________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तरुणे निष्फपन्नरिवारसलद्धिएजेय होति अप्भासे।अभिसेयंमि य चउरोसंसाणं पंच चेव गमा // 108 // ___अस्या व्याख्या प्राग्वत् / सम्प्रति यदुक्तं ' उदिन्नवेदो त्ति नाणत्तमिति' तव्याचिरल्यासुराहअपरिणतोसो जम्हा अन्नभावं वएज्ज तो पुव्वं / अपरिणामो अहवान निजइ किं चि काहीइ // 106 // स भिक्षुर्यस्मादपरिणतो परिणामत्वाचान्यभावमुत्प्रवाजनाभिप्राय लक्षणं व्रजेत् / ततः स सत्वरमेवोत्प्रव्राजते / अन्यच्च अथवा न ज्ञायते सोऽपरिणामः सन् किंचीति किमपि संमुखीभूय युद्धं करिष्यति / येन सकलस्यापि सङ्घस्योपद्रवो भवेत् / तत एतद्दोपभयात् पूर्व भिक्षुनिस्तारणीय इति पूर्व तस्योपादानं, शेषाणां तु क्रमोपन्यासे प्रयोजनं पिट्टनद्वारबदवसेयमिति / अत्रैव साध्वीरधिकृत्य निस्तारणविधिमाह भिक्खुणि खुड्डी थेरी अभिसेगपवित्तिणि संजमे पडुप्पमा / करणं तासिं इणमो संजोगगमं तु वोच्छामि // 110 // तरुणी निप्फन्नपरिवारा सलद्धिया जा य होइ अभासे / अभिसेयाए चउरो सेसाणं पंच चेव गमा // 111 // इदं गाथाद्वयमपि प्राग्वत् / सम्प्रति बद्ध लभंते इति द्वार व्याख्यानार्थमाह For Private and Personal Use Only