________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तपितो जोउानापानौषधादिभिस्ता प्रकल्प किमाप, __ यथा पुनस्त एव पन्नकतिला उष्णोदकेन पूर्व धौतास्तदनन्तरेण चीरेण दुग्धेन उव्वक्का क्षीरमध्ये प्रक्षिप्य कियत्कालं धृत्वा ततो निष्काशिताः तेषांय तैलं घृतमाडमपि विशेषयति / ततोऽप्यधिकतरं भवतीति भावः / एष दृष्टान्तोऽयमुपनयः कारण संविग्गाणं आहारादीहिं तपितो जोउ।नीयावत्तणुतप्पी तप्पक्खिय वण्णवादी य // 222 // ____ यः कारणेष्वशिवावमौदर्यादिषु संविनानां सुसंयतानामाहारादिभक्तपानौषधादिभिस्तर्पितःप्रतर्पणं कृतवान् / तथा यः संविग्नानां नीचैवृत्तिर्वर्तनं यस्य स तथा किमुक्तं भवति स तान् वन्दते न पुनर्वदापयति / तथा अकल्पं किमपि प्रतिसेव्य अनु पश्चात् हा दुष्ठुकृतं हा दुष्टु कारितमित्यादि रूपेण तपति सन्तापमनुभवतीत्येवं शीलोऽनुतापी तथा तेषां संविज्ञानां पक्षस्तत्पक्षस्तत्र भवस्तत्पाक्षिकः संविग्नपाक्षिक इत्यर्थस्तथा वर्णवादी श्लाघाकारी सुविहितानां ततः किमित्याहपावस्त उबचियस्त वि पडिसाडणमोकरेति सो एवं / सव्वासि रोगि उवमा सरएय पडे अविधुयंमि॥ ___ एवममुना प्रकारेण संविनतर्पणादिनाद्यापि पार्श्वस्थेन सता उपचयं नीतं तथापि तस्योपचितस्यापि पापस्य परिशाटनभावं करोति / मो इति पादपूरणे तेन तस्यैकस्य पदस्य हासः उक्तापनकतिलदृष्टान्तभावना; एवमवर्णवादिन: पार्श्वस्थस्य परिपूर्णप्रायश्चित्तदाने सर्वाशिरोगिणोपमया च शारदिके पटे वाते धृते सा च दृष्टान्तभावना भावयितव्या सहासं प्रतिपन्नस्तदृष्टान्तभावनामाहपन्नो यच्छंतो किमिणोय अणुपावयं वच्छितो या उल्लोय कणसेवा य पुत्तेणं बुभुलइयं मुणेऊणं / / 224 // For Private and Personal Use Only