SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyanmandie तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 1 // खड्डे थेरे भिक्खू अभिसेयायरियभत्तपाणं तु / करणं तेसिं इणमो संजोगगमं तु वोच्छामि॥११२॥ बुल्लकः, स्थविरो, भिक्षुरभिषेक आचार्यस्तेषां पञ्चानामप्येवं क्रमव्यवस्थितानां राज्ञा निरुद्धं भक्तपानमधिकृत्य करणं निस्तारकरणं संयोगगम संयोगतोऽनेकप्रकारं वक्ष्यामि / यथा प्रतिज्ञातमेव करोतितरुणे निप्फन्नपरिवारे सलद्धीए जेय होइ अप्भासे। अभिसेयंमि य चउरोसेसाणं पंच चेव गमा॥११३॥ शक्तौ सत्यां पश्चापि युगपनिस्तारयेत् शक्त्यभावे एकैकहान्या यावत् पूर्व क्षुल्लकं निस्तारयेत् , सोऽपि यदैकस्तरुणोऽपरोतरुणः। तरुणो नाम प्रथमकुमारत्वे वर्तमान इतरोऽतरुणस्तयो स्तरुणोनिस्तारणीयः तरुणयोरतरुणयोर्वा निष्पन्नः, बालस्य सूत्रार्थ निष्पन्नता वज्रस्वामिन इव भावनीया / द्वयोनिष्पन्नयोर्वासपरिवारः द्वयोः सपरिवारयोरपरिवारयोर्वा सलब्धिकः / द्वयोः सलब्धिकयोरलब्धिकयोर्वा यो भवत्यभ्यासे स निस्तार्यः / एते पञ्च गमाः तुल्लकस्य / अभिषेके चत्वारः निष्पन्नतया तस्य निष्पन्नानिष्पन्नगमाभावात् शेषाणां स्थविरभित्वाचार्याणां पञ्च गमाः // सम्प्रति साध्वीरधिकृत्य निस्तारणमाहखुड्डिया थेरी भिक्षुणी अभिसेयपवित्ति भत्तपाणं तु।करणं तासिं इणमो संजोगगमंतु वोच्छामि॥११४॥ तरुणी निष्पन्नपरिवारा लद्धिया जा यहोइ अप्भासे।अभिसेयाए चउरो सेसाणं पंच चेव गमा॥११५ // ___ इदं गाथाद्वयं साधुगतगाथाद्वयमित्र व्याख्यातव्यम् // अधुना क्षुल्लकादिक्रमकरणे प्रयोजनमाहअणुकंपा जणगरिहा तिक्खओहो होइ खुड्डतो पढमं / इइ भत्तपाणरोहे दुल्लभभत्तेवि एमेव // 116 // पाणं तु किरण गमाः // सम्प्रतिकस्य / अनि * // 1 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy