SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रीन् मासान् तर्हि एको मुच्यते द्वौ मासौ दीयते इत्यादि / अत्र परो रागद्वेषौ चोदयति, यथा यूयं रागद्वेषवन्तः / तथाहियेन साधूनां प्रतर्पितं तस्यपदमनुरागतोहासयथ, येन पुनर्न प्रतितर्पितं तस्य द्वेषतः सकलमपि प्रायश्चित्तं परिपूर्ण प्रयच्छथ / सूरिराह-दिठंतो पएणगतिलेहिं न वयं रागद्वेषवन्तस्तथा चात्र दृष्टान्त उपमापनकतिलैः। तथाहि पन्नकतिला नाम दुर्गन्धितिलाः ते स्थानद्वयेपि स्थापिताः। तत्रैके निम्बपुष्पैर्वासिताः, अपरे स्वाभाविका एव स्थिताः / तत्र ये निम्बपुष्पवासितास्तेषां दुरभिगन्धो बहुविधेनोपक्रमेणापनेतुं शक्यते / इतरेषा स्तोकेन एवामहापि ये स्वरूपतः पार्श्वस्था अपरं च साधुसामाचारीप्रद्वेषतो ग्लानादिप्रयोजनेषु साधूनामप्रतर्पिणोऽवर्णभाषिणश्च ते महता प्रायश्चितेन शुद्धिमासादयन्ति / ये तु पार्श्वस्था अपि कर्मलघुतया साधुसमाचारानुगताः साधून ग्लानादिप्रयोजनेषु प्रतर्पयन्ति श्लाघाकारिणश्च ते स्तोकापराधेन एवमेव शुद्धयन्ति, / महापराधिनोऽन्तिमपदहासतः स्तोकेन प्रायश्चित्तेनेति पन्नकतिलाश्चोपलक्षणं तेन सर्वाश्यसळशिरोगाभ्यां धौताधौतशारदपटाभ्यां पन्नकतिलेन चोपमा द्रष्टव्याः / तद्यथा सर्वमश्नातीत्येवं शीलःसर्वाशीबहुभक्षकोऽसर्वाशी अल्पभोजी, तत्र सर्वाशी रोगी कर्कशया क्रियया शुद्धिमासादयति / असर्वाशीस्तोकया क्रियया यथा वा द्वौ पटौ शारदो तत्रैको वाते वाति प्रतिदिवसं तेन वातेन धृन्यते अपरो न एवं तयोर्द्वयोरपि कालक्रमेण मलिनीभूतयोर्विधूतपटः स्तोकेनोपक्रमेण शुद्धिमासादयत्यविधूतपटो बडूनोपक्रमेण एवं यः पार्श्वस्थः साधूनामवर्णभाषी स महता प्रायश्चित्तेन शुद्धिं लभते / इति तस्मै परिपूर्ण प्रायश्चित्तं दीयते / इतरस्य तु साधूनां प्रतपणेन वर्णभापणेन च शुद्धिःसम्भवत्येतदर्थ हास इति साम्प्रतमेतदेव विवरीषुः परः प्रश्नं भावयति जो तुज्झं पडितप्पइ तस्सेगं ठाणगं तुहासेह। वड्डेह अप्पडितप्पे इइ रागद्दोलिया तुब्भे॥२१८।। For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy