ततः स एवमेवमुच्यते, तस्य साधुप्रतपणेनैव शुद्धिमावात् / अथ मासादिकमापनस्तदन्तिमं एवं इसति तद्यथा यदि द्वौ मासावापन्नस्तत एको मासो मुच्यते, एको दीयते / अथ // 108 // For Private and Personal Use Only