SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षुल्लकस्य यदा प्रथमतो भक्तपानविषये निस्तारणं क्रियते तदा तस्यानुकम्पा कृता भवति, / यदि पुनस्तस्य प्रथम निस्तारो न क्रियते। किन्त्वाचार्यादीनां तदा जनगहों यथाधिगतान मुण्डान् यद्वालं बुभुक्षाक्रान्तं मुक्त्वा आत्मानं चिंतितवन्त इति / अपि च बालत्वादेव स तीक्ष्णक्षुत्वाच्च स्तोककालेनापि भक्तपाननिरोधेन क्लममुपयाति, तेन कारणेन क्षुल्लका प्रथमं निस्तार्यते तदन्तरं स्थविरः / सोऽपिहि बालवत् स्तोककालेनापि भक्तपाननिरोधेन क्लाम्यति / केवलं क्षुल्लकापेक्षया मनाक् सह इति तदनन्तरं तस्योपादानं स्थविरादपि भिक्षुश्चिरकाल सह इति तदनन्तरं तस्योपादानं / ततोऽप्यभिषेकः समर्थस्तस्मादाचार्य इति तदनन्तरं इति तौ क्रमेणोपात्ताविति इति प्रथमभक्तपाननिरोधक्षुल्लकादिक्रमकरणे प्रयोजनं गतं बंध| लभंतमलभंत इति द्वारम् / / अधुना दुर्लभभक्तद्वारमाह--- दुल्लभभत्तेवि एमेव एवमेव अनेनैव प्रकारेण दुर्भिक्षत्वेन दुर्लभभक्ते निस्तारणविधिर्वक्तव्यः / तद्यथा| खुड्डे थेरे भिक्खू अभिसेयायरिय दुल्लभं भत्तं। करणं तेसिं इणमो संजोगगमं तु वोच्छामि // 117 // तरुणे निप्फन्न परिवारे सलद्धिए जेय होइ अप्भासे।अभिसेयंमि य चउरो सेसाणं पंच चेव गमा॥११८॥ खुड्डिय थेरी भिक्खुणि, अभिसेयपविति दुल्लभं भत्तं करणं तासि इणमो संजोगगमंतुवोच्छामि // 116 // तरुणी निप्फन्नपरिवारा,सलद्धियाजाय होइ अब्भासे। अभिसेयाए चउरोसेसाणं पंचचेव गमा॥१२०॥ क्षुल्लकादिक्रमकरणप्रयोजनमपि तथैव वक्तव्यम् / For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy