SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव- योऽस्माकं प्रतितर्पयति उपकारं करोति, तस्य एक स्थानकमन्तिमलक्षणं प्रागुक्तस्वरूपं हासयथ, यः पुनर्न प्रतितर्पहारसूत्रस्य यति तस्मिन्नप्रतित तदेकस्थानकमन्तिमलक्षणं वर्धयथ / पूर्ण परिपूर्ण तस्मै प्रायश्चित्तं दत्थ इत्यर्थः / इत्येवममुना प्रकारेण पीठिका- यूयं रागद्वेषिका रागद्वेषवन्तः / सम्प्रति यदुक्तं पत्रकतिलैर्दष्टान्त इति तद्भावयतिनंतरः।। इहरहवि तावचोयग कटुयं तेल्लं तु पन्नगतिलाणं। किं पुण निम्बतिलेहिं भावियाणं भवेखज्जं // 219 // // 16 // इतरथा पि निम्बकुसुमादि वासनामन्तरेणापि तावत् हे चोदकपनकतिलानां दुर्गधितिलानां तैलं कटुकमेव / तुरेवकारार्थो भिन्नक्रमश्च / न खाद्यं भवतीति भावः। किं पुनस्तेषां पन्नातिलानां निंबतिलैः तिला इव सूक्ष्मत्वात् निबतिला कुसुमानि स्वस्यतिलानि स्वतिलास्तैर्निम्बकुसुमैरित्यर्थः भावितानां वासितानां तैलं खाद्यं भवेन् नैव भवेदित्यर्थः / एष दृष्टान्तोऽयमुपनयः---- | एवं सो पासत्थो अवतावादी पुणो य साहूणं / तस्स य महती सोही बहदोसोसोत्थहो चेव // 220 // एवं सोधिकृतः साधुरेकं तावत्पार्श्वस्थसमाचारकारी पुनः साधूनामवर्णवादी साधुसमाचारप्रद्वेषात् / ततस्तस्य तथारूपस्य * महती शुद्धिः प्रायश्चित्तं यत्सोऽत्र प्रायश्चित्तदानविधौ परिचिन्त्यमानो बहुदोष एव भवति वर्तते / तदेवमप्रशस्ततिलैरुपनय: कृतः / सम्पनि प्रशस्ततिलैस्तमभिधित्सुराहजह पुण ते चेव तिलाउसिणोदग धोयखीरउव्वका / तेसिं जं तेल्लं तत्तं घयमढुं विसेसेइ // 221 // // 10 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy