________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुरो मासान् यावत् कदाचित् अपि गृहीतवान् यदि शय्यातरपिण्डं ततश्चत्वारो लघुकाः षण्मासान् कदाचिद्हये चत्वारो गुरुका, वर्षे यावत् कदाचिदभिगृहीते पण्मासा गुरवः, एतेष्वेव चतुर्मासाः षण्मासवर्षेषु अभीक्ष्णग्रहणे यथाक्रम चतुर्गुरु, षट् गुरुच्छेदश्च, किमुक्तं भवति / चतुरो मासान् यावदभीषणग्रहणे चत्वारो गुरुका मासाः, षण्मासानभीच्यग्रहखे षण्मासाः गुरवः, वर्ष यावदभीक्ष्णग्रहणे च्छेदः, / अत्रोत्सवानुत्सवविशेषरहिततया सामान्येनाभिधानं तथा चाहएसे उ होतिओहे, एत्तो पयविभागतो पुणो वोच्छं। चउत्थमासे चरिमे,ऊसववज जइ कयाइ॥२१३॥ गेण्हइ लहुओलहुया गुरुया इत्तो अभिक्खगहणंमि। चउरो लहुया गुरुया छग्गुरुया ऊसवविवज्जा // 21 // ___ एषामनन्तरोक्तः प्रायश्चित्तविशेषः ओपेन सामान्येन भवति द्रष्टव्यः / अत ऊचं पुनर्विभागतः पदविभागेन प्रायश्चित्तं वक्ष्ये / यथा प्रतिज्ञातं करोति, चतुरो मासान् यदि कदाचित् उत्सववर्जमगृहीतशय्यातरपिण्डं ततो मासलघु, पएमासानुत्सववर्जमभिगृहीते चत्वारो लघुकाः, वर्ष यावदुत्सववर्ज कदाचिदभिग्रहणे चत्वारो गुरुकाः, / इतर ऊर्ध्वमेतेष्वेव चतु: षड्वर्षेऽभीषणग्रहणे वक्ष्ये चत्वारो लघुका गुरुकाः षट्गुरुका उत्सववर्जा यथाक्रमं ज्ञातव्याः, किमुक्तं भवति ? चतुरो मासानुत्सववर्जेशय्यातरपिण्डमभीक्ष्णमगृहीत् ततः प्रायश्चित्तं चत्वारो मासाः लघुकाः, षण्मासानुत्सववर्जमभीक्ष्णग्रहणे चत्वारो | गुरुकाः, वर्षे यावदुत्सववर्जमभीक्षणग्रहणे षट् गुरुकाः, उत्सववर्ज गतमिदानीमुत्सवे प्रतिपादयति चउरो लहुया गुरुगा छम्मासा ऊसर्वमि उ कयाई।एवं अभिक्खगहणे छग्गुरु चउछग्गुरुच्छेदो॥२१५॥ For Private and Personal Use Only